Changes

Line 744: Line 744:  
athAnanuyojyam- ananuyojyaM nAmAto viparyayeNa; yathA- ayamasAdhyaH||51||
 
athAnanuyojyam- ananuyojyaM nAmAto viparyayeNa; yathA- ayamasAdhyaH||51||
   −
Ananuyojya is contrary to the above. Such as this is incurable.[51]
+
''Ananuyojya'' is contrary to the above. Such as this is incurable.[51]
31. Anuyoga (query with example):
+
 
 +
===== 31. ''Anuyoga'' (query with example) =====
 +
 
 
अथानुयोगः- अनुयोगोनामसयत्तद्विद्यानांतद्विद्यैरेवसार्धंतन्त्रेतन्त्रैकदेशेवाप्रश्नःप्रश्नैकदेशोवाज्ञानविज्ञानवचनप्रतिवचनपरीक्षार्थमादिश्यते| यथा- ‘नित्यःपुरुषः’इतिप्रतिज्ञातेयत्परः‘कोहेतुः’इत्याह, सोऽनुयोगः||५२||  
 
अथानुयोगः- अनुयोगोनामसयत्तद्विद्यानांतद्विद्यैरेवसार्धंतन्त्रेतन्त्रैकदेशेवाप्रश्नःप्रश्नैकदेशोवाज्ञानविज्ञानवचनप्रतिवचनपरीक्षार्थमादिश्यते| यथा- ‘नित्यःपुरुषः’इतिप्रतिज्ञातेयत्परः‘कोहेतुः’इत्याह, सोऽनुयोगः||५२||  
 +
 
athānuyōgaḥ- anuyōgō nāma sa yat tadvidyānāṁ tadvidyairēva sārdhaṁ tantrē tantraikadēśē vā praśnaḥpraśnaikadēśō vā jñānavijñānavacanaprativacanaparīkṣārthamādiśyatē| yathā- ‘nityaḥ puruṣaḥ’ iti pratijñātē yat paraḥ ‘kō hētuḥ’ ityāha, sō'nuyōgaḥ||52||  
 
athānuyōgaḥ- anuyōgō nāma sa yat tadvidyānāṁ tadvidyairēva sārdhaṁ tantrē tantraikadēśē vā praśnaḥpraśnaikadēśō vā jñānavijñānavacanaprativacanaparīkṣārthamādiśyatē| yathā- ‘nityaḥ puruṣaḥ’ iti pratijñātē yat paraḥ ‘kō hētuḥ’ ityāha, sō'nuyōgaḥ||52||  
 +
 
athAnuyogaH- anuyogo nAma sa yat tadvidyAnAM tadvidyaireva sArdhaM tantre tantraikadeshe vAprashnaHprashnaikadesho vA j~jAnavij~jAnavacanaprativacanaparIkShArthamAdishyate|  
 
athAnuyogaH- anuyogo nAma sa yat tadvidyAnAM tadvidyaireva sArdhaM tantre tantraikadeshe vAprashnaHprashnaikadesho vA j~jAnavij~jAnavacanaprativacanaparIkShArthamAdishyate|  
 
yathA- ‘nityaH puruShaH’ iti pratij~jAte yat paraH ‘ko hetuH’ ityAha, so~anuyogaH||52||  
 
yathA- ‘nityaH puruShaH’ iti pratij~jAte yat paraH ‘ko hetuH’ ityAha, so~anuyogaH||52||  
   −
Anuyoga is that which is put as query, wholly or partly, on the text or its part during discussion of experts for the test of learning, understanding, speaking and contradiction, such as on the statement of self eternal, somebody says, what is the reason, this is anuyoga. [52]
+
''Anuyoga'' is that which is put as query, wholly or partly, on the text or its part during discussion of experts for the test of learning, understanding, speaking and contradiction, such as on the statement of self eternal, somebody says, what is the reason, this is ''anuyoga''. [52]
32. Pratyanuyoga(counter-question):
+
 
 +
===== 32. Pratyanuyoga(counter-question)======
 +
 
अथप्रत्यनुयोगः- प्रत्यनुयोगोनामानुयोगस्यानुयोगः; यथा- अस्यानुयोगस्यपुनःकोहेतुरिति||५३||  
 
अथप्रत्यनुयोगः- प्रत्यनुयोगोनामानुयोगस्यानुयोगः; यथा- अस्यानुयोगस्यपुनःकोहेतुरिति||५३||  
 
atha pratyanuyōgaḥ- pratyanuyōgō nāmānuyōgasyānuyōgaḥ; yathā- asyānuyōgasya punaḥ kō hēturiti||53||  
 
atha pratyanuyōgaḥ- pratyanuyōgō nāmānuyōgasyānuyōgaḥ; yathā- asyānuyōgasya punaḥ kō hēturiti||53||