Changes

Line 1,398: Line 1,398:     
आतुरावस्थास्वपितुकार्याकार्यंप्रतिकालाकालसञ्ज्ञा; तद्यथा- अस्यामवस्थायामस्यभेषजस्याकालः, कालःपुनरन्यस्येति; एतदपिहिभवत्यवस्थाविशेषेण; तस्मादातुरावस्थास्वपिहिकालाकालसञ्ज्ञा| तस्यपरीक्षा- मुहुर्मुहुरातुरस्यसर्वावस्थाविशेषावेक्षणंयथावद्भेषजप्रयोगार्थम्| नह्यतिपतितकालमप्राप्तकालंवाभेषजमुपयुज्यमानंयौगिकंभवति; कालोहिभैषज्यप्रयोगपर्याप्तिमभिनिर्वर्तयति||१२८||  
 
आतुरावस्थास्वपितुकार्याकार्यंप्रतिकालाकालसञ्ज्ञा; तद्यथा- अस्यामवस्थायामस्यभेषजस्याकालः, कालःपुनरन्यस्येति; एतदपिहिभवत्यवस्थाविशेषेण; तस्मादातुरावस्थास्वपिहिकालाकालसञ्ज्ञा| तस्यपरीक्षा- मुहुर्मुहुरातुरस्यसर्वावस्थाविशेषावेक्षणंयथावद्भेषजप्रयोगार्थम्| नह्यतिपतितकालमप्राप्तकालंवाभेषजमुपयुज्यमानंयौगिकंभवति; कालोहिभैषज्यप्रयोगपर्याप्तिमभिनिर्वर्तयति||१२८||  
 +
 
āturāvasthāsvapi tu kāryākāryaṁ prati kālākālasañjñā; tadyathā- asyāmavasthāyāmasya bhēṣajasyākālaḥ , kālaḥ punaranyasyēti; ētadapi hi bhavatyavasthāviśēṣēṇa; tasmādāturāvasthāsvapi hi kālākālasañjñā| tasya parīkṣā- muhurmuhurāturasya sarvāvasthāviśēṣāvēkṣaṇaṁ yathāvadbhēṣajaprayōgārtham| na hyatipatitakālamaprāptakālaṁ vā bhēṣajamupayujyamānaṁ yaugikaṁ bhavati; kālō hi bhaiṣajyaprayōgaparyāptimabhinirvartayati||128||
 
āturāvasthāsvapi tu kāryākāryaṁ prati kālākālasañjñā; tadyathā- asyāmavasthāyāmasya bhēṣajasyākālaḥ , kālaḥ punaranyasyēti; ētadapi hi bhavatyavasthāviśēṣēṇa; tasmādāturāvasthāsvapi hi kālākālasañjñā| tasya parīkṣā- muhurmuhurāturasya sarvāvasthāviśēṣāvēkṣaṇaṁ yathāvadbhēṣajaprayōgārtham| na hyatipatitakālamaprāptakālaṁ vā bhēṣajamupayujyamānaṁ yaugikaṁ bhavati; kālō hi bhaiṣajyaprayōgaparyāptimabhinirvartayati||128||
 +
 
AturAvasthAsvapi tu kAryAkAryaM prati kAlAkAlasa~jj~jA; tadyathA- asyAmavasthAyAmasyabheShajasyAkAlaH [1] , kAlaH punaranyasyeti; etadapi hi bhavatyavasthAvisheSheNa;tasmAdAturAvasthAsvapi hi kAlAkAlasa~jj~jA|  
 
AturAvasthAsvapi tu kAryAkAryaM prati kAlAkAlasa~jj~jA; tadyathA- asyAmavasthAyAmasyabheShajasyAkAlaH [1] , kAlaH punaranyasyeti; etadapi hi bhavatyavasthAvisheSheNa;tasmAdAturAvasthAsvapi hi kAlAkAlasa~jj~jA|  
 
tasya parIkShA- muhurmuhurAturasya sarvAvasthAvisheShAvekShaNaM yathAvadbheShajaprayogArtham|
 
tasya parIkShA- muhurmuhurAturasya sarvAvasthAvisheShAvekShaNaM yathAvadbheShajaprayogArtham|
 
na hyatipatitakAlamaprAptakAlaM vA bheShajamupayujyamAnaM yaugikaM bhavati; kAlo hibhaiShajyaprayogaparyAptimabhinirvartayati||128||  
 
na hyatipatitakAlamaprAptakAlaM vA bheShajamupayujyamAnaM yaugikaM bhavati; kAlo hibhaiShajyaprayogaparyAptimabhinirvartayati||128||  
The status of the patient is also called as timely or untimely in relation the act being performed or not. Such as, in a certain condition one drug is untimely, and the other one is timely. This is also due to specific condition, hence the nomenclature of kala (timely) and akala (untimely) is given to the conditions of the patients. This is examined like this- the physician should observe all the conditions of the patient again and again in order to administer the correct therapy. The therapy administered after or before the (opportune) time is not effective because time determines the sufficiency to the administration of therapy.[128]
+
 
 +
The status of the patient is also called as timely or untimely in relation the act being performed or not. Such as, in a certain condition one drug is untimely, and the other one is timely. This is also due to specific condition, hence the nomenclature of ''kala'' (timely) and ''akala'' (untimely) is given to the conditions of the patients. This is examined like this- the physician should observe all the conditions of the patient again and again in order to administer the correct therapy. The therapy administered after or before the (opportune) time is not effective because time determines the sufficiency to the administration of therapy.[128]
    
==== ''Pravritti'' (inclination or action) ====
 
==== ''Pravritti'' (inclination or action) ====