Changes

Line 1,446: Line 1,446:  
यानितुखलुवमनादिषुभेषजद्रव्याण्युपयोगंगच्छन्तितान्यनुव्याख्यास्यामः| तद्यथा- फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनफलानि, फलजीमूतकेक्ष्वाकुधामार्गवपत्रपुष्पाणिआरग्वधवृक्षकमदनस्वादुकण्टकपाठापाटलाशार्ङ्गेष्टामूर्वासप्तपर्णनक्तमालपिचुमर्दपटोलसुषवीगुडूची- चित्रकसोमवल्कशतावरीद्वीपीशिग्रुमूलकषायैः, मधुकमधूककोविदारकर्वुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पाकषायैश्च, एलाहरेणुप्रियङ्गुपृथ्वीकाकुस्तुम्बुरुतगरनलदह्रीवेरतालीशोशीरकषायैश्च , इक्षुकाण्डेक्ष्विक्षुवालिकादर्भपोटगलकालङ्कृ(ङ्क)तकषायैश्च,  
 
यानितुखलुवमनादिषुभेषजद्रव्याण्युपयोगंगच्छन्तितान्यनुव्याख्यास्यामः| तद्यथा- फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनफलानि, फलजीमूतकेक्ष्वाकुधामार्गवपत्रपुष्पाणिआरग्वधवृक्षकमदनस्वादुकण्टकपाठापाटलाशार्ङ्गेष्टामूर्वासप्तपर्णनक्तमालपिचुमर्दपटोलसुषवीगुडूची- चित्रकसोमवल्कशतावरीद्वीपीशिग्रुमूलकषायैः, मधुकमधूककोविदारकर्वुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पाकषायैश्च, एलाहरेणुप्रियङ्गुपृथ्वीकाकुस्तुम्बुरुतगरनलदह्रीवेरतालीशोशीरकषायैश्च , इक्षुकाण्डेक्ष्विक्षुवालिकादर्भपोटगलकालङ्कृ(ङ्क)तकषायैश्च,  
 
सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहाक्षुद्रसहाकषायैश्च, शाल्मलिशाल्मलिकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालकधन्वनराजादनोपचित्रागोपीशृङ्गाटिकाकषायैश्च, पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षपफाणितक्षीरक्षारलवणोदकैश्च, यथालाभंयथेष्टंवाऽप्युपसंस्कृत्यवर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान्मोदकानन्यांश्चभक्ष्यप्रकारान्विविधाननुविधाययथार्हंवमनार्हायदद्याद्विधिवद्वमनम्| इतिकल्पसङ्ग्रहोवमनद्रव्याणाम्| कल्पमेषांविस्तारेणोत्तरकालमुपदेक्ष्यामः||१३५||  
 
सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहाक्षुद्रसहाकषायैश्च, शाल्मलिशाल्मलिकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालकधन्वनराजादनोपचित्रागोपीशृङ्गाटिकाकषायैश्च, पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षपफाणितक्षीरक्षारलवणोदकैश्च, यथालाभंयथेष्टंवाऽप्युपसंस्कृत्यवर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान्मोदकानन्यांश्चभक्ष्यप्रकारान्विविधाननुविधाययथार्हंवमनार्हायदद्याद्विधिवद्वमनम्| इतिकल्पसङ्ग्रहोवमनद्रव्याणाम्| कल्पमेषांविस्तारेणोत्तरकालमुपदेक्ष्यामः||१३५||  
 +
 
yāni tu khalu vamanādiṣu bhēṣajadravyāṇyupayōgaṁ gacchanti tānyanuvyākhyāsyāmaḥ| tadyathā- phalajīmūtakēkṣvākudhāmārgavakuṭajakr̥tavēdhanaphalāni, phalajīmūtakēkṣvākudhāmārgavapatrapuṣpāṇi āragvadhavr̥kṣakamadanasvādukaṇṭakapāṭhāpāṭalāśārṅgēṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭōlasuṣavīguḍūcī- citrakasōmavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ, madhukamadhūkakōvidārakarvudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca, ēlāharēṇupriyaṅgupr̥thvīkākustumburutagaranaladahrīvēratālīśōśīrakaṣāyaiśca , ikṣukāṇḍēkṣvikṣuvālikādarbhapōṭagalakālaṅkr̥(ṅka)takaṣāyaiśca, sumanāsaumanasyāyanīharidrādāruharidrāvr̥ścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśc, śālmaliśālmalikabhadraparṇyēlāparṇyupōdikōddālakadhanvanarājādanōpacitrāgōpīśr̥ṅgāṭiākaṣāyaiśca, pippalīpippalīmūlacavyacitrakaśr̥ṅgavērasarṣapaphāṇitakṣīrakṣāralavaṇōdakaiśca, yathālābhaṁ yathēṣṭaṁ vā'pyupasaṁskr̥tya vartikriyācūrṇāvalēhasnēhakaṣāyamāṁsarasayavāgūyūṣakāmbalikakṣīrōpadhēyānmōdakānanyāṁśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṁ vamanārhāya dadyādvidhivadvamanam| iti kalpasaṅgrahō vamanadravyāṇām| kalpamēṣāṁ vistārēṇōttarakālamupadēkṣyāmaḥ||135||  
 
yāni tu khalu vamanādiṣu bhēṣajadravyāṇyupayōgaṁ gacchanti tānyanuvyākhyāsyāmaḥ| tadyathā- phalajīmūtakēkṣvākudhāmārgavakuṭajakr̥tavēdhanaphalāni, phalajīmūtakēkṣvākudhāmārgavapatrapuṣpāṇi āragvadhavr̥kṣakamadanasvādukaṇṭakapāṭhāpāṭalāśārṅgēṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭōlasuṣavīguḍūcī- citrakasōmavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ, madhukamadhūkakōvidārakarvudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca, ēlāharēṇupriyaṅgupr̥thvīkākustumburutagaranaladahrīvēratālīśōśīrakaṣāyaiśca , ikṣukāṇḍēkṣvikṣuvālikādarbhapōṭagalakālaṅkr̥(ṅka)takaṣāyaiśca, sumanāsaumanasyāyanīharidrādāruharidrāvr̥ścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśc, śālmaliśālmalikabhadraparṇyēlāparṇyupōdikōddālakadhanvanarājādanōpacitrāgōpīśr̥ṅgāṭiākaṣāyaiśca, pippalīpippalīmūlacavyacitrakaśr̥ṅgavērasarṣapaphāṇitakṣīrakṣāralavaṇōdakaiśca, yathālābhaṁ yathēṣṭaṁ vā'pyupasaṁskr̥tya vartikriyācūrṇāvalēhasnēhakaṣāyamāṁsarasayavāgūyūṣakāmbalikakṣīrōpadhēyānmōdakānanyāṁśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṁ vamanārhāya dadyādvidhivadvamanam| iti kalpasaṅgrahō vamanadravyāṇām| kalpamēṣāṁ vistārēṇōttarakālamupadēkṣyāmaḥ||135||  
 +
 
yAni tu khalu vamanAdiShu bheShajadravyANyupayogaM gacchanti tAnyanuvyAkhyAsyAmaH|  
 
yAni tu khalu vamanAdiShu bheShajadravyANyupayogaM gacchanti tAnyanuvyAkhyAsyAmaH|  
 
tadyathA- phalajImUtakekShvAkudhAmArgavakuTajakRutavedhanaphalAni, phalajImUtakekShvAkudhAmArgavapatrapuShpANiAragvadhavRukShakamadanasvAdukaNTakapAThApATalAshAr~ggeShTAmUrvAsaptaparNanaktamAlapicumardapaTolasuShavIguDUcI-citrakasomavalkashatAvarIdvIpIshigrumUlakaShAyaiH,madhukamadhUkakovidArakarvudAranIpavidulabimbIshaNapuShpIsadApuShpApratyakpuShpAkaShAyaishca,elAhareNupriya~ggupRuthvIkAkustumburutagaranaladahrIveratAlIshoshIrakaShAyaishca [1] ,ikShukANDekShvikShuvAlikAdarbhapoTagalakAla~gkRu(~gka)takaShAyaishca,  
 
tadyathA- phalajImUtakekShvAkudhAmArgavakuTajakRutavedhanaphalAni, phalajImUtakekShvAkudhAmArgavapatrapuShpANiAragvadhavRukShakamadanasvAdukaNTakapAThApATalAshAr~ggeShTAmUrvAsaptaparNanaktamAlapicumardapaTolasuShavIguDUcI-citrakasomavalkashatAvarIdvIpIshigrumUlakaShAyaiH,madhukamadhUkakovidArakarvudAranIpavidulabimbIshaNapuShpIsadApuShpApratyakpuShpAkaShAyaishca,elAhareNupriya~ggupRuthvIkAkustumburutagaranaladahrIveratAlIshoshIrakaShAyaishca [1] ,ikShukANDekShvikShuvAlikAdarbhapoTagalakAla~gkRu(~gka)takaShAyaishca,  
Line 1,452: Line 1,454:  
iti kalpasa~ggraho vamanadravyANAm|  
 
iti kalpasa~ggraho vamanadravyANAm|  
 
kalpameShAM vistAreNottarakAlamupadekShyAmaH||135||  
 
kalpameShAM vistAreNottarakAlamupadekShyAmaH||135||  
 +
 
In this concern the drugs which are mentioned for therapeutic emesis etc. are being mentioned henceforth. They are as follows:  
 
In this concern the drugs which are mentioned for therapeutic emesis etc. are being mentioned henceforth. They are as follows:  
• fruits of madanaphala, jimutak, ikshvaku, dhamargava, kutaja, kritavedhana, ;  
+
*Fruits of ''madanaphala, jimutaka, ikshvaku, dhamargava, kutaja, kritavedhana'' ;  
• leaves and flowers of madanaphala, jimutak, ikshvaku, dhamargava;  
+
*Leaves and flowers of ''madanaphala, jimutaka, ikshvaku, dhamargava'';  
• decoctions of the roots of aragvadha, vrikshaka (kutaja), madana, svadukanṭaka, paṭha, patala, sharangeshta, murva, saptaparna, naktamala, pichumarda (nimba), patola, sushavi, guduchi- chitraka, somavalka, shatavari, dvipi, shigrumula;  
+
*Decoctions of the roots of ''aragvadha, vrikshaka (kutaja), madana, svadukanṭaka, paṭha, patala, sharangeshta, murva, saptaparna, naktamala, pichumarda (nimba), patola, sushavi, guduchi- chitraka, somavalka, shatavari, dvipi, shigrumula'';  
• decoction of madhuka, madhooka, kovidara, karvudara, nipa, vidula, bimbi, shaṇapushpi, sadapushpa (arka) and pratyakpushpa(apamarga); decoction of ela, harenu, priyangu, prithvika, kustumburu, tagara, nalada, hrivera, talis, ushira,  
+
*Decoction of ''madhuka, madhooka, kovidara, karvudara, nipa, vidula, bimbi, shaṇapushpi, sadapushpa (arka)'' and ''pratyakpushpa(apamarga)'';  
• decoction of ikshu, kandekshu, ikshuvalika, darbha, potagala, kalankri(nka)ta;  
+
*Decoction of ''ela, harenu, priyangu, prithvika, kustumburu, tagara, nalada, hrivera, talis, ushira,''
• decoction of sumana, saumanasyayani, haridra, daruharidra, vrishchirq, punarnava, mahasaha, kshudrasaha;  
+
*Decoction of ''ikshu, kandekshu, ikshuvalika, darbha, potagala, kalankri(nka)ta'';  
• decoction of sumana, saumanasyayani;  
+
*Decoction of ''sumana, saumanasyayani, haridra, daruharidra, vrishchirq, punarnava, mahasaha, kshudrasaha;''
• decoction of shalmali, shalmalika, bhadraparni, elaparni, upodika, uddalaka, dhanvana, rajadana, upachitra, gopi (sariva), shringataka; pippali, pippalimula, chavya, chitraka, shringavera, sarshapa, phanita, kshira, kshara, salt with water and made into beius and other eatables added with vartti kriya (suppository), powder, linctus, processed in lipids, extract, meatsoup, gruel, (vegetable) soup, kambalika and milk should be administered to the patient requiring emesis according to prescribed procedure. These are, in brief, the pharmaceutical forms of emetic drugs, which are described in detail latter on in kalpa sthana.[135]
+
*Decoction of ''sumana, saumanasyayani'';  
 +
*Decoction of ''shalmali, shalmalika, bhadraparni, elaparni, upodika, uddalaka, dhanvana, rajadana, upachitra, gopi (sariva), shringataka; pippali, pippalimula, chavya, chitraka, shringavera, sarshapa, phanita, kshira, kshara,'' salt with water and made into bolus and other eatables added with ''vartti kriya'' (suppository), powder, linctus, processed in lipids, extract, meat soup, gruel, (vegetable) soup, ''kambalika'' and milk should be administered to the patient requiring emesis according to prescribed procedure. These are, in brief, the pharmaceutical forms of emetic drugs, which are described in detail latter on in [[Kalpa Sthana]].[135]
    
==== List of medicines used in therapeutic purgation ====
 
==== List of medicines used in therapeutic purgation ====