Changes

Line 1,849: Line 1,849:  
पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचव्यचित्रकशृङ्गवेरमरिचाजमोदार्द्रकविडङ्गकुस्तुम्बुरुपीलुतेजवत्येलाकुष्ठभल्लातकास्थिहिङ्गुनिर्यासकिलिममूलकसर्षपलशुनकरञ्जशिग्रुकमधुशिग्रुकखरपुष्प<br>भूस्तृणसुमखसुरसकुठेरकार्जक- गण्डीरकालमालकपर्णासक्षवकफणिज्झकक्षारमूत्रपित्तानीति; एषामेवंविधानांचान्येषांकटुकवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वागोमूत्रेणसहसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंबस्तिंश्लेष्मविकारि<br>णेविधिज्ञोविधिवद्दद्यात्| इतिकटुकस्कन्धः||१४२||
 
पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचव्यचित्रकशृङ्गवेरमरिचाजमोदार्द्रकविडङ्गकुस्तुम्बुरुपीलुतेजवत्येलाकुष्ठभल्लातकास्थिहिङ्गुनिर्यासकिलिममूलकसर्षपलशुनकरञ्जशिग्रुकमधुशिग्रुकखरपुष्प<br>भूस्तृणसुमखसुरसकुठेरकार्जक- गण्डीरकालमालकपर्णासक्षवकफणिज्झकक्षारमूत्रपित्तानीति; एषामेवंविधानांचान्येषांकटुकवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वागोमूत्रेणसहसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंबस्तिंश्लेष्मविकारि<br>णेविधिज्ञोविधिवद्दद्यात्| इतिकटुकस्कन्धः||१४२||
   −
pippalīpippalīmūlahastipippalīcavyacitrakaśr̥ṅgavēramaricājamōdārdrakaviḍaṅgakustumburupīlutējōvatyēlākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapupabhūstr̥ṇasumukhasurasakuṭhērakārjaka- gaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti; ēṣāmēvaṁvidhānāṁ cānyēṣāṁ kaṭukavargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā gōmūtrēṇa saha sādhayitvōpasaṁskr̥tya yathāvanmadhutailalavaṇōpahitaṁ sukhōṣṇaṁ bastiṁ ślēṣmavikāriṇē vidhijñō vidhivaddadyāt| iti kaṭukaskandhaḥ||142||
+
pippalīpippalīmūlahastipippalīcavyacitrakaśr̥ṅgavēramaricājamōdārdrakaviḍaṅgakustumburupīlutējōvatyēlākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakar<br>añjaśigrukamadhuśigrukakharapupabhūstr̥ṇasumukhasurasakuṭhērakārjaka- gaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti; ēṣāmēvaṁvidhānāṁ cānyēṣāṁ kaṭukavargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā gōmūtrēṇa saha sādhayitvōpasaṁskr̥tya yathāvanmadhutailalavaṇōpahitaṁ sukhōṣṇaṁ bastiṁ ślēṣmavikāriṇē vidhijñō vidhivaddadyāt| iti kaṭukaskandhaḥ||142||
 
   
 
   
 
pippalIpippalImUlahastipippalIcavyacitrakashRu~ggaveramaricAjamodArdrakaviDa~ggakustumburupIlutejovatyelAkuShTha-bhallAtakAsthihi~gguniryAsakilimamUlakasarShapalashunakara~jjashigrukamadhushigrukakharapuShpabhUstRuNasumukhasurasakuTherakArjaka-gaNDIrakAlamAlakaparNAsakShavakaphaNijjhakakShAramUtrapittAnIti; eShAmevaMvidhAnAM cAnyeShAMkaTukavargaparisa~gkhyAtAnAmauShadhadravyANAM chedyAni khaNDashashchedayitvA bhedyAni cANusho bhedayitvA gomUtreNa sahasAdhayitvopasaMskRutya yathAvanmadhutailalavaNopahitaM sukhoShNaM bastiM shleShmavikAriNe vidhij~jo vidhivaddadyAt|  
 
pippalIpippalImUlahastipippalIcavyacitrakashRu~ggaveramaricAjamodArdrakaviDa~ggakustumburupIlutejovatyelAkuShTha-bhallAtakAsthihi~gguniryAsakilimamUlakasarShapalashunakara~jjashigrukamadhushigrukakharapuShpabhUstRuNasumukhasurasakuTherakArjaka-gaNDIrakAlamAlakaparNAsakShavakaphaNijjhakakShAramUtrapittAnIti; eShAmevaMvidhAnAM cAnyeShAMkaTukavargaparisa~gkhyAtAnAmauShadhadravyANAM chedyAni khaNDashashchedayitvA bhedyAni cANusho bhedayitvA gomUtreNa sahasAdhayitvopasaMskRutya yathAvanmadhutailalavaNopahitaM sukhoShNaM bastiM shleShmavikAriNe vidhij~jo vidhivaddadyAt|