Changes

Line 1,105: Line 1,105:     
आतुरस्तुखलुकार्यदेशः| तस्यपरीक्षाआयुषःप्रमाणज्ञानहेतोर्वास्याद्, बलदोषप्रमाणज्ञानहेतोर्वा| तत्रतावदियंबलदोषप्रमाणज्ञानहेतोः; दोषप्रमाणानुरूपोहिभेषजप्रमाणविकल्पोबलप्रमाणविशेषापेक्षोभवति| सहसाह्यतिबलमौषधमपरीक्षकप्रयुक्तमल्पबलमातुरमतिपातयेत्; नह्यतिबलान्याग्नेयवायवीयान्यौषधान्यग्निक्षारशस्त्रकर्माणिवाशक्यन्तेऽल्पबलैःसोढुम्; असह्यातितीक्ष्णवेगत्वाद्धितानिसद्यःप्राणहराणिस्युः| एतच्चैवकारणमपेक्षमाणाहीनबलमातुरमविषादकरैर्मृदुसुकुमारप्रायैरुत्तरोत्तरगुरुभिरविभ्रमैरनात्ययिकैश्चोपचरन्त्यौषधैः; विशेषतश्चनारीः, ताह्यनवस्थितमृदुविवृतविक्लवहृदयाःप्रायःसुकुमार्योऽबलाःपरसंस्तभ्याश्च| तथाबलवतिबलवद्व्याधिपरिगतेस्वल्पबलमौषधमपरीक्षकप्रयुक्तमसाधकमेवभवति| तस्मादातुरंपरीक्षेतप्रकृतितश्च, विकृतितश्च, सारतश्च, संहननतश्च, प्रमाणतश्च, सात्म्यतश्च, सत्त्वतश्च, आहारशक्तितश्च, व्यायामशक्तितश्च, वयस्तश्चेति, बलप्रमाणविशेषग्रहणहेतोः||९४||  
 
आतुरस्तुखलुकार्यदेशः| तस्यपरीक्षाआयुषःप्रमाणज्ञानहेतोर्वास्याद्, बलदोषप्रमाणज्ञानहेतोर्वा| तत्रतावदियंबलदोषप्रमाणज्ञानहेतोः; दोषप्रमाणानुरूपोहिभेषजप्रमाणविकल्पोबलप्रमाणविशेषापेक्षोभवति| सहसाह्यतिबलमौषधमपरीक्षकप्रयुक्तमल्पबलमातुरमतिपातयेत्; नह्यतिबलान्याग्नेयवायवीयान्यौषधान्यग्निक्षारशस्त्रकर्माणिवाशक्यन्तेऽल्पबलैःसोढुम्; असह्यातितीक्ष्णवेगत्वाद्धितानिसद्यःप्राणहराणिस्युः| एतच्चैवकारणमपेक्षमाणाहीनबलमातुरमविषादकरैर्मृदुसुकुमारप्रायैरुत्तरोत्तरगुरुभिरविभ्रमैरनात्ययिकैश्चोपचरन्त्यौषधैः; विशेषतश्चनारीः, ताह्यनवस्थितमृदुविवृतविक्लवहृदयाःप्रायःसुकुमार्योऽबलाःपरसंस्तभ्याश्च| तथाबलवतिबलवद्व्याधिपरिगतेस्वल्पबलमौषधमपरीक्षकप्रयुक्तमसाधकमेवभवति| तस्मादातुरंपरीक्षेतप्रकृतितश्च, विकृतितश्च, सारतश्च, संहननतश्च, प्रमाणतश्च, सात्म्यतश्च, सत्त्वतश्च, आहारशक्तितश्च, व्यायामशक्तितश्च, वयस्तश्चेति, बलप्रमाणविशेषग्रहणहेतोः||९४||  
 +
 
āturastu khalu kāryadēśaḥ| tasya parīkṣā āyuṣaḥ pramāṇajñānahētōrvā syād, baladōṣapramāṇajñānahētōrvā| tatra tāvadiyaṁ baladōṣapramāṇajñānahētōḥ; dōṣapramāṇānurūpō hi bhēṣajapramāṇavikalpō balapramāṇaviśēṣāpēkṣō bhavati| sahasā hyatibalamauṣadhamaparīkṣakaprayuktamalpabalamāturamatipātayēt; na hyatibalānyāgnēyavāyavīyānyauṣadhānyagnikṣāraśastrakarmāṇi vā śakyantē'lpabalaiḥ sōḍhum; asahyātitīkṣṇavēgatvāddhitāni sadyaḥprāṇaharāṇi syuḥ| ētaccaiva kāraṇamapēkṣamāṇā hīnabalamāturamaviṣādakarairmr̥dusukumāraprāyairuttarōttaragurubhiravibhramairanātyayikaiścōpacarantyauṣadhaiḥ; viśēṣataśca nārīḥ, tā hyanavasthitamr̥duvivr̥taviklavahr̥dayāḥ prāyaḥ sukumāryō'balāḥ parasaṁstabhyāśca| tathā balavati balavadvyādhiparigatē svalpabalamauṣadhamaparīkṣakaprayuktamasādhakamēva bhavati| tasmādāturaṁ parīkṣēta prakr̥titaśca, vikr̥titaśca, sārataśca, saṁhananataśca, pramāṇataśca, sātmyataśca, sattvataśca, āhāraśaktitaśca, vyāyāmaśaktitaśca, vayastaścēti, balapramāṇaviśēṣagrahaṇahētōḥ||94||  
 
āturastu khalu kāryadēśaḥ| tasya parīkṣā āyuṣaḥ pramāṇajñānahētōrvā syād, baladōṣapramāṇajñānahētōrvā| tatra tāvadiyaṁ baladōṣapramāṇajñānahētōḥ; dōṣapramāṇānurūpō hi bhēṣajapramāṇavikalpō balapramāṇaviśēṣāpēkṣō bhavati| sahasā hyatibalamauṣadhamaparīkṣakaprayuktamalpabalamāturamatipātayēt; na hyatibalānyāgnēyavāyavīyānyauṣadhānyagnikṣāraśastrakarmāṇi vā śakyantē'lpabalaiḥ sōḍhum; asahyātitīkṣṇavēgatvāddhitāni sadyaḥprāṇaharāṇi syuḥ| ētaccaiva kāraṇamapēkṣamāṇā hīnabalamāturamaviṣādakarairmr̥dusukumāraprāyairuttarōttaragurubhiravibhramairanātyayikaiścōpacarantyauṣadhaiḥ; viśēṣataśca nārīḥ, tā hyanavasthitamr̥duvivr̥taviklavahr̥dayāḥ prāyaḥ sukumāryō'balāḥ parasaṁstabhyāśca| tathā balavati balavadvyādhiparigatē svalpabalamauṣadhamaparīkṣakaprayuktamasādhakamēva bhavati| tasmādāturaṁ parīkṣēta prakr̥titaśca, vikr̥titaśca, sārataśca, saṁhananataśca, pramāṇataśca, sātmyataśca, sattvataśca, āhāraśaktitaśca, vyāyāmaśaktitaśca, vayastaścēti, balapramāṇaviśēṣagrahaṇahētōḥ||94||  
 +
 
Aturastu khalu kAryadeshaH|  
 
Aturastu khalu kAryadeshaH|  
 
tasya parIkShA AyuShaH pramANaj~jAnahetorvA syAd, baladoShapramANaj~jAnahetorvA|  
 
tasya parIkShA AyuShaH pramANaj~jAnahetorvA syAd, baladoShapramANaj~jAnahetorvA|  
Line 1,112: Line 1,114:  
etaccaiva kAraNamapekShamANAhInabalamAturamaviShAdakarairmRudusukumAraprAyairuttarottaragurubhiravibhramairanAtyayikaishcopacarantyauShadhaiH;visheShatashca nArIH, tA hyanavasthitamRuduvivRutaviklavahRudayAH prAyaH sukumAryo~abalAH parasaMstabhyAshca|  
 
etaccaiva kAraNamapekShamANAhInabalamAturamaviShAdakarairmRudusukumAraprAyairuttarottaragurubhiravibhramairanAtyayikaishcopacarantyauShadhaiH;visheShatashca nArIH, tA hyanavasthitamRuduvivRutaviklavahRudayAH prAyaH sukumAryo~abalAH parasaMstabhyAshca|  
 
tathA balavati balavadvyAdhiparigate svalpabalamauShadhamaparIkShakaprayuktamasAdhakameva bhavati|  
 
tathA balavati balavadvyAdhiparigate svalpabalamauShadhamaparIkShakaprayuktamasAdhakameva bhavati|  
tasmAdAturaM parIkSheta prakRutitashca, vikRutitashca, sAratashca, saMhananatashca, pramANatashca, sAtmyatashca,sattvatashca, AhArashaktitashca, vyAyAmashaktitashca, vayastashceti, balapramANavisheShagrahaNahetoH||94||  
+
tasmAdAturaM parIkSheta prakRutitashca, vikRutitashca, sAratashca, saMhananatashca, pramANatashca, sAtmyatashca,sattvatashca, AhArashaktitashca, vyAyAmashaktitashca, vayastashceti, balapramANavisheShagrahaNahetoH||94||
Patient is the substratum of the act (karyadesha). Examination of the patient is conducted for the knowledge of life span or the degree of strength and morbidity.The variations in dosage and potency of prescribed drugs is according to the degree of morbidity and the degree of strength of patient, because if potent drug is administered suddenly by a physician having not been examined properly, it may kill the weak patient; the weak patients are not able to bear intensely potent drugs which are predominent in agni and vayu or cauterization, application of alkali and surgical operation. They may cause instantaneous death due to unbearable and over intense impulse of the drug. Keeping this fact in mind, the physician should treat the weak patient with drug which is not harmful, mild, delicate, and progressively strong in order, without complication and not creating any emergent condition, particularly ladies, because they have unstable, soft, bare and timid heart, they are mostly delicate, weak and dependent on others. On the other hand, the drugs having low potency and applied by one who has not been examined properly in strong patients having severe disorder becomes ineffective. Hence the patient should be examined in respect of constitution (prakruti), morbidty (vikruti), constitution of dhatu (sara), compactness (samhanana), measurement (pramana), suitability (satmya), psyche (sattva), power of intake and digestion of food (aharashakti), power of exercise (vyayamashakti) and age (vaya) for the knowledge of the degree of strength.[94]
+
 
 +
Patient is the substratum of the act (''karyadesha''). Examination of the patient is conducted for the knowledge of life span or the degree of strength and morbidity. The variations in dosage and potency of prescribed drugs is according to the degree of morbidity and the degree of strength of patient, because if potent drug is administered suddenly by a physician having not been examined properly, it may kill the weak patient; the weak patients are not able to bear intensely potent drugs which are predominant in ''agni'' and ''vayu'' or cauterization, application of alkali and surgical operation. They may cause instantaneous death due to unbearable and over intense impulse of the drug. Keeping this fact in mind, the physician should treat the weak patient with drug which is not harmful, mild, delicate, and progressively strong in order, without complication and not creating any emergent condition, particularly ladies, because they have unstable, soft, bare and timid heart, they are mostly delicate, weak and dependent on others. On the other hand, the drugs having low potency and applied by one who has not been examined properly in strong patients having severe disorder becomes ineffective. Hence the patient should be examined in respect of constitution (''prakriti''), morbidty (''vikriti''), constitution of ''dhatu'' (''sara''), compactness (''samhanana''), measurement (''pramana''), suitability (''satmya''), psyche (''sattva''), power of intake and digestion of food (''aharashakti''), power of exercise (''vyayamashakti'') and age (''vaya'') for the knowledge of the degree of strength.[94]
    
==== ''Prakriti pariksha'' (Assessment of basic constitution of patient) ====
 
==== ''Prakriti pariksha'' (Assessment of basic constitution of patient) ====