Changes

Line 1,303: Line 1,303:  
tatra ye ghRutakShIratailamAMsarasasAtmyAH sarvarasasAtmyAshca te balavantaHkleshasahAshcirajIvinashca bhavanti, rUkShasAtmyAH punarekarasasAtmyAshca ye te prAyeNAlpabalAalpakleshasahA alpAyuSho~alpasAdhanAshca bhavanti, vyAmishrasAtmyAstu ye te madhyabalAHsAtmyanimittato bhavanti||118||  
 
tatra ye ghRutakShIratailamAMsarasasAtmyAH sarvarasasAtmyAshca te balavantaHkleshasahAshcirajIvinashca bhavanti, rUkShasAtmyAH punarekarasasAtmyAshca ye te prAyeNAlpabalAalpakleshasahA alpAyuSho~alpasAdhanAshca bhavanti, vyAmishrasAtmyAstu ye te madhyabalAHsAtmyanimittato bhavanti||118||  
 
Examination in respect to suitability by practice (satmya) should also be done. Suitable is that, which being used constantly has wholesome effect, those suited to ghee, milk, oil and meat soup, and to all rasas are strong, enduring and long-lived. On the contrary, those suited to rough diet and single rasa are often weak, unenduring, and short-lived and are with little means. Those having mixed suitability have medium strength.[118]  
 
Examination in respect to suitability by practice (satmya) should also be done. Suitable is that, which being used constantly has wholesome effect, those suited to ghee, milk, oil and meat soup, and to all rasas are strong, enduring and long-lived. On the contrary, those suited to rough diet and single rasa are often weak, unenduring, and short-lived and are with little means. Those having mixed suitability have medium strength.[118]  
Assessment of Sattva (psyche/mental strength):
+
 
 +
==== Assessment of Sattva (psyche/mental strength) ====
 +
 
सत्त्वतश्चेतिसत्त्वमुच्यतेमनः| तच्छरीरस्यतन्त्रकमात्मसंयोगात्| तत्त्रिविधंबलभेदेन- प्रवरं, मध्यम्, अवरंचेति; अतश्चप्रवरमध्यावरसत्त्वाःपुरुषाभवन्ति| तत्रप्रवरसत्त्वाःसत्त्वसारास्तेसारेषूपदिष्टाः, स्वल्पशरीराह्यपितेनिजागन्तुनिमित्तासुमहतीष्वपिपीडास्वव्यथा] दृश्यन्तेसत्त्वगुणवैशेष्यात्; मध्यसत्त्वास्त्वपरानात्मन्युपनिधाय] संस्तम्भयन्त्यात्मनाऽऽत्मानंपरैर्वाऽपिसंस्तभ्यन्ते; हीनसत्त्वास्तुनात्मनानापिपरैःसत्त्वबलंप्रतिशक्यन्तेउपस्तम्भयितुं, महाशरीराह्यपितेस्वल्पानामपिवेदनानामसहादृश्यन्ते, सन्निहितभयशोकलोभमोहमानारौद्रभैरवद्विष्टबीभत्सविकृतसङ्कथास्वपिचपशुपुरुषमांसशोणितानिचावेक्ष्यविषादवैवर्ण्यमूर्च्छोन्मादभ्रमप्रपतनानामन्यतममाप्नुवन्त्यथवामरणमिति||११९||  
 
सत्त्वतश्चेतिसत्त्वमुच्यतेमनः| तच्छरीरस्यतन्त्रकमात्मसंयोगात्| तत्त्रिविधंबलभेदेन- प्रवरं, मध्यम्, अवरंचेति; अतश्चप्रवरमध्यावरसत्त्वाःपुरुषाभवन्ति| तत्रप्रवरसत्त्वाःसत्त्वसारास्तेसारेषूपदिष्टाः, स्वल्पशरीराह्यपितेनिजागन्तुनिमित्तासुमहतीष्वपिपीडास्वव्यथा] दृश्यन्तेसत्त्वगुणवैशेष्यात्; मध्यसत्त्वास्त्वपरानात्मन्युपनिधाय] संस्तम्भयन्त्यात्मनाऽऽत्मानंपरैर्वाऽपिसंस्तभ्यन्ते; हीनसत्त्वास्तुनात्मनानापिपरैःसत्त्वबलंप्रतिशक्यन्तेउपस्तम्भयितुं, महाशरीराह्यपितेस्वल्पानामपिवेदनानामसहादृश्यन्ते, सन्निहितभयशोकलोभमोहमानारौद्रभैरवद्विष्टबीभत्सविकृतसङ्कथास्वपिचपशुपुरुषमांसशोणितानिचावेक्ष्यविषादवैवर्ण्यमूर्च्छोन्मादभ्रमप्रपतनानामन्यतममाप्नुवन्त्यथवामरणमिति||११९||  
 
sattvataścēti sattvamucyatē manaḥ| taccharīrasya tantrakamātmasaṁyōgāt| tat trividhaṁ balabhēdēna- pravaraṁ, madhyam, avaraṁ cēti; ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti| tatra pravarasattvāḥ sattvasārāstē sārēṣūpadiṣṭāḥ, svalpaśarīrā hyapi tē nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dr̥śyantē sattvaguṇavaiśēṣyāt; madhyasattvāstvaparānātmanyupanidhāya saṁstambhayantyātmanā''tmānaṁ parairvā'pi saṁstabhyantē; hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṁ prati śakyantē upastambhayituṁ, mahāśarīrā hyapi tē svalpānāmapi vēdanānāmasahā dr̥śyantē, sannihitabhayaśōkalōbhamōhamānā raudrabhairavadviṣṭabībhatsavikr̥tasaṅkathāsvapi ca paśupuruṣamāṁsaśōṇitāni cāvēkṣya viṣādavaivarṇyamūrcchōnmādabhramaprapatanānāmanyatamamāpnuvantyathavā maraṇamiti||119||  
 
sattvataścēti sattvamucyatē manaḥ| taccharīrasya tantrakamātmasaṁyōgāt| tat trividhaṁ balabhēdēna- pravaraṁ, madhyam, avaraṁ cēti; ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti| tatra pravarasattvāḥ sattvasārāstē sārēṣūpadiṣṭāḥ, svalpaśarīrā hyapi tē nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dr̥śyantē sattvaguṇavaiśēṣyāt; madhyasattvāstvaparānātmanyupanidhāya saṁstambhayantyātmanā''tmānaṁ parairvā'pi saṁstabhyantē; hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṁ prati śakyantē upastambhayituṁ, mahāśarīrā hyapi tē svalpānāmapi vēdanānāmasahā dr̥śyantē, sannihitabhayaśōkalōbhamōhamānā raudrabhairavadviṣṭabībhatsavikr̥tasaṅkathāsvapi ca paśupuruṣamāṁsaśōṇitāni cāvēkṣya viṣādavaivarṇyamūrcchōnmādabhramaprapatanānāmanyatamamāpnuvantyathavā maraṇamiti||119||  
Line 1,314: Line 1,316:  
Those having medium quality of psyche sustain themselves at the instance of other or entirely by others.  
 
Those having medium quality of psyche sustain themselves at the instance of other or entirely by others.  
 
But those having inferior mind can sustain neither by themselves nor by others, although having big stature, they are unable to endure even mild pain, they are associated with fear, grief, greed, confusion and conceit; and even during fierce, frightening, disliked, disgusting and ugly narratives or on seeing the animal or human flesh or blood get afflicted with anxiety, abnormal complexion, fainting, insanity, giddiness or falling on the ground or even succumb to death.[119]
 
But those having inferior mind can sustain neither by themselves nor by others, although having big stature, they are unable to endure even mild pain, they are associated with fear, grief, greed, confusion and conceit; and even during fierce, frightening, disliked, disgusting and ugly narratives or on seeing the animal or human flesh or blood get afflicted with anxiety, abnormal complexion, fainting, insanity, giddiness or falling on the ground or even succumb to death.[119]
Assessment of  aharashakti (power of assimilation):
+
 
 +
==== Assessment of  aharashakti (power of assimilation) ====
 +
 
 
आहारशक्तितश्चेतिआहारशक्तिरभ्यवहरणशक्त्याजरणशक्तयाचपरीक्ष्या; बलायुषीह्याहारायत्ते||१२०||  
 
आहारशक्तितश्चेतिआहारशक्तिरभ्यवहरणशक्त्याजरणशक्तयाचपरीक्ष्या; बलायुषीह्याहारायत्ते||१२०||  
 
āhāraśaktitaścēti āhāraśaktirabhyavaharaṇaśaktyā jaraṇaśaktayā ca parīkṣyā; balāyuṣī hyāhārāyattē||120||  
 
āhāraśaktitaścēti āhāraśaktirabhyavaharaṇaśaktyā jaraṇaśaktayā ca parīkṣyā; balāyuṣī hyāhārāyattē||120||  
 
AhArashaktitashceti AhArashaktirabhyavaharaNashaktyA jaraNashaktayA ca parIkShyA; balAyuShIhyAhArAyatte||120||
 
AhArashaktitashceti AhArashaktirabhyavaharaNashaktyA jaraNashaktayA ca parIkShyA; balAyuShIhyAhArAyatte||120||
 
Examination regarding power for assimilation (aharashakti) is to be done in respect of power of ingestion as well as digestion. Strength and life depends on diet.[120]  
 
Examination regarding power for assimilation (aharashakti) is to be done in respect of power of ingestion as well as digestion. Strength and life depends on diet.[120]  
Assessment of vyayamashakti (exercise capacity):
+
 
 +
==== Assessment of vyayamashakti (exercise capacity) ====
 +
 
 
व्यायामशक्तितश्चेतिव्यायामशक्तिरपिकर्मशक्त्यापरीक्ष्या| कर्मशक्त्याह्यनुमीयतेबलत्रैविध्यम् ||१२१||  
 
व्यायामशक्तितश्चेतिव्यायामशक्तिरपिकर्मशक्त्यापरीक्ष्या| कर्मशक्त्याह्यनुमीयतेबलत्रैविध्यम् ||१२१||  
 
vyāyāmaśaktitaścēti vyāyāmaśaktirapi karmaśaktyā parīkṣyā| karmaśaktyā hyanumīyatē balatraividhyam  ||121||  
 
vyāyāmaśaktitaścēti vyāyāmaśaktirapi karmaśaktyā parīkṣyā| karmaśaktyā hyanumīyatē balatraividhyam  ||121||  
Line 1,326: Line 1,332:     
In respect of capacity of exercise (vyayamashakti) examination should be done by the capactiy for work. In accordance with capacity for work strength is inferred as of three types(poor, moderate and good). [121]
 
In respect of capacity of exercise (vyayamashakti) examination should be done by the capactiy for work. In accordance with capacity for work strength is inferred as of three types(poor, moderate and good). [121]
Assessment of vaya (age):
+
 
 +
==== Assessment of vaya (age) ====
 +
 
 
वयस्तश्चेतिकालप्रमाणविशेषापेक्षिणीहिशरीरावस्थावयोऽभिधीयते| तद्वयोयथास्थूलभेदेनत्रिविधं- बालं, मध्यं, जीर्णमिति| तत्रबालमपरिपक्वधातुमजातव्यञ्जनंसुकुमारमक्लेशसहमसम्पूर्णबलंश्लेष्मधातुप्रायमाषोडशवर्षं, विवर्धमानधातुगुणंपुनःप्रायेणानवस्थितसत्त्वमात्रिंशद्वर्षमुपदिष्टं; मध्यंपुनःसमत्वागतबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानसर्वधातुगुणंबलस्थितमवस्थितसत्त्वमविशीर्यमाणधातुगुणंपित्तधातुप्रायमाषष्टिवर्षमुपदिष्टम्; अतःपरं
 
वयस्तश्चेतिकालप्रमाणविशेषापेक्षिणीहिशरीरावस्थावयोऽभिधीयते| तद्वयोयथास्थूलभेदेनत्रिविधं- बालं, मध्यं, जीर्णमिति| तत्रबालमपरिपक्वधातुमजातव्यञ्जनंसुकुमारमक्लेशसहमसम्पूर्णबलंश्लेष्मधातुप्रायमाषोडशवर्षं, विवर्धमानधातुगुणंपुनःप्रायेणानवस्थितसत्त्वमात्रिंशद्वर्षमुपदिष्टं; मध्यंपुनःसमत्वागतबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानसर्वधातुगुणंबलस्थितमवस्थितसत्त्वमविशीर्यमाणधातुगुणंपित्तधातुप्रायमाषष्टिवर्षमुपदिष्टम्; अतःपरं
 
हीयमानधात्विन्द्रियबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानंभ्रश्यमानधातुगुणंवायुधातुप्रायंक्रमेणजीर्णमुच्यतेआवर्षशतम्| वर्षशतंखल्वायुषःप्रमाणमस्मिन्काले; सन्तिचपुनरधिकोनवर्षशतजीविनोऽपिमनुष्याः; तेषांविकृतिवर्ज्यैःप्रकृत्यादिबलविशेषैरायुषोलक्षणतश्चप्रमाणमुपलभ्यवयसस्त्रित्वंविभजेत्||१२२||  
 
हीयमानधात्विन्द्रियबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानंभ्रश्यमानधातुगुणंवायुधातुप्रायंक्रमेणजीर्णमुच्यतेआवर्षशतम्| वर्षशतंखल्वायुषःप्रमाणमस्मिन्काले; सन्तिचपुनरधिकोनवर्षशतजीविनोऽपिमनुष्याः; तेषांविकृतिवर्ज्यैःप्रकृत्यादिबलविशेषैरायुषोलक्षणतश्चप्रमाणमुपलभ्यवयसस्त्रित्वंविभजेत्||१२२||  
Line 1,348: Line 1,356:  
tato bhaiShajyasya tIkShNamRudumadhyavibhAgena traividhyaM vibhajya yathAdoShaMbhaiShajyamavacArayediti||123||  
 
tato bhaiShajyasya tIkShNamRudumadhyavibhAgena traividhyaM vibhajya yathAdoShaMbhaiShajyamavacArayediti||123||  
 
Thus, the strength of the entities like prakriti etc barring vikriti should be determined in three divisions – superior, medium and inferior. According to severity of morbidity (vikriti) the three degrees of strength of dosha are inferred. In accordance with the medicaments should also be divided into three degrees i.e. strong, mild and moderate in regard to dosha.[123]  
 
Thus, the strength of the entities like prakriti etc barring vikriti should be determined in three divisions – superior, medium and inferior. According to severity of morbidity (vikriti) the three degrees of strength of dosha are inferred. In accordance with the medicaments should also be divided into three degrees i.e. strong, mild and moderate in regard to dosha.[123]  
Knowledge of lifespan:
+
 
 +
==== Knowledge of lifespan ====
 +
 
 
आयुषःप्रमाणज्ञानहेतोःपुनरिन्द्रियेषु] जातिसूत्रीयेचलक्षणान्युपदेक्ष्यन्ते||१२४||  
 
आयुषःप्रमाणज्ञानहेतोःपुनरिन्द्रियेषु] जातिसूत्रीयेचलक्षणान्युपदेक्ष्यन्ते||१२४||  
 
āyuṣaḥ pramāṇajñānahētōḥ punarindriyēṣu  jātisūtrīyē ca lakṣaṇānyupadēkṣyantē||124||  
 
āyuṣaḥ pramāṇajñānahētōḥ punarindriyēṣu  jātisūtrīyē ca lakṣaṇānyupadēkṣyantē||124||  
 
AyuShaH pramANaj~jAnahetoH punarindriyeShu [1] jAtisUtrIye ca lakShaNAnyupadekShyante||124||
 
AyuShaH pramANaj~jAnahetoH punarindriyeShu [1] jAtisUtrIye ca lakShaNAnyupadekShyante||124||
 
In regard to knowledge of measure of life span, there is description of symptoms in Indriya sthana and Jatisutriya adhyaya (eighth chapter of sharira sthana).[124]
 
In regard to knowledge of measure of life span, there is description of symptoms in Indriya sthana and Jatisutriya adhyaya (eighth chapter of sharira sthana).[124]
Assessment of Kala [time or stage or season]:
+
 
 +
==== Assessment of Kala [time or stage or season] ====
 +
 
 
कालःपुनःसंवत्सरश्चातुरावस्थाच| तत्रसंवत्सरोद्विधात्रिधाषोढाद्वादशधाभूयश्चाप्यतःप्रविभज्यतेतत्तत्कार्यमभिसमीक्ष्य| अत्रखलुतावत्षोढाप्रविभज्यकार्यमुपदेक्ष्यते- हेमन्तोग्रीष्मोवर्षाश्चेतिशीतोष्णवर्षलक्षणास्त्रयऋतवोभवन्ति, तेषामन्तरेष्वितरेसाधारणलक्षणास्त्रयऋतवः- प्रावृट्शरद्वसन्ताइति| प्रावृडितिप्रथमःप्रवृष्टःकालः, तस्यानुबन्धोहिवर्षाः| एवमेतेसंशोधनमधिकृत्यषट्विभज्यन्तेऋतवः||१२५||  
 
कालःपुनःसंवत्सरश्चातुरावस्थाच| तत्रसंवत्सरोद्विधात्रिधाषोढाद्वादशधाभूयश्चाप्यतःप्रविभज्यतेतत्तत्कार्यमभिसमीक्ष्य| अत्रखलुतावत्षोढाप्रविभज्यकार्यमुपदेक्ष्यते- हेमन्तोग्रीष्मोवर्षाश्चेतिशीतोष्णवर्षलक्षणास्त्रयऋतवोभवन्ति, तेषामन्तरेष्वितरेसाधारणलक्षणास्त्रयऋतवः- प्रावृट्शरद्वसन्ताइति| प्रावृडितिप्रथमःप्रवृष्टःकालः, तस्यानुबन्धोहिवर्षाः| एवमेतेसंशोधनमधिकृत्यषट्विभज्यन्तेऋतवः||१२५||  
 
kālaḥ punaḥ saṁvatsaraścāturāvasthā ca| tatra saṁvatsarō dvidhā tridhā ṣōḍhā dvādaśadhā bhūyaścāpyataḥ pravibhajyatē tattatkāryamabhisamīkṣya| atra khalu tāvat ṣōḍhā pravibhajya kāryamupadēkṣyatē- hēmantō grīṣmō varṣāścēti śītōṣṇavarṣalakṣaṇāstraya r̥tavō bhavanti, tēṣāmantarēṣvitarē sādhāraṇalakṣaṇāstraya r̥tavaḥ- prāvr̥ṭśaradvasantā iti| prāvr̥ḍiti prathamaḥ pravr̥ṣṭaḥ  kālaḥ, tasyānubandhō hi varṣāḥ| ēvamētē saṁśōdhanamadhikr̥tya ṣaṭ vibhajyantē r̥tavaḥ||125||  
 
kālaḥ punaḥ saṁvatsaraścāturāvasthā ca| tatra saṁvatsarō dvidhā tridhā ṣōḍhā dvādaśadhā bhūyaścāpyataḥ pravibhajyatē tattatkāryamabhisamīkṣya| atra khalu tāvat ṣōḍhā pravibhajya kāryamupadēkṣyatē- hēmantō grīṣmō varṣāścēti śītōṣṇavarṣalakṣaṇāstraya r̥tavō bhavanti, tēṣāmantarēṣvitarē sādhāraṇalakṣaṇāstraya r̥tavaḥ- prāvr̥ṭśaradvasantā iti| prāvr̥ḍiti prathamaḥ pravr̥ṣṭaḥ  kālaḥ, tasyānubandhō hi varṣāḥ| ēvamētē saṁśōdhanamadhikr̥tya ṣaṭ vibhajyantē r̥tavaḥ||125||  
Line 1,362: Line 1,374:  
evamete saMshodhanamadhikRutya ShaT vibhajyante RutavaH||125||
 
evamete saMshodhanamadhikRutya ShaT vibhajyante RutavaH||125||
 
Kala (time) has been considered of two types viz. year aspect and status of the patient. The year has been divided into two, three, six, twelve or even more parts according to nature of action (to be taken). Now, dividing into six, the action will be said. Hemant (early winter), griṣhma (summer) and varsha (rainy season) these are the three seasons characterised by cold, heat and rains. In between them, there are other three seasons having common characters as pravrit (early rain), sharada (autumn) and vasanta (spring). Pravrit denotes the early rain; varsha is the continuation of the same. Thus, these six divisions of the seasons have been made for the purpose of evacuative therapy.[125]  
 
Kala (time) has been considered of two types viz. year aspect and status of the patient. The year has been divided into two, three, six, twelve or even more parts according to nature of action (to be taken). Now, dividing into six, the action will be said. Hemant (early winter), griṣhma (summer) and varsha (rainy season) these are the three seasons characterised by cold, heat and rains. In between them, there are other three seasons having common characters as pravrit (early rain), sharada (autumn) and vasanta (spring). Pravrit denotes the early rain; varsha is the continuation of the same. Thus, these six divisions of the seasons have been made for the purpose of evacuative therapy.[125]  
Appropriate season for purification therapies:
+
 
 +
==== Appropriate season for purification therapies ====
 +
 
 
तत्रसाधारणलक्षणेष्वृतुषुवमनादीनांप्रवृत्तिर्विधीयते, निवृत्तिरितरेषु| साधारणलक्षणाहिमन्दशीतोष्णवर्षत्वात्सुखतमाश्चभवन्त्यविकल्पकाश्चशरीरौषधानाम्, इतरेपुनरत्यर्थशीतोष्णवर्षत्वाद्दुःखतमाश्च
 
तत्रसाधारणलक्षणेष्वृतुषुवमनादीनांप्रवृत्तिर्विधीयते, निवृत्तिरितरेषु| साधारणलक्षणाहिमन्दशीतोष्णवर्षत्वात्सुखतमाश्चभवन्त्यविकल्पकाश्चशरीरौषधानाम्, इतरेपुनरत्यर्थशीतोष्णवर्षत्वाद्दुःखतमाश्च
 
भवन्तिविकल्पकाश्चशरीरौषधानाम्||१२६||  
 
भवन्तिविकल्पकाश्चशरीरौषधानाम्||१२६||  
Line 1,380: Line 1,394:  
During rainy season, when the sky is pervaded with cloud and water the sun, the moon and the stars are hidden and there are torrential rains. The earth is covered with mud and water; the body of living beings is moistened and the entire herbal wealth is damaged in nature, the evacuative measures become dull in action and the human bodies sluggish in recovery due to exposure to wind associated with moisture and clouds.  
 
During rainy season, when the sky is pervaded with cloud and water the sun, the moon and the stars are hidden and there are torrential rains. The earth is covered with mud and water; the body of living beings is moistened and the entire herbal wealth is damaged in nature, the evacuative measures become dull in action and the human bodies sluggish in recovery due to exposure to wind associated with moisture and clouds.  
 
Therefore, the measures like emesis etc. are stopped in the seasons ending with the rains (early winter, summer and rainy seasons) except in case of emergency. In emergency too, one should administer the therapy with great care after modifying the seasonal effects sufficiently by artificial means producing qualities contrary to the seasons and by making the measure appropriate in standard potency with variation in combination, processing and quantity. [127]  
 
Therefore, the measures like emesis etc. are stopped in the seasons ending with the rains (early winter, summer and rainy seasons) except in case of emergency. In emergency too, one should administer the therapy with great care after modifying the seasonal effects sufficiently by artificial means producing qualities contrary to the seasons and by making the measure appropriate in standard potency with variation in combination, processing and quantity. [127]  
Stage of disease:
+
 
 +
==== Stage of disease ====
 +
 
 
आतुरावस्थास्वपितुकार्याकार्यंप्रतिकालाकालसञ्ज्ञा; तद्यथा- अस्यामवस्थायामस्यभेषजस्याकालः, कालःपुनरन्यस्येति; एतदपिहिभवत्यवस्थाविशेषेण; तस्मादातुरावस्थास्वपिहिकालाकालसञ्ज्ञा| तस्यपरीक्षा- मुहुर्मुहुरातुरस्यसर्वावस्थाविशेषावेक्षणंयथावद्भेषजप्रयोगार्थम्| नह्यतिपतितकालमप्राप्तकालंवाभेषजमुपयुज्यमानंयौगिकंभवति; कालोहिभैषज्यप्रयोगपर्याप्तिमभिनिर्वर्तयति||१२८||  
 
आतुरावस्थास्वपितुकार्याकार्यंप्रतिकालाकालसञ्ज्ञा; तद्यथा- अस्यामवस्थायामस्यभेषजस्याकालः, कालःपुनरन्यस्येति; एतदपिहिभवत्यवस्थाविशेषेण; तस्मादातुरावस्थास्वपिहिकालाकालसञ्ज्ञा| तस्यपरीक्षा- मुहुर्मुहुरातुरस्यसर्वावस्थाविशेषावेक्षणंयथावद्भेषजप्रयोगार्थम्| नह्यतिपतितकालमप्राप्तकालंवाभेषजमुपयुज्यमानंयौगिकंभवति; कालोहिभैषज्यप्रयोगपर्याप्तिमभिनिर्वर्तयति||१२८||  
 
āturāvasthāsvapi tu kāryākāryaṁ prati kālākālasañjñā; tadyathā- asyāmavasthāyāmasya bhēṣajasyākālaḥ , kālaḥ punaranyasyēti; ētadapi hi bhavatyavasthāviśēṣēṇa; tasmādāturāvasthāsvapi hi kālākālasañjñā| tasya parīkṣā- muhurmuhurāturasya sarvāvasthāviśēṣāvēkṣaṇaṁ yathāvadbhēṣajaprayōgārtham| na hyatipatitakālamaprāptakālaṁ vā bhēṣajamupayujyamānaṁ yaugikaṁ bhavati; kālō hi bhaiṣajyaprayōgaparyāptimabhinirvartayati||128||
 
āturāvasthāsvapi tu kāryākāryaṁ prati kālākālasañjñā; tadyathā- asyāmavasthāyāmasya bhēṣajasyākālaḥ , kālaḥ punaranyasyēti; ētadapi hi bhavatyavasthāviśēṣēṇa; tasmādāturāvasthāsvapi hi kālākālasañjñā| tasya parīkṣā- muhurmuhurāturasya sarvāvasthāviśēṣāvēkṣaṇaṁ yathāvadbhēṣajaprayōgārtham| na hyatipatitakālamaprāptakālaṁ vā bhēṣajamupayujyamānaṁ yaugikaṁ bhavati; kālō hi bhaiṣajyaprayōgaparyāptimabhinirvartayati||128||
Line 1,387: Line 1,403:  
na hyatipatitakAlamaprAptakAlaM vA bheShajamupayujyamAnaM yaugikaM bhavati; kAlo hibhaiShajyaprayogaparyAptimabhinirvartayati||128||  
 
na hyatipatitakAlamaprAptakAlaM vA bheShajamupayujyamAnaM yaugikaM bhavati; kAlo hibhaiShajyaprayogaparyAptimabhinirvartayati||128||  
 
The status of the patient is also called as timely or untimely in relation the act being performed or not. Such as, in a certain condition one drug is untimely, and the other one is timely. This is also due to specific condition, hence the nomenclature of kala (timely) and akala (untimely) is given to the conditions of the patients. This is examined like this- the physician should observe all the conditions of the patient again and again in order to administer the correct therapy. The therapy administered after or before the (opportune) time is not effective because time determines the sufficiency to the administration of therapy.[128]
 
The status of the patient is also called as timely or untimely in relation the act being performed or not. Such as, in a certain condition one drug is untimely, and the other one is timely. This is also due to specific condition, hence the nomenclature of kala (timely) and akala (untimely) is given to the conditions of the patients. This is examined like this- the physician should observe all the conditions of the patient again and again in order to administer the correct therapy. The therapy administered after or before the (opportune) time is not effective because time determines the sufficiency to the administration of therapy.[128]
Pravritti (inclination or action):
+
 
 +
==== Pravritti (inclination or action) ====
 +
 
 
प्रवृत्तिस्तुप्रतिकर्मसमारम्भः| तस्यलक्षणंभिषगौषधातुरपरिचारकाणांक्रियासमायोगः||१२९||  
 
प्रवृत्तिस्तुप्रतिकर्मसमारम्भः| तस्यलक्षणंभिषगौषधातुरपरिचारकाणांक्रियासमायोगः||१२९||  
 
pravr̥ttistu pratikarmasamārambhaḥ| tasya lakṣaṇaṁ bhiṣagauṣadhāturaparicārakāṇāṁ kriyāsamāyōgaḥ||129||  
 
pravr̥ttistu pratikarmasamārambhaḥ| tasya lakṣaṇaṁ bhiṣagauṣadhāturaparicārakāṇāṁ kriyāsamāyōgaḥ||129||  
Line 1,393: Line 1,411:  
tasya lakShaNaM bhiShagauShadhAturaparicArakANAM kriyAsamAyogaH||129||
 
tasya lakShaNaM bhiShagauShadhAturaparicArakANAM kriyAsamAyogaH||129||
 
Pravritti ( inclination or action) is the initiation of the therapy which is characterised by the combination of physician, drug, patient and attendant in treatment. [129]
 
Pravritti ( inclination or action) is the initiation of the therapy which is characterised by the combination of physician, drug, patient and attendant in treatment. [129]
Upaya (management)
+
 
 +
==== Upaya (management) ====
 +
 
 
उपायःपुनर्भिषगादीनांसौष्ठवमभिविधानंचसम्यक्| तस्यलक्षणं- भिषगादीनांयथोक्तगुणसम्पत्देशकालप्रमाणसात्म्यक्रियादिभिश्चसिद्धिकारणैःसम्यगुपपादितस्यौषधस्यावचारणमिति||१३०||
 
उपायःपुनर्भिषगादीनांसौष्ठवमभिविधानंचसम्यक्| तस्यलक्षणं- भिषगादीनांयथोक्तगुणसम्पत्देशकालप्रमाणसात्म्यक्रियादिभिश्चसिद्धिकारणैःसम्यगुपपादितस्यौषधस्यावचारणमिति||१३०||
 
upāyaḥ punarbhiṣagādīnāṁ sauṣṭhavamabhividhānaṁ ca samyak| tasya lakṣaṇaṁ- bhiṣagādīnāṁ yathōktaguṇasampat dēśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti||130||  
 
upāyaḥ punarbhiṣagādīnāṁ sauṣṭhavamabhividhānaṁ ca samyak| tasya lakṣaṇaṁ- bhiṣagādīnāṁ yathōktaguṇasampat dēśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti||130||  
Line 1,403: Line 1,423:  
evamete dasha parIkShyavisheShAH pRuthak pRuthak parIkShitavyA bhavanti||131||
 
evamete dasha parIkShyavisheShAH pRuthak pRuthak parIkShitavyA bhavanti||131||
 
Thus these mentioned ten entities should be examined separately and sincerely.[131]
 
Thus these mentioned ten entities should be examined separately and sincerely.[131]
Objective of examination:
+
 
 +
==== Objective of examination ====
 +
 
 
परीक्षायास्तुखलुप्रयोजनंप्रतिपत्तिज्ञानम्प्रतिपत्तिर्नामयोविकारोयथाप्रतिपत्तव्यस्तस्यतथाऽनुष्ठानज्ञानम्||१३२||  
 
परीक्षायास्तुखलुप्रयोजनंप्रतिपत्तिज्ञानम्प्रतिपत्तिर्नामयोविकारोयथाप्रतिपत्तव्यस्तस्यतथाऽनुष्ठानज्ञानम्||१३२||  
 
parīkṣāyāstu khalu prayōjanaṁ pratipattijñānam| pratipattirnāma yō vikārō yathā pratipattavyastasya tathā'nuṣṭhānajñānam||132||  
 
parīkṣāyāstu khalu prayōjanaṁ pratipattijñānam| pratipattirnāma yō vikārō yathā pratipattavyastasya tathā'nuṣṭhānajñānam||132||  
Line 1,418: Line 1,440:  
santi hi vyAdhayaH shAstreShUtsargApavAdairupakramaM prati nirdiShTAH|  
 
santi hi vyAdhayaH shAstreShUtsargApavAdairupakramaM prati nirdiShTAH|  
 
tasmAdgurulAghavaM sampradhArya samyagadhyavasyedityuktam||134||  
 
tasmAdgurulAghavaM sampradhArya samyagadhyavasyedityuktam||134||  
In situation where symptoms of both indication and contraindication conjoined, one should decide (the treatment protocol) after proper examination of dominant or recessive condition of dosha. The diseases mentioned in treatises are in respect of their treatment as general rule or exception. Hence it is said that one should take action after considering the dominant or recessive condition of dosha. [134]   
+
In situation where symptoms of both indication and contraindication conjoined, one should decide (the treatment protocol) after proper examination of dominant or recessive condition of dosha. The diseases mentioned in treatises are in respect of their treatment as general rule or exception. Hence it is said that one should take action after considering the dominant or recessive condition of dosha. [134]  
List of medicines used in therapeutic emesis:
+
   
 +
==== List of medicines used in therapeutic emesis ====
 +
 
 
यानितुखलुवमनादिषुभेषजद्रव्याण्युपयोगंगच्छन्तितान्यनुव्याख्यास्यामः| तद्यथा- फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनफलानि, फलजीमूतकेक्ष्वाकुधामार्गवपत्रपुष्पाणिआरग्वधवृक्षकमदनस्वादुकण्टकपाठापाटलाशार्ङ्गेष्टामूर्वासप्तपर्णनक्तमालपिचुमर्दपटोलसुषवीगुडूची- चित्रकसोमवल्कशतावरीद्वीपीशिग्रुमूलकषायैः, मधुकमधूककोविदारकर्वुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पाकषायैश्च, एलाहरेणुप्रियङ्गुपृथ्वीकाकुस्तुम्बुरुतगरनलदह्रीवेरतालीशोशीरकषायैश्च , इक्षुकाण्डेक्ष्विक्षुवालिकादर्भपोटगलकालङ्कृ(ङ्क)तकषायैश्च,  
 
यानितुखलुवमनादिषुभेषजद्रव्याण्युपयोगंगच्छन्तितान्यनुव्याख्यास्यामः| तद्यथा- फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनफलानि, फलजीमूतकेक्ष्वाकुधामार्गवपत्रपुष्पाणिआरग्वधवृक्षकमदनस्वादुकण्टकपाठापाटलाशार्ङ्गेष्टामूर्वासप्तपर्णनक्तमालपिचुमर्दपटोलसुषवीगुडूची- चित्रकसोमवल्कशतावरीद्वीपीशिग्रुमूलकषायैः, मधुकमधूककोविदारकर्वुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पाकषायैश्च, एलाहरेणुप्रियङ्गुपृथ्वीकाकुस्तुम्बुरुतगरनलदह्रीवेरतालीशोशीरकषायैश्च , इक्षुकाण्डेक्ष्विक्षुवालिकादर्भपोटगलकालङ्कृ(ङ्क)तकषायैश्च,  
 
सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहाक्षुद्रसहाकषायैश्च, शाल्मलिशाल्मलिकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालकधन्वनराजादनोपचित्रागोपीशृङ्गाटिकाकषायैश्च, पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षपफाणितक्षीरक्षारलवणोदकैश्च, यथालाभंयथेष्टंवाऽप्युपसंस्कृत्यवर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान्मोदकानन्यांश्चभक्ष्यप्रकारान्विविधाननुविधाययथार्हंवमनार्हायदद्याद्विधिवद्वमनम्| इतिकल्पसङ्ग्रहोवमनद्रव्याणाम्| कल्पमेषांविस्तारेणोत्तरकालमुपदेक्ष्यामः||१३५||  
 
सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहाक्षुद्रसहाकषायैश्च, शाल्मलिशाल्मलिकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालकधन्वनराजादनोपचित्रागोपीशृङ्गाटिकाकषायैश्च, पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षपफाणितक्षीरक्षारलवणोदकैश्च, यथालाभंयथेष्टंवाऽप्युपसंस्कृत्यवर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान्मोदकानन्यांश्चभक्ष्यप्रकारान्विविधाननुविधाययथार्हंवमनार्हायदद्याद्विधिवद्वमनम्| इतिकल्पसङ्ग्रहोवमनद्रव्याणाम्| कल्पमेषांविस्तारेणोत्तरकालमुपदेक्ष्यामः||१३५||  
Line 1,437: Line 1,461:  
• decoction of sumana, saumanasyayani;  
 
• decoction of sumana, saumanasyayani;  
 
• decoction of shalmali, shalmalika, bhadraparni, elaparni, upodika, uddalaka, dhanvana, rajadana, upachitra, gopi (sariva), shringataka; pippali, pippalimula, chavya, chitraka, shringavera, sarshapa, phanita, kshira, kshara, salt with water and made into beius and other eatables added with vartti kriya (suppository), powder, linctus, processed in lipids, extract, meatsoup, gruel, (vegetable) soup, kambalika and milk should be administered to the patient requiring emesis according to prescribed procedure. These are, in brief, the pharmaceutical forms of emetic drugs, which are described in detail latter on in kalpa sthana.[135]
 
• decoction of shalmali, shalmalika, bhadraparni, elaparni, upodika, uddalaka, dhanvana, rajadana, upachitra, gopi (sariva), shringataka; pippali, pippalimula, chavya, chitraka, shringavera, sarshapa, phanita, kshira, kshara, salt with water and made into beius and other eatables added with vartti kriya (suppository), powder, linctus, processed in lipids, extract, meatsoup, gruel, (vegetable) soup, kambalika and milk should be administered to the patient requiring emesis according to prescribed procedure. These are, in brief, the pharmaceutical forms of emetic drugs, which are described in detail latter on in kalpa sthana.[135]
List of medicines used in therapeutic purgation:
+
 
 +
==== List of medicines used in therapeutic purgation ====
 +
 
 
विरेचनद्रव्याणितुश्यामात्रिवृच्चतुरङ्गुलतिल्वकमहावृक्षसप्तलाशङ्खिनीदन्तीद्रवन्तीनांक्षीरमूलत्वक्पत्रपुष्पफलानियथायोगंतैस्तैःक्षीरमूलत्वक्पत्रपुष्पफलैर्विक्लिप्ताविक्लिप्तैः , अजगन्धाश्वगन्धाजशृङ्गीक्षीरिणीनीलिनीक्लीतककषायैश्च, प्रकीर्योदकीर्यामसूरविदलाकम्पिल्लकविडङ्गगवाक्षीकषायैश्च, पीलुप्रियालमृद्वीकाकाश्मर्यपरूषकबदरदाडिमामलकहरीतकीबिभीतकवृश्चीरपुनर्नवाविदारिगन्धादिकषायैश्च,सीधुसुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुमधूलकधान्याम्लकुवलबदरखर्जूरकर्कन्धुभिश्च, दधिदधिमण्डोदश्विद्भिश्च, गोमहिष्यजावीनांचक्षीरमूत्रैर्यथालाभंयथेष्टंवाऽप्युपसंस्कृत्यवर्तिक्रियाचूर्णासवलेहस्नेहकषायमांसरसयूषकाम्बलिकयवागूक्षीरोपधेयान्मोदकानन्यांश्चभक्ष्यप्र(वि)कारान्विविधांश्चयोगाननुविधाययथार्हंविरेचनार्हायदद्याद्विरेचनम्| इतिकल्पसङ्ग्रहोविरेचनद्रव्याणाम्| कल्पमेषांविस्तरेणयथावदुत्तरकालमुपदेक्ष्यामः||१३६||  
 
विरेचनद्रव्याणितुश्यामात्रिवृच्चतुरङ्गुलतिल्वकमहावृक्षसप्तलाशङ्खिनीदन्तीद्रवन्तीनांक्षीरमूलत्वक्पत्रपुष्पफलानियथायोगंतैस्तैःक्षीरमूलत्वक्पत्रपुष्पफलैर्विक्लिप्ताविक्लिप्तैः , अजगन्धाश्वगन्धाजशृङ्गीक्षीरिणीनीलिनीक्लीतककषायैश्च, प्रकीर्योदकीर्यामसूरविदलाकम्पिल्लकविडङ्गगवाक्षीकषायैश्च, पीलुप्रियालमृद्वीकाकाश्मर्यपरूषकबदरदाडिमामलकहरीतकीबिभीतकवृश्चीरपुनर्नवाविदारिगन्धादिकषायैश्च,सीधुसुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुमधूलकधान्याम्लकुवलबदरखर्जूरकर्कन्धुभिश्च, दधिदधिमण्डोदश्विद्भिश्च, गोमहिष्यजावीनांचक्षीरमूत्रैर्यथालाभंयथेष्टंवाऽप्युपसंस्कृत्यवर्तिक्रियाचूर्णासवलेहस्नेहकषायमांसरसयूषकाम्बलिकयवागूक्षीरोपधेयान्मोदकानन्यांश्चभक्ष्यप्र(वि)कारान्विविधांश्चयोगाननुविधाययथार्हंविरेचनार्हायदद्याद्विरेचनम्| इतिकल्पसङ्ग्रहोविरेचनद्रव्याणाम्| कल्पमेषांविस्तरेणयथावदुत्तरकालमुपदेक्ष्यामः||१३६||  
 
virēcanadravyāṇi tu
 
virēcanadravyāṇi tu
Line 1,451: Line 1,477:  
• milk and urine of cow, buffalo, goat and sheep;  
 
• milk and urine of cow, buffalo, goat and sheep;  
 
• made into bolus and other eatables added with vartikriya (suppository), churna (powder), asava, leha (linctus), sneha (medicated fatty preparation), kashaya (decoction), mamsarasa (meat-soup), yusha (vegetable soup), kambalika (a kind of soup prepared from whey and green gram), yavagu (gruel), kshiropadheyan (milk administered), modaka (comparatively big tablet for high dose), and other forms of food preparation are to be used in patient requiring purgation. These are in brief the pharmaceutical preparation of purgative drugs, which will be further described in detail.[136]
 
• made into bolus and other eatables added with vartikriya (suppository), churna (powder), asava, leha (linctus), sneha (medicated fatty preparation), kashaya (decoction), mamsarasa (meat-soup), yusha (vegetable soup), kambalika (a kind of soup prepared from whey and green gram), yavagu (gruel), kshiropadheyan (milk administered), modaka (comparatively big tablet for high dose), and other forms of food preparation are to be used in patient requiring purgation. These are in brief the pharmaceutical preparation of purgative drugs, which will be further described in detail.[136]
List of medicines used in therapeutic non-unctuous enema:
+
 
 +
==== List of medicines used in therapeutic non-unctuous enema ====
 +
 
 
आस्थापनेषुतुभूयिष्ठकल्पानिद्रव्याणियानियोगमुपयान्तितेषुतेष्ववस्थान्तरेष्वातुराणां, तानिद्रव्याणिनामतोविस्तरेणोपदिश्यमानान्यपरिसङ्ख्येयानिस्युरतिबहुत्वात्; इष्टश्चानतिसङ्क्षेपविस्तरोपदेशस्तन्त्रे, इष्टंचकेवलंज्ञानं, तस्माद्रसतएवतान्यत्रव्याख्यास्यामः| ससंसर्गविकल्पविस्तरोह्येषामपरिसङ्ख्येयः, समवेतानांरसानामंशांशबलविकल्पातिबहुत्वात्| तस्माद्द्रव्याणांचैकदेशमुदाहरणार्थंरसेष्वनुविभज्यरसैकैकश्येनचनामलक्षणार्थंषडास्थापनस्कन्धारसतोऽनुविभज्यव्याख्यास्तन्ते||१३७||  
 
आस्थापनेषुतुभूयिष्ठकल्पानिद्रव्याणियानियोगमुपयान्तितेषुतेष्ववस्थान्तरेष्वातुराणां, तानिद्रव्याणिनामतोविस्तरेणोपदिश्यमानान्यपरिसङ्ख्येयानिस्युरतिबहुत्वात्; इष्टश्चानतिसङ्क्षेपविस्तरोपदेशस्तन्त्रे, इष्टंचकेवलंज्ञानं, तस्माद्रसतएवतान्यत्रव्याख्यास्यामः| ससंसर्गविकल्पविस्तरोह्येषामपरिसङ्ख्येयः, समवेतानांरसानामंशांशबलविकल्पातिबहुत्वात्| तस्माद्द्रव्याणांचैकदेशमुदाहरणार्थंरसेष्वनुविभज्यरसैकैकश्येनचनामलक्षणार्थंषडास्थापनस्कन्धारसतोऽनुविभज्यव्याख्यास्तन्ते||१३७||  
 
āsthāpanēṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yōgamupayānti tēṣu tēṣvavasthāntarēṣvāturāṇāṁ, tāni dravyāṇi nāmatō vistarēṇōpadiśyamānānyaparisaṅkhyēyāni syuratibahutvāt; iṣṭaścānatisaṅkṣēpavistarōpadēśastantrē, iṣṭaṁ ca kēvalaṁ jñānaṁ, tasmādrasata ēva tānyatra vyākhyāsyāmaḥ| rasasaṁsargavikalpavistarō  hyēṣāmaparisaṅkhyēyaḥ, samavētānāṁ rasānāmaṁśāṁśabalavikalpātibahutvāt| tasmāddravyāṇāṁ caikadēśamudāharaṇārthaṁ rasēṣvanuvibhajya rasaikaikaśyēna ca nāmalakṣaṇārthaṁ ṣaḍāsthāpanaskandhā rasatō'nuvibhajya vyākhyāstantē||137||  
 
āsthāpanēṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yōgamupayānti tēṣu tēṣvavasthāntarēṣvāturāṇāṁ, tāni dravyāṇi nāmatō vistarēṇōpadiśyamānānyaparisaṅkhyēyāni syuratibahutvāt; iṣṭaścānatisaṅkṣēpavistarōpadēśastantrē, iṣṭaṁ ca kēvalaṁ jñānaṁ, tasmādrasata ēva tānyatra vyākhyāsyāmaḥ| rasasaṁsargavikalpavistarō  hyēṣāmaparisaṅkhyēyaḥ, samavētānāṁ rasānāmaṁśāṁśabalavikalpātibahutvāt| tasmāddravyāṇāṁ caikadēśamudāharaṇārthaṁ rasēṣvanuvibhajya rasaikaikaśyēna ca nāmalakṣaṇārthaṁ ṣaḍāsthāpanaskandhā rasatō'nuvibhajya vyākhyāstantē||137||  
Line 1,463: Line 1,491:  
tasmAnmadhurANi madhuraprAyANi madhuravipAkAni madhuraprabhAvANi ca madhuraskandhemadhurANyeva kRutvopadekShyante, tathetarANi dravyANyapi||138||  
 
tasmAnmadhurANi madhuraprAyANi madhuravipAkAni madhuraprabhAvANi ca madhuraskandhemadhurANyeva kRutvopadekShyante, tathetarANi dravyANyapi||138||  
 
That non-unctuous enema is of six types having single rasa as said by physician. Drugs possess mostly the combined rasa therefore grouping them in single group is not possible, hence the drugs included in madhura group mean those which are sweet, predominantly sweet, and sweet in vipaka or having effects similar to sweet drugs. This is same for other drugs also.[138]
 
That non-unctuous enema is of six types having single rasa as said by physician. Drugs possess mostly the combined rasa therefore grouping them in single group is not possible, hence the drugs included in madhura group mean those which are sweet, predominantly sweet, and sweet in vipaka or having effects similar to sweet drugs. This is same for other drugs also.[138]
Madhura skandha( group of sweet drugs):
+
 
तद्यथा- जीवकर्षभकौजीवन्तीवीरातामलकीकाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीशालपर्णीपृश्निपर्ण्यसनपर्णीमधुपर्णीमेदामहामेदाकर्कटशृङ्गीशृङ्गाटिकाछिन्नरुहाच्छत्राऽतिच्छत्राश्रावणीमहाश्रावणीसहदेवाविश्वदेवाशुक्लाक्षीरशुक्लाबलाऽतिबलाविदारीक्षीरविदारीक्षुद्रसहामहासहाऋष्यगन्धाऽश्वगन्धावृश्चीरःपुनर्नवाबृहतीकण्टकारिकोरुबूकोमोरटःश्वदंष्ट्रासंहर्षाशतावरीशतपुष्पामधूकपुष्पीयष्टीमधुमधूलिकामृद्वीकाखर्जूरंपरूषकमात्मगुप्तापुष्करबीजंकशेरुकंराजकशेरुकंराजादनंकतकंकाश्मर्यंशीतपाक्योदनपाकीतालखर्जूरमस्तकमिक्षुरिक्षुवालिकादर्भःकुशःकाशःशालिर्गुन्द्रेत्कटकःशरमूलंराजक्षवकःऋष्यप्रोक्ताद्वारदाभारद्वाजीवनत्रपुष्यभीरुपत्रीहंसपादीकाकनासिकाकुलिङ्गाक्षीक्षीरवल्लीकपोलवल्लीकपोतवल्लीसोमवल्लीगोपवल्लीमधुवल्लीचेति; एषामेवंविधानामन्येषांचमधुरवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनसुप्रक्षालितायांस्थाल्यांसमावाप्यपयसाऽर्धोदकेनाभ्यासिच्यसाधयेद्दर्व्यासततमवघट्टयन्; तदुपयुक्तभूयिष्ठेऽम्भसिगतरसेष्वौषधेषुपयसिचानुपदग्धेस्थालीमुपहृत्यसुपरिपूतंपयःसुखोष्णंघृततैलवसामज्जलवणफाणितोपहितंबस्तिंवातविकारिणेविधिज्ञोविधिवद्दद्यात्; शीतंतुमधुसर्पिर्भ्यामुपसंसृज्यपित्तविकारिणेविधिवद्दद्यात्| इतिमधुरस्कन्धः||१३९||
+
==== Madhura skandha( group of sweet drugs) ====
 +
 
 +
तद्यथा- जीवकर्षभकौजीवन्तीवीरातामलकीकाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीशालपर्णीपृश्निपर्ण्यसनपर्णीमधुपर्णीमेदामहामेदाकर्कटशृङ्गीशृङ्गाटिकाछिन्नरुहाच्छत्राऽतिच्छत्राश्रावणीमहाश्रावणीसहदेवाविश्वदेवाशुक्लाक्षीरशुक्लाबलाऽतिबलाविदारीक्षीरविदारीक्षुद्रसहामहासहाऋष्यगन्धाऽश्वगन्धावृश्चीरःपुनर्नवाबृहतीकण्टकारिकोरुबूकोमोरटःश्वदंष्ट्रासंहर्षाशतावरीशतपुष्पामधूकपुष्पीयष्टीमधुमधूलिकामृद्वीकाखर्जूरंपरूषकमात्मगुप्तापुष्करबीजंकशेरुकंराजकशेरुकंराजादनंकतकंकाश्मर्यंशीतपाक्योदनपाकीतालखर्जूरमस्तकमिक्षुरिक्षुवालिकादर्भःकुशःकाशःशालिर्गुन्द्रेत्कटकःशरमूलंराजक्षवकःऋष्यप्रोक्ताद्वारदाभारद्वाजीवनत्रपुष्यभीरुपत्रीहंसपादीकाकनासिकाकुलिङ्गाक्षीक्षीरवल्लीकपोलवल्लीकपोतवल्लीसोमवल्लीगोपवल्लीमधुवल्लीचेति; एषामेवंविधानामन्येषांचमधुरवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनसुप्रक्षालितायांस्थाल्यांसमावाप्यपयसाऽर्धोदकेनाभ्यासिच्यसाधयेद्दर्व्यासततमवघट्टयन्;तदुपयुक्तभूयिष्ठेऽम्भसिगतरसेष्वौषधेषुपयसिचानुपदग्धेस्थालीमुपहृत्यसुपरिपूतंपयःसुखोष्णंघृततैलवसामज्जलवणफाणितोपहितंबस्तिंवातविकारिणेविधिज्ञोविधिवद्दद्यात्; शीतंतुमधुसर्पिर्भ्यामुपसंसृज्यपित्तविकारिणेविधिवद्दद्यात्| इतिमधुरस्कन्धः||१३९||
 
tadyathā- jīvakarṣabhakau jīvantī vīrā tāmalakī kākōlī kṣīrakākōlī mudgaparṇī māṣaparṇī śālaparṇī pr̥śniparṇyasanaparṇī madhuparṇī mēdā mahāmēdā karkaṭaśr̥ṅgī śr̥ṅgāṭikā chinnaruhā cchatrā'ticchatrā śrāvaṇī mahāśrāvaṇī sahadēvā viśvadēvā śuklā kṣīraśuklā balā'tibalā vidārī kṣīravidārī kṣudrasahā mahāsahā r̥ṣyagandhā'śvagandhā vr̥ścīraḥ punarnavā br̥hatī kaṇṭakārikōrubūkō mōraṭaḥ śvadaṁṣṭrā saṁharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mr̥dvīkā kharjūraṁ parūṣakamātmaguptā puṣkarabījaṁ kaśērukaṁ rājakaśērukaṁ rājādanaṁ katakaṁ kāśmaryaṁ śītapākyōdanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālirgundrētkaṭakaḥ śaramūlaṁ rājakṣavakaḥ r̥ṣyaprōktā dvāradā bhāradvājī vanatrapuṣyabhīrupatrī haṁsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapōlavallī kapōtavallī sōmavallī gōpavallī madhuvallī cēti; ēṣāmēvaṁvidhānāmanyēṣāṁ ca madhuravargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā prakṣālya pānīyēna suprakṣālitāyāṁ sthālyāṁ samāvāpya payasā'rdhōdakēnābhyāsicya sādhayēddarvyā satatamavaghaṭṭayan; tadupayuktabhūyiṣṭhē'mbhasi gatarasēṣvauṣadhēṣu payasi cānupadagdhē sthālīmupahr̥tya suparipūtaṁ payaḥ sukhōṣṇaṁ ghr̥tatailavasāmajjalavaṇaphāṇitōpahitaṁ bastiṁ vātavikāriṇē vidhijñō vidhivaddadyāt; śītaṁ tu madhusarpirbhyāmupasaṁsr̥jya pittavikāriṇē vidhivaddadyāt| iti madhuraskandhaḥ||139||  
 
tadyathā- jīvakarṣabhakau jīvantī vīrā tāmalakī kākōlī kṣīrakākōlī mudgaparṇī māṣaparṇī śālaparṇī pr̥śniparṇyasanaparṇī madhuparṇī mēdā mahāmēdā karkaṭaśr̥ṅgī śr̥ṅgāṭikā chinnaruhā cchatrā'ticchatrā śrāvaṇī mahāśrāvaṇī sahadēvā viśvadēvā śuklā kṣīraśuklā balā'tibalā vidārī kṣīravidārī kṣudrasahā mahāsahā r̥ṣyagandhā'śvagandhā vr̥ścīraḥ punarnavā br̥hatī kaṇṭakārikōrubūkō mōraṭaḥ śvadaṁṣṭrā saṁharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mr̥dvīkā kharjūraṁ parūṣakamātmaguptā puṣkarabījaṁ kaśērukaṁ rājakaśērukaṁ rājādanaṁ katakaṁ kāśmaryaṁ śītapākyōdanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālirgundrētkaṭakaḥ śaramūlaṁ rājakṣavakaḥ r̥ṣyaprōktā dvāradā bhāradvājī vanatrapuṣyabhīrupatrī haṁsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapōlavallī kapōtavallī sōmavallī gōpavallī madhuvallī cēti; ēṣāmēvaṁvidhānāmanyēṣāṁ ca madhuravargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā prakṣālya pānīyēna suprakṣālitāyāṁ sthālyāṁ samāvāpya payasā'rdhōdakēnābhyāsicya sādhayēddarvyā satatamavaghaṭṭayan; tadupayuktabhūyiṣṭhē'mbhasi gatarasēṣvauṣadhēṣu payasi cānupadagdhē sthālīmupahr̥tya suparipūtaṁ payaḥ sukhōṣṇaṁ ghr̥tatailavasāmajjalavaṇaphāṇitōpahitaṁ bastiṁ vātavikāriṇē vidhijñō vidhivaddadyāt; śītaṁ tu madhusarpirbhyāmupasaṁsr̥jya pittavikāriṇē vidhivaddadyāt| iti madhuraskandhaḥ||139||  
 
tadyathA- jIvakarShabhakau jIvantI vIrA tAmalakI kAkolI kShIrakAkolI mudgaparNI mAShaparNIshAlaparNI pRushniparNyasanaparNI [1] madhuparNI medA mahAmedA karkaTashRu~ggI shRu~ggATikAchinnaruhA cchatrA~aticchatrA shrAvaNI mahAshrAvaNI sahadevA vishvadevA shuklA kShIrashuklAbalA~atibalA vidArI kShIravidArI kShudrasahA mahAsahA RuShyagandhA~ashvagandhA vRushcIraHpunarnavA bRuhatI kaNTakArikorubUko moraTaH shvadaMShTrA saMharShA shatAvarI shatapuShpAmadhUkapuShpI yaShTImadhu madhUlikA mRudvIkA kharjUraM parUShakamAtmaguptA puShkarabIjaMkasherukaM rAjakasherukaM rAjAdanaM katakaM kAshmaryaM shItapAkyodanapAkItAlakharjUramastakamikShurikShuvAlikA darbhaH kushaH kAshaH shAlirgundretkaTakaH sharamUlaMrAjakShavakaH RuShyaproktA dvAradA bhAradvAjI vanatrapuShyabhIrupatrI haMsapAdI kAkanAsikAkuli~ggAkShI kShIravallI kapolavallI kapotavallI somavallI gopavallI madhuvallI ceti;eShAmevaMvidhAnAmanyeShAM ca madhuravargaparisa~gkhyAtAnAmauShadhadravyANAM chedyAnikhaNDashashchedayitvA bhedyAni cANusho bhedayitvA prakShAlya pAnIyena suprakShAlitAyAM sthAlyAMsamAvApya payasA~ardhodakenAbhyAsicya sAdhayeddarvyA satatamavaghaTTayan;tadupayuktabhUyiShThe~ambhasi gataraseShvauShadheShu payasi cAnupadagdhe sthAlImupahRutyasuparipUtaM [2] payaH sukhoShNaM ghRutatailavasAmajjalavaNaphANitopahitaM bastiM vAtavikAriNevidhij~jo vidhivaddadyAt; shItaM tu madhusarpirbhyAmupasaMsRujya pittavikAriNe vidhivaddadyAt|  
 
tadyathA- jIvakarShabhakau jIvantI vIrA tAmalakI kAkolI kShIrakAkolI mudgaparNI mAShaparNIshAlaparNI pRushniparNyasanaparNI [1] madhuparNI medA mahAmedA karkaTashRu~ggI shRu~ggATikAchinnaruhA cchatrA~aticchatrA shrAvaNI mahAshrAvaNI sahadevA vishvadevA shuklA kShIrashuklAbalA~atibalA vidArI kShIravidArI kShudrasahA mahAsahA RuShyagandhA~ashvagandhA vRushcIraHpunarnavA bRuhatI kaNTakArikorubUko moraTaH shvadaMShTrA saMharShA shatAvarI shatapuShpAmadhUkapuShpI yaShTImadhu madhUlikA mRudvIkA kharjUraM parUShakamAtmaguptA puShkarabIjaMkasherukaM rAjakasherukaM rAjAdanaM katakaM kAshmaryaM shItapAkyodanapAkItAlakharjUramastakamikShurikShuvAlikA darbhaH kushaH kAshaH shAlirgundretkaTakaH sharamUlaMrAjakShavakaH RuShyaproktA dvAradA bhAradvAjI vanatrapuShyabhIrupatrI haMsapAdI kAkanAsikAkuli~ggAkShI kShIravallI kapolavallI kapotavallI somavallI gopavallI madhuvallI ceti;eShAmevaMvidhAnAmanyeShAM ca madhuravargaparisa~gkhyAtAnAmauShadhadravyANAM chedyAnikhaNDashashchedayitvA bhedyAni cANusho bhedayitvA prakShAlya pAnIyena suprakShAlitAyAM sthAlyAMsamAvApya payasA~ardhodakenAbhyAsicya sAdhayeddarvyA satatamavaghaTTayan;tadupayuktabhUyiShThe~ambhasi gataraseShvauShadheShu payasi cAnupadagdhe sthAlImupahRutyasuparipUtaM [2] payaH sukhoShNaM ghRutatailavasAmajjalavaNaphANitopahitaM bastiM vAtavikAriNevidhij~jo vidhivaddadyAt; shItaM tu madhusarpirbhyAmupasaMsRujya pittavikAriNe vidhivaddadyAt|