Changes

Line 1,279: Line 1,279:     
संहननतश्चेतिसंहननं, संहतिः], संयोजनमित्येकोऽर्थः| तत्रसमसुविभक्तास्थि, सुबद्धसन्धि, सुनिविष्टमांसशोणितं, सुसंहतंशरीरमित्युच्यते| तत्रसुसंहतशरीराःपुरुषाबलवन्तः, विपर्ययेणाल्पबलाः, मध्यत्वात्संहननस्यमध्यबलाभवन्ति||११६||  
 
संहननतश्चेतिसंहननं, संहतिः], संयोजनमित्येकोऽर्थः| तत्रसमसुविभक्तास्थि, सुबद्धसन्धि, सुनिविष्टमांसशोणितं, सुसंहतंशरीरमित्युच्यते| तत्रसुसंहतशरीराःपुरुषाबलवन्तः, विपर्ययेणाल्पबलाः, मध्यत्वात्संहननस्यमध्यबलाभवन्ति||११६||  
 +
 
saṁhananataścēti saṁhananaṁ, saṁhatiḥ  , saṁyōjanamityēkō'rthaḥ| tatra samasuvibhaktāsthi, subaddhasandhi, suniviṣṭamāṁsaśōṇitaṁ, susaṁhataṁ śarīramityucyatē| tatra susaṁhataśarīrāḥ puruṣā balavantaḥ, viparyayēṇālpabalāḥ, madhyatvāt saṁhananasya madhyabalā bhavanti||116||
 
saṁhananataścēti saṁhananaṁ, saṁhatiḥ  , saṁyōjanamityēkō'rthaḥ| tatra samasuvibhaktāsthi, subaddhasandhi, suniviṣṭamāṁsaśōṇitaṁ, susaṁhataṁ śarīramityucyatē| tatra susaṁhataśarīrāḥ puruṣā balavantaḥ, viparyayēṇālpabalāḥ, madhyatvāt saṁhananasya madhyabalā bhavanti||116||
 +
 
saMhananatashceti saMhananaM, saMhatiH [1] , saMyojanamityeko~arthaH|  
 
saMhananatashceti saMhananaM, saMhatiH [1] , saMyojanamityeko~arthaH|  
 
tatra samasuvibhaktAsthi, subaddhasandhi, suniviShTamAMsashoNitaM, susaMhataM sharIramityucyate|  
 
tatra samasuvibhaktAsthi, subaddhasandhi, suniviShTamAMsashoNitaM, susaMhataM sharIramityucyate|  
 
tatra susaMhatasharIrAH puruShA balavantaH, viparyayeNAlpabalAH, madhyatvAt saMhananasyamadhyabalA bhavanti||116||  
 
tatra susaMhatasharIrAH puruShA balavantaH, viparyayeNAlpabalAH, madhyatvAt saMhananasyamadhyabalA bhavanti||116||  
The patient should also be examined by samhanana (compactness). Samhanana, Samhati and Samyojana are synonymous. A well compact body is known by evenly well demarcated bones (samasuvibhaktasthi), well bound joints (subaddhasandhi), well formed muscles and blood (sunivishtamamsashonitam). Those having well compact body are strong, otherwise weak and those having moderate compactness have medium strength. [116]
+
 
 +
The patient should also be examined by ''samhanana'' (compactness). ''Samhanana, Samhati'' and ''Samyojana'' are synonymous. A well compact body is known by evenly well demarcated bones (''samasuvibhaktasthi''), well bound joints (''subaddhasandhi''), well formed muscles and blood (''sunivishtamamsashonitam''). Those having well compact body are strong, otherwise weak and those having moderate compactness have medium strength. [116]
    
==== Assessment of ''pramana'' (proportion and measurements) ====
 
==== Assessment of ''pramana'' (proportion and measurements) ====