Changes

Line 705: Line 705:  
''Vyavasaya'' is resolution or firm decision, such as- this disease is certainly ''vataja'' and this is the medicament for this.[47]
 
''Vyavasaya'' is resolution or firm decision, such as- this disease is certainly ''vataja'' and this is the medicament for this.[47]
   −
===== 27. Arthaprapti ( attainement of meaning) =====
+
===== 27. ''Arthaprapti'' ( attainment of meaning) =====
    
अथार्थप्राप्तिः- अर्थप्राप्तिर्नामयत्रैकेनार्थेनोक्तेनापरस्यार्थस्यानुक्तस्यापिसिद्धिः; यथा- नायंसन्तर्पणसाध्योव्याधिरित्युक्तेभवत्यर्थप्राप्तिः- अपतर्पणसाध्योऽयमिति, नानेनदिवाभोक्तव्यमित्युक्तेभवत्यर्थप्राप्तिः- निशिभोक्तव्यमिति||४८||  
 
अथार्थप्राप्तिः- अर्थप्राप्तिर्नामयत्रैकेनार्थेनोक्तेनापरस्यार्थस्यानुक्तस्यापिसिद्धिः; यथा- नायंसन्तर्पणसाध्योव्याधिरित्युक्तेभवत्यर्थप्राप्तिः- अपतर्पणसाध्योऽयमिति, नानेनदिवाभोक्तव्यमित्युक्तेभवत्यर्थप्राप्तिः- निशिभोक्तव्यमिति||४८||  
Line 713: Line 713:  
athArthaprAptiH- arthaprAptirnAma yatraikenArthenoktenAparasyArthasyAnuktasyApi siddhiH; yathA-nAyaM santarpaNasAdhyo vyAdhirityukte bhavatyarthaprAptiH- apatarpaNasAdhyo~ayamiti, nAnena divAbhoktavyamityukte bhavatyarthaprAptiH- nishi bhoktavyamiti||48||
 
athArthaprAptiH- arthaprAptirnAma yatraikenArthenoktenAparasyArthasyAnuktasyApi siddhiH; yathA-nAyaM santarpaNasAdhyo vyAdhirityukte bhavatyarthaprAptiH- apatarpaNasAdhyo~ayamiti, nAnena divAbhoktavyamityukte bhavatyarthaprAptiH- nishi bhoktavyamiti||48||
   −
Arthaprapti is that where another unsaid idea is conveyed by the said one, such as when one says that the disease is not to be managed with saturating therapy it implies that it is to be managed with desaturating therapy. He should not eat during day, implies that he should eat during night. [48]
+
''Arthaprapti'' is that where another unsaid idea is conveyed by the said one, such as when one says that the disease is not to be managed with saturating therapy it implies that it is to be managed with desaturation therapy. He should not eat during day, implies that he should eat during night. [48]
 +
 
 +
===== 28. ''Sambhava'' (source) =====
   −
28. Sambhava (source):
   
अथसम्भवः- योयतःसम्भवतिसतस्यसम्भवः; यथा- षड्धातवोगर्भस्य, व्याधेरहितं, हितमारोग्यस्येति||४९||  
 
अथसम्भवः- योयतःसम्भवतिसतस्यसम्भवः; यथा- षड्धातवोगर्भस्य, व्याधेरहितं, हितमारोग्यस्येति||४९||  
 
atha sambhavaḥ- yō yataḥ sambhavati sa tasya sambhavaḥ; yathā- ṣaḍdhātavō garbhasya, vyādhērahitaṁ, hitamārōgyasyēti||49||  
 
atha sambhavaḥ- yō yataḥ sambhavati sa tasya sambhavaḥ; yathā- ṣaḍdhātavō garbhasya, vyādhērahitaṁ, hitamārōgyasyēti||49||