Changes

Line 228: Line 228:     
अथैनमग्निसकाशेब्राह्मणसकाशेभिषक्सकाशेचानुशिष्यात्-ब्रह्मचारिणा श्मश्रुधारिणसत्यवादिनाऽमांसादेनमेध्यसेविनानिर्मत्सरेणाशस्त्रधारिणाचभवितव्यं,नचतेमद्वचनात्किञ्चिदकार्यंस्यादन्यत्रराजद्विष्टात्प्राणहराद्विपुलादधर्म्यादनर्थसम्प्रयुक्ताद्वाऽप्यर्थात्;मदर्पणेनमत्प्रधानेनमदधीनेनमत्प्रियहितानुवर्तिनाचशश्वद्भवितव्यं,
 
अथैनमग्निसकाशेब्राह्मणसकाशेभिषक्सकाशेचानुशिष्यात्-ब्रह्मचारिणा श्मश्रुधारिणसत्यवादिनाऽमांसादेनमेध्यसेविनानिर्मत्सरेणाशस्त्रधारिणाचभवितव्यं,नचतेमद्वचनात्किञ्चिदकार्यंस्यादन्यत्रराजद्विष्टात्प्राणहराद्विपुलादधर्म्यादनर्थसम्प्रयुक्ताद्वाऽप्यर्थात्;मदर्पणेनमत्प्रधानेनमदधीनेनमत्प्रियहितानुवर्तिनाचशश्वद्भवितव्यं,
पुत्रवद्दासवदर्थिवच्चोपचरताऽनुवस्तव्योऽहम्अनुत्सेकेनावहितेनानन्यमनसाविनीतेनावेक्ष्यावेक्ष्यकारिणाऽनसूयकेनचाभ्यनुज्ञातेनप्रविचरितव्यम्, अनुज्ञातेन(चाननुज्ञातेनच)प्रविचरतापूर्वंगुर्वर्थोपाहरणेयथाशक्तिप्रयतितव्यं,कर्मसिद्धिमर्थसिद्धंयशोलाभंप्रेत्यचस्वर्गमिच्छताभिषजात्वया गोब्राह्मणमादौकृत्वासर्वप्राणभृतांशर्माशासितव्यमहरहरुत्तिष्ठताचोपविशताच,सर्वात्मनाचातुराणामारोग्यायप्रयतितव्यं, जीवितहेतोरपिचातुरेभ्योनाभिद्रोग्धव्यं,मनसाऽपिचपरस्त्रियोनाभिगमनीयास्तथासर्वमेवपरस्वं,निभृतवेशपरिच्छदेनभवितव्यम्, अशौण्डेनापापेनापापसहायेनच,श्लक्ष्णशुक्लधर्म्यशर्म्यधन्यसत्यहितमितवचसादेशकालविचारिणास्मृतिमताज्ञानोत्थानोपकरणसम्पत्सुनित्यंयत्नवताच;नचकदाचिद्राजद्विष्टानांराजद्वेषिणांवामहाजनद्विष्टानांमहाजनद्वेषिणांवाऽप्यौषधमनुविधातव्यं,तथा
+
पुत्रवद्दासवदर्थिवच्चोपचरताऽनुवस्तव्योऽहम्अनुत्सेकेनावहितेनानन्यमनसाविनीतेनावेक्ष्यावेक्ष्यकारिणाऽनसूयकेनचाभ्यनुज्ञातेनप्रविचरितव्यम्,  
 +
अनुज्ञातेन(चाननुज्ञातेनच)प्रविचरतापूर्वंगुर्वर्थोपाहरणेयथाशक्तिप्रयतितव्यं,कर्मसिद्धिमर्थसिद्धंयशोलाभंप्रेत्यचस्वर्गमिच्छताभिषजात्वया गोब्राह्मणमादौकृत्वासर्वप्राणभृतांशर्माशासितव्यमहरहरुत्तिष्ठताचोपविशताच,सर्वात्मनाचातुराणामारोग्यायप्रयतितव्यं, जीवितहेतोरपिचातुरेभ्योनाभिद्रोग्धव्यं,मनसाऽपिचपरस्त्रियोनाभिगमनीयास्तथासर्वमेवपरस्वं,निभृतवेशपरिच्छदेनभवितव्यम्, अशौण्डेनापापेनापापसहायेनच,श्लक्ष्णशुक्लधर्म्यशर्म्यधन्यसत्यहितमितवचसादेशकालविचारिणास्मृतिमताज्ञानोत्थानोपकरणसम्पत्सुनित्यंयत्नवताच;
 +
नचकदाचिद्राजद्विष्टानांराजद्वेषिणांवामहाजनद्विष्टानांमहाजनद्वेषिणांवाऽप्यौषधमनुविधातव्यं,तथा
 
सर्वेषामत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामनपवादप्रतिकारणां मुमूर्षूणांच,तथैवासन्निहितेश्वराणांस्त्रीणामनध्यक्षाणांवा;नच कदाचित्स्त्रीदत्तमामिषमादातव्यमननुज्ञातंभर्त्राऽथवाऽध्यक्षेण,आतुरकुलं
 
सर्वेषामत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामनपवादप्रतिकारणां मुमूर्षूणांच,तथैवासन्निहितेश्वराणांस्त्रीणामनध्यक्षाणांवा;नच कदाचित्स्त्रीदत्तमामिषमादातव्यमननुज्ञातंभर्त्राऽथवाऽध्यक्षेण,आतुरकुलं
 
चानुप्रविशताविदितेनानुमतप्रवेशिनासार्धंपुरुषेणसुसंवीतेनावाक्शिरसास्मृतिमतास्तिमितेनावेक्ष्यावेक्ष्यमनसासर्वमाचरतासम्यगनुप्रवेष्टव्यम्,अनुप्रविश्यचवाङ्मनोबुद्धीन्द्रियाणिनक्वचित् प्रणिधातव्यान्यन्यत्रातुरादातुरोपकारार्थादातुरगतेष्वन्येषुवाभावेषु,नचातुरकुलप्रवृत्तयोबहिर्निश्चारयितव्याः, ह्रसितंचायुषःप्रमाणमातुरस्यजानताऽपित्वयानवर्णयितव्यंतत्रयत्रोच्यमानमातुरस्यान्यस्यवाऽप्युपघातायसम्पद्यते;ज्ञानवताऽपिचनात्यर्थमात्मनोज्ञानेविकत्थितव्यम्,आप्तादपिहि विकत्थमानादत्यर्थमुद्विजन्त्यनेके||१३||
 
चानुप्रविशताविदितेनानुमतप्रवेशिनासार्धंपुरुषेणसुसंवीतेनावाक्शिरसास्मृतिमतास्तिमितेनावेक्ष्यावेक्ष्यमनसासर्वमाचरतासम्यगनुप्रवेष्टव्यम्,अनुप्रविश्यचवाङ्मनोबुद्धीन्द्रियाणिनक्वचित् प्रणिधातव्यान्यन्यत्रातुरादातुरोपकारार्थादातुरगतेष्वन्येषुवाभावेषु,नचातुरकुलप्रवृत्तयोबहिर्निश्चारयितव्याः, ह्रसितंचायुषःप्रमाणमातुरस्यजानताऽपित्वयानवर्णयितव्यंतत्रयत्रोच्यमानमातुरस्यान्यस्यवाऽप्युपघातायसम्पद्यते;ज्ञानवताऽपिचनात्यर्थमात्मनोज्ञानेविकत्थितव्यम्,आप्तादपिहि विकत्थमानादत्यर्थमुद्विजन्त्यनेके||१३||