Changes

Line 1,225: Line 1,225:     
मृद्वङ्गाबलवन्तःस्निग्धवर्णस्वराःस्थूलदीर्घवृत्तसन्धयश्चमज्जसाराः| तेदीर्घायुषोबलवन्तःश्रुतवित्तविज्ञानापत्यसम्मानभाजश्चभवन्ति||१०८||  
 
मृद्वङ्गाबलवन्तःस्निग्धवर्णस्वराःस्थूलदीर्घवृत्तसन्धयश्चमज्जसाराः| तेदीर्घायुषोबलवन्तःश्रुतवित्तविज्ञानापत्यसम्मानभाजश्चभवन्ति||१०८||  
 +
 
mr̥dvaṅgā balavantaḥ snigdhavarṇasvarāḥ sthūladīrghavr̥ttasandhayaśca majjasārāḥ| tē dīrghāyuṣō balavantaḥ śrutavittavijñānāpatyasammānabhājaśca bhavanti||108||
 
mr̥dvaṅgā balavantaḥ snigdhavarṇasvarāḥ sthūladīrghavr̥ttasandhayaśca majjasārāḥ| tē dīrghāyuṣō balavantaḥ śrutavittavijñānāpatyasammānabhājaśca bhavanti||108||
 +
 
mRudva~ggA balavantaH snigdhavarNasvarAH sthUladIrghavRuttasandhayashca majjasArAH|  
 
mRudva~ggA balavantaH snigdhavarNasvarAH sthUladIrghavRuttasandhayashca majjasArAH|  
 
te dIrghAyuSho balavantaH shrutavittavij~jAnApatyasammAnabhAjashca bhavanti||108||  
 
te dIrghAyuSho balavantaH shrutavittavij~jAnApatyasammAnabhAjashca bhavanti||108||  
The persons with soft body parts, strong, unctuous complexion and sweet voice, prominent (sthula), long (dirgha) and rounded joints should be known as majjasara (having majjaas essence). They are long-lived, strong and endowed with learning ability, wealth, understanding, progeny and respectful image.[108]
+
 
 +
The persons with soft body parts, strong, unctuous complexion and sweet voice, prominent (''sthula''), long (''dirgha'') and rounded joints should be known as ''majjasara'' (having ''majja'''s essence). They are long-lived, strong and endowed with learning ability, wealth, understanding, progeny and respectful image.[108]
    
==== Characteristics of ''shukra sara''(best quality of reproductive tissues) ====
 
==== Characteristics of ''shukra sara''(best quality of reproductive tissues) ====