Changes

Line 1,333: Line 1,333:  
In respect of capacity of exercise (vyayamashakti) examination should be done by the capactiy for work. In accordance with capacity for work strength is inferred as of three types(poor, moderate and good). [121]
 
In respect of capacity of exercise (vyayamashakti) examination should be done by the capactiy for work. In accordance with capacity for work strength is inferred as of three types(poor, moderate and good). [121]
   −
==== Assessment of vaya (age) ====
+
==== Assessment of ''vaya'' (age) ====
    
वयस्तश्चेतिकालप्रमाणविशेषापेक्षिणीहिशरीरावस्थावयोऽभिधीयते| तद्वयोयथास्थूलभेदेनत्रिविधं- बालं, मध्यं, जीर्णमिति| तत्रबालमपरिपक्वधातुमजातव्यञ्जनंसुकुमारमक्लेशसहमसम्पूर्णबलंश्लेष्मधातुप्रायमाषोडशवर्षं, विवर्धमानधातुगुणंपुनःप्रायेणानवस्थितसत्त्वमात्रिंशद्वर्षमुपदिष्टं; मध्यंपुनःसमत्वागतबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानसर्वधातुगुणंबलस्थितमवस्थितसत्त्वमविशीर्यमाणधातुगुणंपित्तधातुप्रायमाषष्टिवर्षमुपदिष्टम्; अतःपरं
 
वयस्तश्चेतिकालप्रमाणविशेषापेक्षिणीहिशरीरावस्थावयोऽभिधीयते| तद्वयोयथास्थूलभेदेनत्रिविधं- बालं, मध्यं, जीर्णमिति| तत्रबालमपरिपक्वधातुमजातव्यञ्जनंसुकुमारमक्लेशसहमसम्पूर्णबलंश्लेष्मधातुप्रायमाषोडशवर्षं, विवर्धमानधातुगुणंपुनःप्रायेणानवस्थितसत्त्वमात्रिंशद्वर्षमुपदिष्टं; मध्यंपुनःसमत्वागतबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानसर्वधातुगुणंबलस्थितमवस्थितसत्त्वमविशीर्यमाणधातुगुणंपित्तधातुप्रायमाषष्टिवर्षमुपदिष्टम्; अतःपरं
 
हीयमानधात्विन्द्रियबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानंभ्रश्यमानधातुगुणंवायुधातुप्रायंक्रमेणजीर्णमुच्यतेआवर्षशतम्| वर्षशतंखल्वायुषःप्रमाणमस्मिन्काले; सन्तिचपुनरधिकोनवर्षशतजीविनोऽपिमनुष्याः; तेषांविकृतिवर्ज्यैःप्रकृत्यादिबलविशेषैरायुषोलक्षणतश्चप्रमाणमुपलभ्यवयसस्त्रित्वंविभजेत्||१२२||  
 
हीयमानधात्विन्द्रियबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानंभ्रश्यमानधातुगुणंवायुधातुप्रायंक्रमेणजीर्णमुच्यतेआवर्षशतम्| वर्षशतंखल्वायुषःप्रमाणमस्मिन्काले; सन्तिचपुनरधिकोनवर्षशतजीविनोऽपिमनुष्याः; तेषांविकृतिवर्ज्यैःप्रकृत्यादिबलविशेषैरायुषोलक्षणतश्चप्रमाणमुपलभ्यवयसस्त्रित्वंविभजेत्||१२२||  
 +
 
vayastaścēti kālapramāṇaviśēṣāpēkṣiṇī hi śarīrāvasthā vayō'bhidhīyatē| tadvayō yathāsthūlabhēdēna trividhaṁ- bālaṁ, madhyaṁ, jīrṇamiti| tatra bālamaparipakvadhātumajātavyañjanaṁ sukumāramaklēśasahamasampūrṇabalaṁ ślēṣmadhātuprāyamāṣōḍaśavarṣaṁ, vivardhamānadhātuguṇaṁ punaḥ prāyēṇānavasthitasattvamātriṁśadvarṣamupadiṣṭaṁ; madhyaṁ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṁ balasthitamavasthitasattvamaviśīryamāṇadhātuguṇaṁ pittadhātuprāyamāṣaṣṭivarṣamupadiṣṭam; ataḥ paraṁ  
 
vayastaścēti kālapramāṇaviśēṣāpēkṣiṇī hi śarīrāvasthā vayō'bhidhīyatē| tadvayō yathāsthūlabhēdēna trividhaṁ- bālaṁ, madhyaṁ, jīrṇamiti| tatra bālamaparipakvadhātumajātavyañjanaṁ sukumāramaklēśasahamasampūrṇabalaṁ ślēṣmadhātuprāyamāṣōḍaśavarṣaṁ, vivardhamānadhātuguṇaṁ punaḥ prāyēṇānavasthitasattvamātriṁśadvarṣamupadiṣṭaṁ; madhyaṁ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṁ balasthitamavasthitasattvamaviśīryamāṇadhātuguṇaṁ pittadhātuprāyamāṣaṣṭivarṣamupadiṣṭam; ataḥ paraṁ  
 
hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṁ bhraśyamānadhātuguṇaṁ vāyudhātuprāyaṁ kramēṇa jīrṇamucyatē āvarṣaśatam| varṣaśataṁ khalvāyuṣaḥ pramāṇamasmin kālē; santi ca punaradhikōnavarṣaśatajīvinō'pi manuṣyāḥ; tēṣāṁ vikr̥tivarjyaiḥ prakr̥tyādibalaviśēṣairāyuṣō lakṣaṇataśca pramāṇamupalabhya vayasastritvaṁ vibhajēt||122||  
 
hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṁ bhraśyamānadhātuguṇaṁ vāyudhātuprāyaṁ kramēṇa jīrṇamucyatē āvarṣaśatam| varṣaśataṁ khalvāyuṣaḥ pramāṇamasmin kālē; santi ca punaradhikōnavarṣaśatajīvinō'pi manuṣyāḥ; tēṣāṁ vikr̥tivarjyaiḥ prakr̥tyādibalaviśēṣairāyuṣō lakṣaṇataśca pramāṇamupalabhya vayasastritvaṁ vibhajēt||122||  
 +
 
vayastashceti kAlapramANavisheShApekShiNI hi sharIrAvasthA vayo~abhidhIyate|  
 
vayastashceti kAlapramANavisheShApekShiNI hi sharIrAvasthA vayo~abhidhIyate|  
 
tadvayo yathAsthUlabhedena [1] trividhaM- bAlaM, madhyaM, jIrNamiti|  
 
tadvayo yathAsthUlabhedena [1] trividhaM- bAlaM, madhyaM, jIrNamiti|  
Line 1,344: Line 1,346:  
hIyamAnadhAtvindriyabalavIryapauruShaparAkramagrahaNadhAraNasmaraNavacanavij~jAnaMbhrashyamAnadhAtuguNaM vAyudhAtuprAyaM krameNa jIrNamucyate AvarShashatam|  
 
hIyamAnadhAtvindriyabalavIryapauruShaparAkramagrahaNadhAraNasmaraNavacanavij~jAnaMbhrashyamAnadhAtuguNaM vAyudhAtuprAyaM krameNa jIrNamucyate AvarShashatam|  
 
varShashataM khalvAyuShaH pramANamasmin kAle; santi ca punaradhikonavarShashatajIvino~apimanuShyAH; teShAM vikRutivarjyaiH prakRutyAdibalavisheShairAyuSho lakShaNatashcapramANamupalabhya vayasastritvaM vibhajet||122||
 
varShashataM khalvAyuShaH pramANamasmin kAle; santi ca punaradhikonavarShashatajIvino~apimanuShyAH; teShAM vikRutivarjyaiH prakRutyAdibalavisheShairAyuSho lakShaNatashcapramANamupalabhya vayasastritvaM vibhajet||122||
 +
 
Examination of a person with respect to age should be done as the state of body corresponds to the length of time. Age is broadly divided into three stages viz. childhood, middle age and old age.  
 
Examination of a person with respect to age should be done as the state of body corresponds to the length of time. Age is broadly divided into three stages viz. childhood, middle age and old age.  
Childhood is determined upto the age of sixteen years when dhatus are immature, sexual characters are not manifested the body is delicate, unenduring with incomplete strength and predominance of kapha dhatu.  
+
 
This again is perceived in two subtypes viz. dhatus in developing stage upto sixteen years and fickle mind upto thirty years.  
+
Childhood is determined upto the age of sixteen years when ''dhatus'' are immature, sexual characters are not manifested the body is delicate, unenduring with incomplete strength and predominance of ''kapha dhatu''.  
The middle age is characterized by strength, energy, virility, valour, acquisition, retertion, recollection, speech, understanding and qualities of all dhatus having developed properly; with proper physical and mental strength, without degeneration in qualities of dhatus, with predominance of pitta dhatu and is upto sixty years.  
+
 
Later is the old age upto one hundred years. During this period dhatus, sense organs, strength, energy, virlity, prowess, acquisition, relention, recollection, speech and understanding generally or gradually degenerate, this phase is predominated by vayu. During this stage the measure of life span is one hundred years.  
+
This again is perceived in two subtypes viz. ''dhatus'' in developing stage up to sixteen years and fickle mind up to thirty years.  
There are persons who lived longer or shorter than that, in such cases, one should determine the three divisions of age on the basis of strength of the factors like prakriti etc. except vikriti and also by the features of different periods of life span.[122]
+
 
 +
The middle age is characterized by strength, energy, virility, valor, acquisition, retention, recollection, speech, understanding and qualities of all ''dhatus'' having developed properly; with proper physical and mental strength, without degeneration in qualities of ''dhatus'', with predominance of ''pitta dhatu'' and is up to sixty years.  
 +
 
 +
Later is the old age up to one hundred years. During this period ''dhatus'', sense organs, strength, energy, virility, prowess, acquisition, retention, recollection, speech and understanding generally or gradually degenerate, this phase is predominated by ''vayu''. During this stage the measure of life span is one hundred years.  
 +
 
 +
There are persons who lived longer or shorter than that, in such cases, one should determine the three divisions of age on the basis of strength of the factors like ''prakriti'' etc. except ''vikriti'' and also by the features of different periods of life span.[122]
 +
 
 
एवंप्रकृत्यादीनांविकृतिवर्ज्यानांभावानांप्रवरमध्यावरविभागेनबलविशेषंविभजेत्| विकृतिबलत्रैविध्येनतुदोषबलंत्रिविधमनुमीयते| ततोभैषज्यस्यतीक्ष्णमृदुमध्यविभागेनत्रैविध्यंविभज्ययथादोषंभैषज्यमवचारयेदिति||१२३||  
 
एवंप्रकृत्यादीनांविकृतिवर्ज्यानांभावानांप्रवरमध्यावरविभागेनबलविशेषंविभजेत्| विकृतिबलत्रैविध्येनतुदोषबलंत्रिविधमनुमीयते| ततोभैषज्यस्यतीक्ष्णमृदुमध्यविभागेनत्रैविध्यंविभज्ययथादोषंभैषज्यमवचारयेदिति||१२३||  
 +
 
ēvaṁ prakr̥tyādīnāṁ vikr̥tivarjyānāṁ bhāvānāṁ pravaramadhyāvaravibhāgēna balaviśēṣaṁ vibhajēt| vikr̥tibalatraividhyēna tu dōṣabalaṁ trividhamanumīyatē| tatō bhaiṣajyasya tīkṣṇamr̥dumadhyavibhāgēna traividhyaṁ vibhajya yathādōṣaṁ bhaiṣajyamavacārayēditi||123||  
 
ēvaṁ prakr̥tyādīnāṁ vikr̥tivarjyānāṁ bhāvānāṁ pravaramadhyāvaravibhāgēna balaviśēṣaṁ vibhajēt| vikr̥tibalatraividhyēna tu dōṣabalaṁ trividhamanumīyatē| tatō bhaiṣajyasya tīkṣṇamr̥dumadhyavibhāgēna traividhyaṁ vibhajya yathādōṣaṁ bhaiṣajyamavacārayēditi||123||  
 +
 
evaM prakRutyAdInAM vikRutivarjyAnAM bhAvAnAM pravaramadhyAvaravibhAgena balavisheShaMvibhajet|  
 
evaM prakRutyAdInAM vikRutivarjyAnAM bhAvAnAM pravaramadhyAvaravibhAgena balavisheShaMvibhajet|  
 
vikRutibalatraividhyena tu doShabalaM trividhamanumIyate|  
 
vikRutibalatraividhyena tu doShabalaM trividhamanumIyate|  
 
tato bhaiShajyasya tIkShNamRudumadhyavibhAgena traividhyaM vibhajya yathAdoShaMbhaiShajyamavacArayediti||123||  
 
tato bhaiShajyasya tIkShNamRudumadhyavibhAgena traividhyaM vibhajya yathAdoShaMbhaiShajyamavacArayediti||123||  
Thus, the strength of the entities like prakriti etc barring vikriti should be determined in three divisions – superior, medium and inferior. According to severity of morbidity (vikriti) the three degrees of strength of dosha are inferred. In accordance with the medicaments should also be divided into three degrees i.e. strong, mild and moderate in regard to dosha.[123]  
+
 
 +
Thus, the strength of the entities like ''prakriti'', etc. barring ''vikriti'' should be determined in three divisions – superior, medium and inferior. According to severity of morbidity (''vikriti'') the three degrees of strength of ''dosha'' are inferred. In accordance with the medicaments should also be divided into three degrees i.e. strong, mild and moderate in regard to ''dosha''.[123]
    
==== Knowledge of lifespan ====
 
==== Knowledge of lifespan ====