Changes

Line 1,569: Line 1,569:     
अतःपरमनुवासनद्रव्याण्यनुव्याख्यास्यामः| अनुवासनंतुस्नेहएव| स्नेहस्तुद्विविधः- स्थावरात्मकः, जङ्गमात्मकश्च| तत्रस्थावरात्मकःस्नेहस्तैलमतैलंच| तद्द्वयंतैलमेवकृत्वोपदेक्ष्यामः, सर्वतस्तैलप्राधान्यात्| जङ्गमात्मकस्तुवसा, मज्जा, सर्पिरिति| तेषांतैलवसामज्जसर्पिषांयथापूर्वंश्रेष्ठंवातश्लेष्मविकारेष्वनुवासनीयेषु, यथोत्तरंतुपित्तविकारेषु, सर्वएववासर्वविकारेष्वपियोगमुपयान्तिसंस्कारविधिविशेषादिति||१५०||  
 
अतःपरमनुवासनद्रव्याण्यनुव्याख्यास्यामः| अनुवासनंतुस्नेहएव| स्नेहस्तुद्विविधः- स्थावरात्मकः, जङ्गमात्मकश्च| तत्रस्थावरात्मकःस्नेहस्तैलमतैलंच| तद्द्वयंतैलमेवकृत्वोपदेक्ष्यामः, सर्वतस्तैलप्राधान्यात्| जङ्गमात्मकस्तुवसा, मज्जा, सर्पिरिति| तेषांतैलवसामज्जसर्पिषांयथापूर्वंश्रेष्ठंवातश्लेष्मविकारेष्वनुवासनीयेषु, यथोत्तरंतुपित्तविकारेषु, सर्वएववासर्वविकारेष्वपियोगमुपयान्तिसंस्कारविधिविशेषादिति||१५०||  
 +
 
ataḥ paramanuvāsanadravyāṇyanuvyākhyāsyāmaḥ|  
 
ataḥ paramanuvāsanadravyāṇyanuvyākhyāsyāmaḥ|  
 
anuvāsanaṁ tu snēha ēva|  
 
anuvāsanaṁ tu snēha ēva|  
Line 1,576: Line 1,577:  
jaṅgamātmakastu vasā, majjā, sarpiriti|  
 
jaṅgamātmakastu vasā, majjā, sarpiriti|  
 
tēṣāṁ tailavasāmajjasarpiṣāṁ yathāpūrvaṁ śrēṣṭhaṁ vātaślēṣmavikārēṣvanuvāsanīyēṣu, yathōttaraṁ tupittavikārēṣu, sarva ēva vā sarvavikārēṣvapi yōgamupayānti saṁskāravidhiviśēṣāditi||150||  
 
tēṣāṁ tailavasāmajjasarpiṣāṁ yathāpūrvaṁ śrēṣṭhaṁ vātaślēṣmavikārēṣvanuvāsanīyēṣu, yathōttaraṁ tupittavikārēṣu, sarva ēva vā sarvavikārēṣvapi yōgamupayānti saṁskāravidhiviśēṣāditi||150||  
 +
 
ataH paramanuvAsanadravyANyanuvyAkhyAsyAmaH|  
 
ataH paramanuvAsanadravyANyanuvyAkhyAsyAmaH|  
 
anuvAsanaM tu sneha eva|  
 
anuvAsanaM tu sneha eva|  
Line 1,583: Line 1,585:  
ja~ggamAtmakastu vasA, majjA, sarpiriti|  
 
ja~ggamAtmakastu vasA, majjA, sarpiriti|  
 
teShAM tailavasAmajjasarpiShAM yathApUrvaM shreShThaM vAtashleShmavikAreShvanuvAsanIyeShu,yathottaraM tu pittavikAreShu, sarva eva vA sarvavikAreShvapi yogamupayAntisaMskAravidhivisheShAditi||150||  
 
teShAM tailavasAmajjasarpiShAM yathApUrvaM shreShThaM vAtashleShmavikAreShvanuvAsanIyeShu,yathottaraM tu pittavikAreShu, sarva eva vA sarvavikAreShvapi yogamupayAntisaMskAravidhivisheShAditi||150||  
Now the drugs used for unctuous enema are mentioned. Anuvasana (unctuous enema) is, in fact composed of unctuous substances, which are of two types – Vegetable products and animal products. The vegetable products are either taila (oil derived from tila – sesamum seeds) or ataila (other than the above) but both of them are described here as taila because of overall predominance of tila oil.  
+
 
Animal products are fat, marrow and ghee. Out of the oil, fat, marrow and ghee, excellence of applicability as unctuous enema in disorders of vata and kapha, is determined in regressive order and progressive order in paittika disorders, so all are applicable in all disorders according to particular procedure and processings. [150]
+
Now the drugs used for unctuous enema are mentioned. ''Anuvasana'' (unctuous enema) is, in fact composed of unctuous substances, which are of two types – Vegetable products and animal products. The vegetable products are either ''taila'' (oil derived from ''tila'' – sesamum seeds) or ''ataila'' (other than the above) but both of them are described here as ''taila'' because of overall predominance of ''tila'' oil.  
 +
 
 +
Animal products are fat, marrow and ghee. Out of the oil, fat, marrow and ghee, excellence of applicability as unctuous enema in disorders of ''vata'' and ''kapha'', is determined in regressive order and progressive order in ''paittika'' disorders, so all are applicable in all disorders according to particular procedure and processing. [150]
    
==== List of drugs for nasal errhines ====
 
==== List of drugs for nasal errhines ====