Changes

Line 1,011: Line 1,011:     
द्विविधातुखलुपरीक्षाज्ञानवतां- प्रत्यक्षम्, अनुमानंच| एतद्धिद्वयमुपदेशश्चपरीक्षास्यात्| एवमेषाद्विविधापरीक्षा, त्रिविधावासहोपदेशेन||८३||  
 
द्विविधातुखलुपरीक्षाज्ञानवतां- प्रत्यक्षम्, अनुमानंच| एतद्धिद्वयमुपदेशश्चपरीक्षास्यात्| एवमेषाद्विविधापरीक्षा, त्रिविधावासहोपदेशेन||८३||  
 +
 
dvividhā tu khalu parīkṣā jñānavatāṁ- pratyakṣam, anumānaṁ ca| ētaddhi dvayamupadēśaśca parīkṣā syāt| ēvamēṣā dvividhā parīkṣā, trividhā vā sahōpadēśēna||83||  
 
dvividhā tu khalu parīkṣā jñānavatāṁ- pratyakṣam, anumānaṁ ca| ētaddhi dvayamupadēśaśca parīkṣā syāt| ēvamēṣā dvividhā parīkṣā, trividhā vā sahōpadēśēna||83||  
 +
 
dvividhA tu khalu parIkShA j~jAnavatAM- pratyakSham, anumAnaM ca|  
 
dvividhA tu khalu parIkShA j~jAnavatAM- pratyakSham, anumAnaM ca|  
 
etaddhi dvayamupadeshashca parIkShA syAt|  
 
etaddhi dvayamupadeshashca parIkShA syAt|  
 
evameShA dvividhA parIkShA, trividhA vA sahopadeshena||83||
 
evameShA dvividhA parIkShA, trividhA vA sahopadeshena||83||
There are two types of examination for learned persons – direct perception (pratyaksha) and inference (anumana). These two along with the authoritative instruction constitute the examination. This examination is of two types or of three types including authoritative instruction (upadesha).[83]
+
 
 +
There are two types of examination for learned persons – direct perception (''pratyaksha'') and inference (''anumana''). These two along with the authoritative instruction constitute the examination. This examination is of two types or of three types including authoritative instruction (''upadesha'').[83]
    
==== Ten factors for examination in therapeutics ====
 
==== Ten factors for examination in therapeutics ====