Changes

Line 911: Line 911:  
''Arthantara'' is that where some other thing is said instead of the relevant one. For instance, one has to say the symptoms of ''jwara'' (fever) but instead he says those of ''prameha''.[64]
 
''Arthantara'' is that where some other thing is said instead of the relevant one. For instance, one has to say the symptoms of ''jwara'' (fever) but instead he says those of ''prameha''.[64]
   −
===== 44.Nigrahasthana (stage of defeat and its reasons) =====
+
===== 44.''Nigrahasthana'' (stage of defeat and its reasons) =====
    
अथनिग्रहस्थानं- निग्रहस्थानंनामपराजयप्राप्तिः; तच्चत्रिरभिहितस्यवाक्यस्यापरिज्ञानंपरिषदिविज्ञानवत्यां, यद्वाअननुयोज्यस्यानुयोगोऽनुयोज्यस्यचाननुयोगः| प्रतिज्ञाहानिः, अभ्यनुज्ञा, कालातीतवचनम्, अहेतुः, न्यूनम्, अधिकं, व्यर्थम्, अनर्थकं, पुनरुक्तं, विरुद्धं, हेत्वन्तरम्, अर्थान्तरंचनिग्रहस्थानम्||६५||  
 
अथनिग्रहस्थानं- निग्रहस्थानंनामपराजयप्राप्तिः; तच्चत्रिरभिहितस्यवाक्यस्यापरिज्ञानंपरिषदिविज्ञानवत्यां, यद्वाअननुयोज्यस्यानुयोगोऽनुयोज्यस्यचाननुयोगः| प्रतिज्ञाहानिः, अभ्यनुज्ञा, कालातीतवचनम्, अहेतुः, न्यूनम्, अधिकं, व्यर्थम्, अनर्थकं, पुनरुक्तं, विरुद्धं, हेत्वन्तरम्, अर्थान्तरंचनिग्रहस्थानम्||६५||  
 +
 
atha nigrahasthānaṁ- nigrahasthānaṁ nāma parājayaprāptiḥ; tacca trirabhihitasya vākyasyāparijñānaṁ pariṣadi vijñānavatyāṁ, yadvā ananuyōjyasyānuyōgō'nuyōjyasya cānanuyōgaḥ| pratijñāhāniḥ, abhyanujñā, kālātītavacanam, ahētuḥ, nyūnam, adhikaṁ, vyartham, anarthakaṁ, punaruktaṁ, viruddhaṁ, hētvantaram, arthāntaraṁ ca nigrahasthānam||65||  
 
atha nigrahasthānaṁ- nigrahasthānaṁ nāma parājayaprāptiḥ; tacca trirabhihitasya vākyasyāparijñānaṁ pariṣadi vijñānavatyāṁ, yadvā ananuyōjyasyānuyōgō'nuyōjyasya cānanuyōgaḥ| pratijñāhāniḥ, abhyanujñā, kālātītavacanam, ahētuḥ, nyūnam, adhikaṁ, vyartham, anarthakaṁ, punaruktaṁ, viruddhaṁ, hētvantaram, arthāntaraṁ ca nigrahasthānam||65||  
 +
 
atha nigrahasthAnaM- nigrahasthAnaM nAma parAjayaprAptiH; tacca trirabhihitasya vAkyasyAparij~jAnaMpariShadi vij~jAnavatyAM, yadvA ananuyojyasyAnuyogo~anuyojyasya cAnanuyogaH|  
 
atha nigrahasthAnaM- nigrahasthAnaM nAma parAjayaprAptiH; tacca trirabhihitasya vAkyasyAparij~jAnaMpariShadi vij~jAnavatyAM, yadvA ananuyojyasyAnuyogo~anuyojyasya cAnanuyogaH|  
 
pratij~jAhAniH, abhyanuj~jA, kAlAtItavacanam, ahetuH, nyUnam, adhikaM, vyartham, anarthakaM,punaruktaM, viruddhaM, hetvantaram, arthAntaraM ca nigrahasthAnam||65||  
 
pratij~jAhAniH, abhyanuj~jA, kAlAtItavacanam, ahetuH, nyUnam, adhikaM, vyartham, anarthakaM,punaruktaM, viruddhaM, hetvantaram, arthAntaraM ca nigrahasthAnam||65||  
   −
Nigrahasthana is that by which one is defeated. It consists of not understanding a statement even if repeated thrice in a learned assembly or questioning where it is not pertinent and not questioning where it is pertinent. Over and above, pratijnahani, abhyanujna, kalatita vachana, ahetu, nyuna, adhika, vyartha, anarthaka, punarukta, viruddha, hetvantara and arthantara are reasons of defeat.[65]
+
''Nigrahasthana'' is that by which one is defeated. It consists of not understanding a statement even if repeated thrice in a learned assembly or questioning where it is not pertinent and not questioning where it is pertinent. Over and above, ''pratijnahani, abhyanujna, kalatita vachana, ahetu, nyuna, adhika, vyartha, anarthaka, punarukta, viruddha, hetvantara'' and ''arthantara'' are reasons of defeat.[65]
    
इतिवादमार्गपदानियथोद्देशमभिनिर्दिष्टानिभवन्ति||६६||
 
इतिवादमार्गपदानियथोद्देशमभिनिर्दिष्टानिभवन्ति||६६||
 +
 
iti vādamārgapadāni yathōddēśamabhinirdiṣṭāni bhavanti||66||  
 
iti vādamārgapadāni yathōddēśamabhinirdiṣṭāni bhavanti||66||  
 +
 
iti vAdamArgapadAni yathoddeshamabhinirdiShTAni bhavanti||66||
 
iti vAdamArgapadAni yathoddeshamabhinirdiShTAni bhavanti||66||
 +
 
Thus the terms used in course of debate are explained as proposed.[66]
 
Thus the terms used in course of debate are explained as proposed.[66]