Changes

Line 1,090: Line 1,090:     
देशस्तुभूमिरातुरश्च||९२||
 
देशस्तुभूमिरातुरश्च||९२||
 +
 
तत्रभूमिपरीक्षाआतुरपरिज्ञानहेतोर्वास्यादौषधपरिज्ञानहेतोर्वा| तत्रतावदियमातुरपरिज्ञानहेतोः| तद्यथा- अयंकस्मिन्भूमिदेशेजातःसंवृद्धोव्याधितोवा; तस्मिंश्चभूमिदेशेमनुष्याणामिदमाहारजातम्, इदंविहारजातम्, इदमाचारजातम्, एतावच्चबलम्, एवंविधंसत्त्वम्, एवंविधंसात्म्यम्, एवंविधोदोषः, भक्तिरियम्, इमेव्याधयः, हितमिदम्, अहितमिदमितिप्रायोग्रहणेन| औषधपरिज्ञानहेतोस्तुकल्पेषुभूमिपरीक्षावक्ष्यते||९३||
 
तत्रभूमिपरीक्षाआतुरपरिज्ञानहेतोर्वास्यादौषधपरिज्ञानहेतोर्वा| तत्रतावदियमातुरपरिज्ञानहेतोः| तद्यथा- अयंकस्मिन्भूमिदेशेजातःसंवृद्धोव्याधितोवा; तस्मिंश्चभूमिदेशेमनुष्याणामिदमाहारजातम्, इदंविहारजातम्, इदमाचारजातम्, एतावच्चबलम्, एवंविधंसत्त्वम्, एवंविधंसात्म्यम्, एवंविधोदोषः, भक्तिरियम्, इमेव्याधयः, हितमिदम्, अहितमिदमितिप्रायोग्रहणेन| औषधपरिज्ञानहेतोस्तुकल्पेषुभूमिपरीक्षावक्ष्यते||९३||
 +
 
dēśastu bhūmirāturaśca||92||  
 
dēśastu bhūmirāturaśca||92||  
 +
 
tatra bhūmiparīkṣā āturaparijñānahētōrvā syādauṣadhaparijñānahētōrvā| tatra tāvadiyamāturaparijñānahētōḥ| tadyathā- ayaṁ kasmin bhūmidēśē jātaḥ saṁvr̥ddhō vyādhitō vā; tasmiṁśca bhūmidēśē manuṣyāṇāmidamāhārajātam, idaṁ vihārajātam, idamācārajātam, ētāvacca balam, ēvaṁvidhaṁ sattvam, ēvaṁvidhaṁ sātmyam, ēvaṁvidhō dōṣaḥ, bhaktiriyam, imē vyādhayaḥ, hitamidam, ahitamidamiti prāyōgrahaṇēna | auṣadhaparijñānahētōstu kalpēṣu bhūmiparīkṣā vakṣyatē||93||
 
tatra bhūmiparīkṣā āturaparijñānahētōrvā syādauṣadhaparijñānahētōrvā| tatra tāvadiyamāturaparijñānahētōḥ| tadyathā- ayaṁ kasmin bhūmidēśē jātaḥ saṁvr̥ddhō vyādhitō vā; tasmiṁśca bhūmidēśē manuṣyāṇāmidamāhārajātam, idaṁ vihārajātam, idamācārajātam, ētāvacca balam, ēvaṁvidhaṁ sattvam, ēvaṁvidhaṁ sātmyam, ēvaṁvidhō dōṣaḥ, bhaktiriyam, imē vyādhayaḥ, hitamidam, ahitamidamiti prāyōgrahaṇēna | auṣadhaparijñānahētōstu kalpēṣu bhūmiparīkṣā vakṣyatē||93||
 +
 
deshastu bhUmirAturashca||92||  
 
deshastu bhUmirAturashca||92||  
 +
 
tatra bhUmiparIkShA Aturaparij~jAnahetorvA syAdauShadhaparij~jAnahetorvA|  
 
tatra bhUmiparIkShA Aturaparij~jAnahetorvA syAdauShadhaparij~jAnahetorvA|  
 
tatra tAvadiyamAturaparij~jAnahetoH|  
 
tatra tAvadiyamAturaparij~jAnahetoH|  
 
tadyathA- ayaM kasmin bhUmideshe jAtaH saMvRuddho vyAdhito vA; tasmiMshca bhUmideshemanuShyANAmidamAhArajAtam, idaM vihArajAtam, idamAcArajAtam, etAvacca balam, evaMvidhaMsattvam, evaMvidhaM sAtmyam, evaMvidho doShaH, bhaktiriyam, ime vyAdhayaH, hitamidam,ahitamidamiti prAyograhaNena [1] |  
 
tadyathA- ayaM kasmin bhUmideshe jAtaH saMvRuddho vyAdhito vA; tasmiMshca bhUmideshemanuShyANAmidamAhArajAtam, idaM vihArajAtam, idamAcArajAtam, etAvacca balam, evaMvidhaMsattvam, evaMvidhaM sAtmyam, evaMvidho doShaH, bhaktiriyam, ime vyAdhayaH, hitamidam,ahitamidamiti prAyograhaNena [1] |  
 
auShadhaparij~jAnahetostu kalpeShu bhUmiparIkShA vakShyate||93||
 
auShadhaparij~jAnahetostu kalpeShu bhUmiparIkShA vakShyate||93||
The place of living and patients’ body constitutes the field of action ( karya desha).
     −
Assessment of place of living is done with a view considering the patient and medicine. Regarding patient the things to be considered are – in which area patient is born, grown or diseased; in that particular area, the people mostly have such diet, such lifestyle, such behavior and conduct, such strength, such mind setup, this particular things are naturally accustomed, these are the wrong habits/ or the domination of dosha, liking, area associated disorders, these are the wholesome entities and unwholesome entities for the people. The knowledge regarding place of living examination about drugs will be described in kalpa section. [92-93]
+
The place of living and patients’ body constitutes the field of action (''karya desha'').
 +
 
 +
Assessment of place of living is done with a view considering the patient and medicine. Regarding patient the things to be considered are – in which area patient is born, grown or diseased; in that particular area, the people mostly have such diet, such lifestyle, such behavior and conduct, such strength, such mind setup, this particular things are naturally accustomed, these are the wrong habits/ or the domination of ''dosha'', liking, area associated disorders, these are the wholesome entities and unwholesome entities for the people. The knowledge regarding place of living examination about drugs will be described in [[Kalpa Sthana]] section. [92-93]
    
==== Examination of patient ====
 
==== Examination of patient ====