Changes

Line 1,806: Line 1,806:  
तद्यथा-  
 
तद्यथा-  
   −
जीवकर्षभकौजीवन्तीवीरातामलकीकाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीशालपर्णीपृश्निपर्ण्यसनपर्णीमधुपर्णीमेदामहामेदाकर्कटशृङ्गीशृङ्गाटिकाछिन्नरुहाच्छत्राऽतिच्छत्राश्रावणीमहाश्रावणीसहदेवाविश्वदेवाशुक्लाक्षीरशुक्लाबलाऽतिबलाविदारीक्षीरविदारीक्षुद्रसहामहासहाऋष्यगन्धाऽश्वगन्धावृश्चीरःपुनर्नवाबृहतीकण्टकारिकोरुबूकोमोरटःश्वदंष्ट्रासंहर्षाशतावरीशतपुष्पामधूकपुष्पीयष्टीमधुमधूलिकामृद्वीकाखर्जूरंपरूषकमात्मगुप्तापुष्करबीजंकशेरुकंराजकशेरुकंराजादनंकतकंकाश्मर्यंशीतपाक्योदनपाकीतालखर्जूरमस्तकमिक्षुरिक्षुवालिकादर्भःकुशःकाशःशालिर्गुन्द्रेत्कटकःशरमूलंराजक्षवकःऋष्यप्रोक्ताद्वारदाभारद्वाजीवनत्रपुष्यभीरुपत्रीहंसपादीकाकनासिकाकुलिङ्गाक्षीक्षीरवल्लीकपोलवल्लीकपोतवल्लीसोमवल्लीगोपवल्लीमधुवल्लीचेति; एषामेवंविधानामन्येषांचमधुरवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनसुप्रक्षालितायांस्थाल्यांसमावाप्यपयसाऽर्धोदकेनाभ्यासिच्यसाधयेद्दर्व्यासततमवघट्टयन्;तदुपयुक्तभूयिष्ठेऽम्भसिगतरसेष्वौषधेषुपयसिचानुपदग्धेस्थालीमुपहृत्यसुपरिपूतंपयःसुखोष्णंघृततैलवसामज्जलवणफाणितोपहितंबस्तिंवातविकारिणेविधिज्ञोविधिवद्दद्यात्; शीतंतुमधुसर्पिर्भ्यामुपसंसृज्यपित्तविकारिणेविधिवद्दद्यात्| इतिमधुरस्कन्धः||१३९||
+
जीवकर्षभकौजीवन्तीवीरातामलकीकाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीशालपर्णीपृश्निपर्ण्यसनपर्णीमधुपर्णीमेदामहामेदाकर्कटशृङ्गीशृङ्गाटिकाछिन्नरुहाच्छत्राऽतिच्छत्राश्रावणीमहाश्रावणीसहदेवाविश्वदे<br>वाशुक्लाक्षीरशुक्लाबलाऽतिबलाविदारीक्षीरविदारीक्षुद्रसहामहासहाऋष्यगन्धाऽश्वगन्धावृश्चीरःपुनर्नवाबृहतीकण्टकारिकोरुबूकोमोरटःश्वदंष्ट्रासंहर्षाशतावरीशतपुष्पामधूकपुष्पीयष्टीमधुमधूलिकामृद्वीकाखर्जूरंपरूषकमात्मगुप्तापुष्करबीजंकशेरुकंराजकशेरुकंराजादनंकतकंकाश्मर्यंशीतपाक्योदनपाकीतालखर्जूरमस्तकमिक्षुरिक्षुवालिकादर्भःकुशःकाशःशालिर्गुन्द्रेत्कटकःशरमूलंराजक्षवकःऋष्यप्रोक्ताद्वारदाभारद्वाजीवनत्रपुष्यभीरुपत्रीहंसपादीकाकनासिकाकुलिङ्गाक्षीक्षीरवल्लीकपोलवल्लीकपोतवल्लीसोमवल्लीगोपवल्लीमधुवल्लीचेति; एषामेवंविधानामन्येषांचमधुरवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनसुप्रक्षालितायांस्थाल्यांसमावाप्यपयसाऽर्धोदकेनाभ्यासिच्यसाधयेद्दर्व्यासततमवघट्टयन्;तदुपयुक्तभूयिष्ठेऽम्भसिगतरसेष्वौषधेषुपयसिचानुपदग्धेस्थालीमुपहृत्यसुपरिपूतंपयःसुखोष्णंघृततैलवसामज्जलवणफाणितोपहितंबस्तिंवातविकारिणेविधिज्ञोविधिवद्दद्यात्; शीतंतुमधुसर्पिर्भ्यामुपसंसृज्यपित्तविकारिणेविधिवद्दद्यात्| इतिमधुरस्कन्धः||१३९||
    
tadyathā-  
 
tadyathā-