Changes

Line 1,057: Line 1,057:  
The drugs are examined in respect of nature (natural composition), properties, action, habit, time and mode of collection, storage, processing dosage, indication for use, the constitution of patient and the effect on disorder whether eliminates it or pacifies it, any other drug of this type should have the same characters.[87]
 
The drugs are examined in respect of nature (natural composition), properties, action, habit, time and mode of collection, storage, processing dosage, indication for use, the constitution of patient and the effect on disorder whether eliminates it or pacifies it, any other drug of this type should have the same characters.[87]
   −
Assessment of disequilibrium of dhatu:
+
==== Assessment of disequilibrium of dhatu ====
 +
 
 
कार्ययोनिर्धातुवैषम्यं, तस्यलक्षणंविकारागमः| परीक्षात्वस्यविकारप्रकृतेश्चैवोनातिरिक्तलिङ्गविशेषावेक्षणंविकारस्यचसाध्यासाध्यमृदुदारुणलिङ्गविशेषावेक्षणमिति||८८||  
 
कार्ययोनिर्धातुवैषम्यं, तस्यलक्षणंविकारागमः| परीक्षात्वस्यविकारप्रकृतेश्चैवोनातिरिक्तलिङ्गविशेषावेक्षणंविकारस्यचसाध्यासाध्यमृदुदारुणलिङ्गविशेषावेक्षणमिति||८८||  
 
kāryayōnirdhātuvaiṣamyaṁ, tasya lakṣaṇaṁ vikārāgamaḥ| parīkṣā tvasya vikāraprakr̥tēścaivōnātiriktaliṅgaviśēṣāvēkṣaṇaṁ vikārasya ca sādhyāsādhyamr̥dudāruṇaliṅgaviśēṣāvēkṣaṇamiti||88||
 
kāryayōnirdhātuvaiṣamyaṁ, tasya lakṣaṇaṁ vikārāgamaḥ| parīkṣā tvasya vikāraprakr̥tēścaivōnātiriktaliṅgaviśēṣāvēkṣaṇaṁ vikārasya ca sādhyāsādhyamr̥dudāruṇaliṅgaviśēṣāvēkṣaṇamiti||88||
Line 1,063: Line 1,064:  
parIkShA tvasya vikAraprakRuteshcaivonAtiriktali~ggavisheShAvekShaNaM vikArasya casAdhyAsAdhyamRududAruNali~ggavisheShAvekShaNamiti||88||   
 
parIkShA tvasya vikAraprakRuteshcaivonAtiriktali~ggavisheShAvekShaNaM vikArasya casAdhyAsAdhyamRududAruNali~ggavisheShAvekShaNamiti||88||   
 
The original source is disequilibrium of dhatus known by the emergence of signs of the disorder. Examination regarding this and the material cause of the disorder consists of the observation of the characters of their diminution or aggravation and also of those denoting curability, incuribility, mildness and severity of the disorder.[88]
 
The original source is disequilibrium of dhatus known by the emergence of signs of the disorder. Examination regarding this and the material cause of the disorder consists of the observation of the characters of their diminution or aggravation and also of those denoting curability, incuribility, mildness and severity of the disorder.[88]
Assessment of equilibrium of dhatu:
+
 
 +
==== Assessment of equilibrium of dhatu ====
 +
 
 
कार्यंधातुसाम्यं, तस्यलक्षणंविकारोपशमः| परीक्षात्वस्य- रुगुपशमनं, स्वरवर्णयोगः, शरीरोपचयः, बलवृद्धिः, अभ्यवहार्याभिलाषः, रुचिराहारकाले, अभ्यवहृतस्यचाहारस्यकालेसम्यग्जरणं, निद्रालाभोयथाकालं, वैकारिणांचस्वप्नानामदर्शनं, सुखेनचप्रतिबोधनं, वातमूत्रपुरीषरेतसांमुक्तिः, सर्वाकारैर्मनोबुद्धीन्द्रियाणांचाव्यापत्तिरिति||८९||  
 
कार्यंधातुसाम्यं, तस्यलक्षणंविकारोपशमः| परीक्षात्वस्य- रुगुपशमनं, स्वरवर्णयोगः, शरीरोपचयः, बलवृद्धिः, अभ्यवहार्याभिलाषः, रुचिराहारकाले, अभ्यवहृतस्यचाहारस्यकालेसम्यग्जरणं, निद्रालाभोयथाकालं, वैकारिणांचस्वप्नानामदर्शनं, सुखेनचप्रतिबोधनं, वातमूत्रपुरीषरेतसांमुक्तिः, सर्वाकारैर्मनोबुद्धीन्द्रियाणांचाव्यापत्तिरिति||८९||  
 
kāryaṁ dhātusāmyaṁ, tasya lakṣaṇaṁ vikārōpaśamaḥ| parīkṣā tvasya- rugupaśamanaṁ, svaravarṇayōgaḥ, śarīrōpacayaḥ, balavr̥ddhiḥ, abhyavahāryābhilāṣaḥ, rucirāhārakālē, abhyavahr̥tasya cāhārasya kālē samyagjaraṇaṁ, nidrālābhō yathākālaṁ, vaikāriṇāṁ ca svapnānāmadarśanaṁ, sukhēna ca pratibōdhanaṁ, vātamūtrapurīṣarētasāṁ muktiḥ, sarvākārairmanōbuddhīndriyāṇāṁ cāvyāpattiriti||89||  
 
kāryaṁ dhātusāmyaṁ, tasya lakṣaṇaṁ vikārōpaśamaḥ| parīkṣā tvasya- rugupaśamanaṁ, svaravarṇayōgaḥ, śarīrōpacayaḥ, balavr̥ddhiḥ, abhyavahāryābhilāṣaḥ, rucirāhārakālē, abhyavahr̥tasya cāhārasya kālē samyagjaraṇaṁ, nidrālābhō yathākālaṁ, vaikāriṇāṁ ca svapnānāmadarśanaṁ, sukhēna ca pratibōdhanaṁ, vātamūtrapurīṣarētasāṁ muktiḥ, sarvākārairmanōbuddhīndriyāṇāṁ cāvyāpattiriti||89||  
Line 1,069: Line 1,072:  
parIkShA tvasya- rugupashamanaM, svaravarNayogaH, sharIropacayaH, balavRuddhiH,abhyavahAryAbhilAShaH, rucirAhArakAle, abhyavahRutasya cAhArasya kAle samyagjaraNaM, nidrAlAbhoyathAkAlaM, vaikAriNAM ca svapnAnAmadarshanaM, sukhena ca pratibodhanaM,vAtamUtrapurISharetasAM muktiH, sarvAkArairmanobuddhIndriyANAM cAvyApattiriti||89||
 
parIkShA tvasya- rugupashamanaM, svaravarNayogaH, sharIropacayaH, balavRuddhiH,abhyavahAryAbhilAShaH, rucirAhArakAle, abhyavahRutasya cAhArasya kAle samyagjaraNaM, nidrAlAbhoyathAkAlaM, vaikAriNAM ca svapnAnAmadarshanaM, sukhena ca pratibodhanaM,vAtamUtrapurISharetasAM muktiH, sarvAkArairmanobuddhIndriyANAM cAvyApattiriti||89||
 
Action (karya) is to bring about equilibrium of dhatus and its feature is absence of disease. Its examination is based on following criteria: alleviation of the disorder, normalcy of voice and complexion, nourishment of body, increase in strength, desire for food, relish at meal time, proper and timely digestion of the ingested food, timely sleep, non-appearance of abnormal dreams, easy awakening, easy elimination of urine, faeces and semen, overall normalcy of mind, intellect and sense organs and associated with no other unhealthy features.[89]
 
Action (karya) is to bring about equilibrium of dhatus and its feature is absence of disease. Its examination is based on following criteria: alleviation of the disorder, normalcy of voice and complexion, nourishment of body, increase in strength, desire for food, relish at meal time, proper and timely digestion of the ingested food, timely sleep, non-appearance of abnormal dreams, easy awakening, easy elimination of urine, faeces and semen, overall normalcy of mind, intellect and sense organs and associated with no other unhealthy features.[89]
Outcome of therapeutic management:
+
 
 +
==== Outcome of therapeutic management ====
 +
 
 
कार्यफलंसुखावाप्तिः, तस्यलक्षणं- मनोबुद्धीन्द्रियशरीरतुष्टिः||९०||  
 
कार्यफलंसुखावाप्तिः, तस्यलक्षणं- मनोबुद्धीन्द्रियशरीरतुष्टिः||९०||  
 
kāryaphalaṁ sukhāvāptiḥ, tasya lakṣaṇaṁ- manōbuddhīndriyaśarīratuṣṭiḥ||90||  
 
kāryaphalaṁ sukhāvāptiḥ, tasya lakṣaṇaṁ- manōbuddhīndriyaśarīratuṣṭiḥ||90||  
 
kAryaphalaM sukhAvAptiH, tasya lakShaNaM- manobuddhIndriyasharIratuShTiH||90||
 
kAryaphalaM sukhAvAptiH, tasya lakShaNaM- manobuddhIndriyasharIratuShTiH||90||
 
The result of the act (karyaphala) is attainment of happiness.  It is featured as satisfaction of mind, intellect, sense organs and the body pleasure.[90]
 
The result of the act (karyaphala) is attainment of happiness.  It is featured as satisfaction of mind, intellect, sense organs and the body pleasure.[90]
Consequence of therapeutic management:
+
 
 +
==== Consequence of therapeutic management ====
 +
 
 
अनुबन्धस्तुखल्वायुः, तस्यलक्षणं- प्राणैःसहसंयोगः||९१||
 
अनुबन्धस्तुखल्वायुः, तस्यलक्षणं- प्राणैःसहसंयोगः||९१||
 
anubandhastu khalvāyuḥ, tasya lakṣaṇaṁ- prāṇaiḥ saha saṁyōgaḥ||91||  
 
anubandhastu khalvāyuḥ, tasya lakṣaṇaṁ- prāṇaiḥ saha saṁyōgaḥ||91||  
 
anubandhastu khalvAyuH, tasya lakShaNaM- prANaiH saha saMyogaH||91||  
 
anubandhastu khalvAyuH, tasya lakShaNaM- prANaiH saha saMyogaH||91||  
 
After effect (anubandha) is life and it is characterised by union with prana(vitality).[91]
 
After effect (anubandha) is life and it is characterised by union with prana(vitality).[91]
Field of action and its assessment:
+
 
 +
==== Field of action and its assessment ====
 +
 
 
देशस्तुभूमिरातुरश्च||९२||
 
देशस्तुभूमिरातुरश्च||९२||
 
तत्रभूमिपरीक्षाआतुरपरिज्ञानहेतोर्वास्यादौषधपरिज्ञानहेतोर्वा| तत्रतावदियमातुरपरिज्ञानहेतोः| तद्यथा- अयंकस्मिन्भूमिदेशेजातःसंवृद्धोव्याधितोवा; तस्मिंश्चभूमिदेशेमनुष्याणामिदमाहारजातम्, इदंविहारजातम्, इदमाचारजातम्, एतावच्चबलम्, एवंविधंसत्त्वम्, एवंविधंसात्म्यम्, एवंविधोदोषः, भक्तिरियम्, इमेव्याधयः, हितमिदम्, अहितमिदमितिप्रायोग्रहणेन| औषधपरिज्ञानहेतोस्तुकल्पेषुभूमिपरीक्षावक्ष्यते||९३||
 
तत्रभूमिपरीक्षाआतुरपरिज्ञानहेतोर्वास्यादौषधपरिज्ञानहेतोर्वा| तत्रतावदियमातुरपरिज्ञानहेतोः| तद्यथा- अयंकस्मिन्भूमिदेशेजातःसंवृद्धोव्याधितोवा; तस्मिंश्चभूमिदेशेमनुष्याणामिदमाहारजातम्, इदंविहारजातम्, इदमाचारजातम्, एतावच्चबलम्, एवंविधंसत्त्वम्, एवंविधंसात्म्यम्, एवंविधोदोषः, भक्तिरियम्, इमेव्याधयः, हितमिदम्, अहितमिदमितिप्रायोग्रहणेन| औषधपरिज्ञानहेतोस्तुकल्पेषुभूमिपरीक्षावक्ष्यते||९३||
Line 1,092: Line 1,101:     
Assessment of place of living is done with a view considering the patient and medicine. Regarding patient the things to be considered are – in which area patient is born, grown or diseased; in that particular area, the people mostly have such diet, such lifestyle, such behavior and conduct, such strength, such mind setup, this particular things are naturally accustomed, these are the wrong habits/ or the domination of dosha, liking, area associated disorders, these are the wholesome entities and unwholesome entities for the people. The knowledge regarding place of living examination about drugs will be described in kalpa section. [92-93]
 
Assessment of place of living is done with a view considering the patient and medicine. Regarding patient the things to be considered are – in which area patient is born, grown or diseased; in that particular area, the people mostly have such diet, such lifestyle, such behavior and conduct, such strength, such mind setup, this particular things are naturally accustomed, these are the wrong habits/ or the domination of dosha, liking, area associated disorders, these are the wholesome entities and unwholesome entities for the people. The knowledge regarding place of living examination about drugs will be described in kalpa section. [92-93]
Examination of patient:
+
 
 +
==== Examination of patient ====
 +
 
 
आतुरस्तुखलुकार्यदेशः| तस्यपरीक्षाआयुषःप्रमाणज्ञानहेतोर्वास्याद्, बलदोषप्रमाणज्ञानहेतोर्वा| तत्रतावदियंबलदोषप्रमाणज्ञानहेतोः; दोषप्रमाणानुरूपोहिभेषजप्रमाणविकल्पोबलप्रमाणविशेषापेक्षोभवति| सहसाह्यतिबलमौषधमपरीक्षकप्रयुक्तमल्पबलमातुरमतिपातयेत्; नह्यतिबलान्याग्नेयवायवीयान्यौषधान्यग्निक्षारशस्त्रकर्माणिवाशक्यन्तेऽल्पबलैःसोढुम्; असह्यातितीक्ष्णवेगत्वाद्धितानिसद्यःप्राणहराणिस्युः| एतच्चैवकारणमपेक्षमाणाहीनबलमातुरमविषादकरैर्मृदुसुकुमारप्रायैरुत्तरोत्तरगुरुभिरविभ्रमैरनात्ययिकैश्चोपचरन्त्यौषधैः; विशेषतश्चनारीः, ताह्यनवस्थितमृदुविवृतविक्लवहृदयाःप्रायःसुकुमार्योऽबलाःपरसंस्तभ्याश्च| तथाबलवतिबलवद्व्याधिपरिगतेस्वल्पबलमौषधमपरीक्षकप्रयुक्तमसाधकमेवभवति| तस्मादातुरंपरीक्षेतप्रकृतितश्च, विकृतितश्च, सारतश्च, संहननतश्च, प्रमाणतश्च, सात्म्यतश्च, सत्त्वतश्च, आहारशक्तितश्च, व्यायामशक्तितश्च, वयस्तश्चेति, बलप्रमाणविशेषग्रहणहेतोः||९४||  
 
आतुरस्तुखलुकार्यदेशः| तस्यपरीक्षाआयुषःप्रमाणज्ञानहेतोर्वास्याद्, बलदोषप्रमाणज्ञानहेतोर्वा| तत्रतावदियंबलदोषप्रमाणज्ञानहेतोः; दोषप्रमाणानुरूपोहिभेषजप्रमाणविकल्पोबलप्रमाणविशेषापेक्षोभवति| सहसाह्यतिबलमौषधमपरीक्षकप्रयुक्तमल्पबलमातुरमतिपातयेत्; नह्यतिबलान्याग्नेयवायवीयान्यौषधान्यग्निक्षारशस्त्रकर्माणिवाशक्यन्तेऽल्पबलैःसोढुम्; असह्यातितीक्ष्णवेगत्वाद्धितानिसद्यःप्राणहराणिस्युः| एतच्चैवकारणमपेक्षमाणाहीनबलमातुरमविषादकरैर्मृदुसुकुमारप्रायैरुत्तरोत्तरगुरुभिरविभ्रमैरनात्ययिकैश्चोपचरन्त्यौषधैः; विशेषतश्चनारीः, ताह्यनवस्थितमृदुविवृतविक्लवहृदयाःप्रायःसुकुमार्योऽबलाःपरसंस्तभ्याश्च| तथाबलवतिबलवद्व्याधिपरिगतेस्वल्पबलमौषधमपरीक्षकप्रयुक्तमसाधकमेवभवति| तस्मादातुरंपरीक्षेतप्रकृतितश्च, विकृतितश्च, सारतश्च, संहननतश्च, प्रमाणतश्च, सात्म्यतश्च, सत्त्वतश्च, आहारशक्तितश्च, व्यायामशक्तितश्च, वयस्तश्चेति, बलप्रमाणविशेषग्रहणहेतोः||९४||  
 
āturastu khalu kāryadēśaḥ| tasya parīkṣā āyuṣaḥ pramāṇajñānahētōrvā syād, baladōṣapramāṇajñānahētōrvā| tatra tāvadiyaṁ baladōṣapramāṇajñānahētōḥ; dōṣapramāṇānurūpō hi bhēṣajapramāṇavikalpō balapramāṇaviśēṣāpēkṣō bhavati| sahasā hyatibalamauṣadhamaparīkṣakaprayuktamalpabalamāturamatipātayēt; na hyatibalānyāgnēyavāyavīyānyauṣadhānyagnikṣāraśastrakarmāṇi vā śakyantē'lpabalaiḥ sōḍhum; asahyātitīkṣṇavēgatvāddhitāni sadyaḥprāṇaharāṇi syuḥ| ētaccaiva kāraṇamapēkṣamāṇā hīnabalamāturamaviṣādakarairmr̥dusukumāraprāyairuttarōttaragurubhiravibhramairanātyayikaiścōpacarantyauṣadhaiḥ; viśēṣataśca nārīḥ, tā hyanavasthitamr̥duvivr̥taviklavahr̥dayāḥ prāyaḥ sukumāryō'balāḥ parasaṁstabhyāśca| tathā balavati balavadvyādhiparigatē svalpabalamauṣadhamaparīkṣakaprayuktamasādhakamēva bhavati| tasmādāturaṁ parīkṣēta prakr̥titaśca, vikr̥titaśca, sārataśca, saṁhananataśca, pramāṇataśca, sātmyataśca, sattvataśca, āhāraśaktitaśca, vyāyāmaśaktitaśca, vayastaścēti, balapramāṇaviśēṣagrahaṇahētōḥ||94||  
 
āturastu khalu kāryadēśaḥ| tasya parīkṣā āyuṣaḥ pramāṇajñānahētōrvā syād, baladōṣapramāṇajñānahētōrvā| tatra tāvadiyaṁ baladōṣapramāṇajñānahētōḥ; dōṣapramāṇānurūpō hi bhēṣajapramāṇavikalpō balapramāṇaviśēṣāpēkṣō bhavati| sahasā hyatibalamauṣadhamaparīkṣakaprayuktamalpabalamāturamatipātayēt; na hyatibalānyāgnēyavāyavīyānyauṣadhānyagnikṣāraśastrakarmāṇi vā śakyantē'lpabalaiḥ sōḍhum; asahyātitīkṣṇavēgatvāddhitāni sadyaḥprāṇaharāṇi syuḥ| ētaccaiva kāraṇamapēkṣamāṇā hīnabalamāturamaviṣādakarairmr̥dusukumāraprāyairuttarōttaragurubhiravibhramairanātyayikaiścōpacarantyauṣadhaiḥ; viśēṣataśca nārīḥ, tā hyanavasthitamr̥duvivr̥taviklavahr̥dayāḥ prāyaḥ sukumāryō'balāḥ parasaṁstabhyāśca| tathā balavati balavadvyādhiparigatē svalpabalamauṣadhamaparīkṣakaprayuktamasādhakamēva bhavati| tasmādāturaṁ parīkṣēta prakr̥titaśca, vikr̥titaśca, sārataśca, saṁhananataśca, pramāṇataśca, sātmyataśca, sattvataśca, āhāraśaktitaśca, vyāyāmaśaktitaśca, vayastaścēti, balapramāṇaviśēṣagrahaṇahētōḥ||94||  
Line 1,103: Line 1,114:  
tasmAdAturaM parIkSheta prakRutitashca, vikRutitashca, sAratashca, saMhananatashca, pramANatashca, sAtmyatashca,sattvatashca, AhArashaktitashca, vyAyAmashaktitashca, vayastashceti, balapramANavisheShagrahaNahetoH||94||  
 
tasmAdAturaM parIkSheta prakRutitashca, vikRutitashca, sAratashca, saMhananatashca, pramANatashca, sAtmyatashca,sattvatashca, AhArashaktitashca, vyAyAmashaktitashca, vayastashceti, balapramANavisheShagrahaNahetoH||94||  
 
Patient is the substratum of the act (karyadesha). Examination of the patient is conducted for the knowledge of life span or the degree of strength and morbidity.The variations in dosage and potency of prescribed drugs is according to the degree of morbidity and the degree of strength of patient, because if potent drug is administered suddenly by a physician having not been examined properly, it may kill the weak patient; the weak patients are not able to bear intensely potent drugs which are predominent in agni and vayu or cauterization, application of alkali and surgical operation. They may cause instantaneous death due to unbearable and over intense impulse of the drug. Keeping this fact in mind, the physician should treat the weak patient with drug which is not harmful, mild, delicate, and progressively strong in order, without complication and not creating any emergent condition, particularly ladies, because they have unstable, soft, bare and timid heart, they are mostly delicate, weak and dependent on others. On the other hand, the drugs having low potency and applied by one who has not been examined properly in strong patients having severe disorder becomes ineffective. Hence the patient should be examined in respect of constitution (prakruti), morbidty (vikruti), constitution of dhatu (sara), compactness (samhanana), measurement (pramana), suitability (satmya), psyche (sattva), power of intake and digestion of food (aharashakti), power of exercise (vyayamashakti) and age (vaya) for the knowledge of the degree of strength.[94]
 
Patient is the substratum of the act (karyadesha). Examination of the patient is conducted for the knowledge of life span or the degree of strength and morbidity.The variations in dosage and potency of prescribed drugs is according to the degree of morbidity and the degree of strength of patient, because if potent drug is administered suddenly by a physician having not been examined properly, it may kill the weak patient; the weak patients are not able to bear intensely potent drugs which are predominent in agni and vayu or cauterization, application of alkali and surgical operation. They may cause instantaneous death due to unbearable and over intense impulse of the drug. Keeping this fact in mind, the physician should treat the weak patient with drug which is not harmful, mild, delicate, and progressively strong in order, without complication and not creating any emergent condition, particularly ladies, because they have unstable, soft, bare and timid heart, they are mostly delicate, weak and dependent on others. On the other hand, the drugs having low potency and applied by one who has not been examined properly in strong patients having severe disorder becomes ineffective. Hence the patient should be examined in respect of constitution (prakruti), morbidty (vikruti), constitution of dhatu (sara), compactness (samhanana), measurement (pramana), suitability (satmya), psyche (sattva), power of intake and digestion of food (aharashakti), power of exercise (vyayamashakti) and age (vaya) for the knowledge of the degree of strength.[94]
Prakriti pariksha (Assessment of basic constitution of patient) :
+
 
 +
==== Prakriti pariksha (Assessment of basic constitution of patient) ====
 +
 
 
तत्रप्रकृत्यादीन्भावाननुव्याख्यास्यामः| तद्यथा- शुक्रशोणितप्रकृतिं, कालगर्भाशयप्रकृतिं, आतुराहारविहारप्रकृतिं, महाभूतविकारप्रकृतिंचगर्भशरीरमपेक्षते| एतानियेनयेनदोषेणाधिकेनैकेनानेकेनवासमनुबध्यन्ते, तेनतेनदोषेणगर्भोऽनुबध्यते; ततःसासादोषप्रकृतिरुच्यतेमनुष्याणांगर्भादिप्रवृत्ता| तस्माच्छ्लेष्मलाःप्रकृत्याकेचित्, पित्तलाःकेचित्, वातलाःकेचित्, संसृष्टाःकेचित्, समधातवःकेचिद्भवन्ति| तेषांहिलक्षणानिव्याख्यास्यामः||९५||  
 
तत्रप्रकृत्यादीन्भावाननुव्याख्यास्यामः| तद्यथा- शुक्रशोणितप्रकृतिं, कालगर्भाशयप्रकृतिं, आतुराहारविहारप्रकृतिं, महाभूतविकारप्रकृतिंचगर्भशरीरमपेक्षते| एतानियेनयेनदोषेणाधिकेनैकेनानेकेनवासमनुबध्यन्ते, तेनतेनदोषेणगर्भोऽनुबध्यते; ततःसासादोषप्रकृतिरुच्यतेमनुष्याणांगर्भादिप्रवृत्ता| तस्माच्छ्लेष्मलाःप्रकृत्याकेचित्, पित्तलाःकेचित्, वातलाःकेचित्, संसृष्टाःकेचित्, समधातवःकेचिद्भवन्ति| तेषांहिलक्षणानिव्याख्यास्यामः||९५||  
 
tatra prakr̥tyādīn bhāvānanuvyākhyāsyāmaḥ | tadyathā- śukraśōṇitaprakr̥tiṁ, kālagarbhāśayaprakr̥tiṁ, āturāhāravihāraprakr̥tiṁ, mahābhūtavikāraprakr̥tiṁ ca garbhaśarīramapēkṣatē| ētāni hi yēna yēna dōṣēṇādhikēnaikēnānēkēna vā samanubadhyantē, tēna tēna dōṣēṇa garbhō'nubadhyatē; tataḥ sā sā dōṣaprakr̥tirucyatē manuṣyāṇāṁ garbhādipravr̥ttā| tasmācchlēṣmalāḥ prakr̥tyā kēcit, pittalāḥ kēcit, vātalāḥ kēcit, saṁsr̥ṣṭāḥ kēcit, samadhātavaḥ kēcidbhavanti| tēṣāṁ hi lakṣaṇāni vyākhyāsyāmaḥ||95||  
 
tatra prakr̥tyādīn bhāvānanuvyākhyāsyāmaḥ | tadyathā- śukraśōṇitaprakr̥tiṁ, kālagarbhāśayaprakr̥tiṁ, āturāhāravihāraprakr̥tiṁ, mahābhūtavikāraprakr̥tiṁ ca garbhaśarīramapēkṣatē| ētāni hi yēna yēna dōṣēṇādhikēnaikēnānēkēna vā samanubadhyantē, tēna tēna dōṣēṇa garbhō'nubadhyatē; tataḥ sā sā dōṣaprakr̥tirucyatē manuṣyāṇāṁ garbhādipravr̥ttā| tasmācchlēṣmalāḥ prakr̥tyā kēcit, pittalāḥ kēcit, vātalāḥ kēcit, saṁsr̥ṣṭāḥ kēcit, samadhātavaḥ kēcidbhavanti| tēṣāṁ hi lakṣaṇāni vyākhyāsyāmaḥ||95||  
Line 1,113: Line 1,126:     
Explanation regarding factors prakriti etc. are explained henceforth– the constitution (prakriti) associated with foetus (garbha) is determined by constitution of sperm and ovum, the time ( of conception) and status of health of uterus, diet and lifestyle of  mother (during pregnancy) and interaction of mahabhutas. Body humors (dosha), one or more than one which predominates in these factors gets attached to the foetus which is called physical or doshika constitution (dosha prakriti) of human beings which is emerged from the initial stage of foetus. Hence some persons are constitutionally having predominance of kapha(shleshma) some pittala, some vatala some having, combined dosha and some with balanced dhatus. Their characters are described here. [95]
 
Explanation regarding factors prakriti etc. are explained henceforth– the constitution (prakriti) associated with foetus (garbha) is determined by constitution of sperm and ovum, the time ( of conception) and status of health of uterus, diet and lifestyle of  mother (during pregnancy) and interaction of mahabhutas. Body humors (dosha), one or more than one which predominates in these factors gets attached to the foetus which is called physical or doshika constitution (dosha prakriti) of human beings which is emerged from the initial stage of foetus. Hence some persons are constitutionally having predominance of kapha(shleshma) some pittala, some vatala some having, combined dosha and some with balanced dhatus. Their characters are described here. [95]
Characteristics of kapha prakriti:
+
 
 +
==== Characteristics of kapha prakriti ====
 +
 
 
श्लेष्माहिस्निग्धश्लक्ष्णमृदुमधुरसारसान्द्रमन्दस्तिमितगुरुशीतविज्जलाच्छः| तस्यस्नेहाच्छ्लेष्मलाःस्निग्धाङ्गाः, श्लक्ष्णत्वाच्छ्लक्ष्णाङ्गाः, मृदुत्वाद्दृष्टिसुखसुकुमारावदातगात्राः, माधुर्यात्प्रभूतशुक्रव्यवायापत्याः, सारत्वात्सारसंहतस्थिरशरीराः, सान्द्रत्वादुपचितपरिपूर्णसर्वाङ्गाः, मन्दत्वान्मन्दचेष्टाहारव्याहाराः, स्तैमित्यादशीघ्रारम्भक्षोभविकाराः, गुरुत्वात्साराधिष्ठितावस्थितगतयः, शैत्यादल्पक्षुत्तृष्णासन्तापस्वेददोषाः, विज्जलत्वात्सुश्लिष्टसारसन्धिबन्धनाः, तथाऽच्छत्वात्प्रसन्नदर्शनाननाःप्रसन्नस्निग्धवर्णस्वराश्चभवन्ति| तएवङ्गुणयोगाच्छ्लेष्मलाबलवन्तोवसुमन्तोविद्यावन्तओजस्विनःशान्ताआयुष्मन्तश्चभवन्ति||९६||  
 
श्लेष्माहिस्निग्धश्लक्ष्णमृदुमधुरसारसान्द्रमन्दस्तिमितगुरुशीतविज्जलाच्छः| तस्यस्नेहाच्छ्लेष्मलाःस्निग्धाङ्गाः, श्लक्ष्णत्वाच्छ्लक्ष्णाङ्गाः, मृदुत्वाद्दृष्टिसुखसुकुमारावदातगात्राः, माधुर्यात्प्रभूतशुक्रव्यवायापत्याः, सारत्वात्सारसंहतस्थिरशरीराः, सान्द्रत्वादुपचितपरिपूर्णसर्वाङ्गाः, मन्दत्वान्मन्दचेष्टाहारव्याहाराः, स्तैमित्यादशीघ्रारम्भक्षोभविकाराः, गुरुत्वात्साराधिष्ठितावस्थितगतयः, शैत्यादल्पक्षुत्तृष्णासन्तापस्वेददोषाः, विज्जलत्वात्सुश्लिष्टसारसन्धिबन्धनाः, तथाऽच्छत्वात्प्रसन्नदर्शनाननाःप्रसन्नस्निग्धवर्णस्वराश्चभवन्ति| तएवङ्गुणयोगाच्छ्लेष्मलाबलवन्तोवसुमन्तोविद्यावन्तओजस्विनःशान्ताआयुष्मन्तश्चभवन्ति||९६||  
 
ślēṣmā hi snigdhaślakṣṇamr̥dumadhurasārasāndramandastimitaguruśītavijjalācchaḥ| tasya snēhācchlēṣmalāḥ snigdhāṅgāḥ, ślakṣṇatvācchlakṣṇāṅgāḥ, mr̥dutvāddr̥ṣṭisukhasukumārāvadātagātrāḥ, mādhuryāt prabhūtaśukravyavāyāpatyāḥ, sāratvāt sārasaṁhatasthiraśarīrāḥ, sāndratvādupacitaparipūrṇasarvāṅgāḥ, mandatvānmandacēṣṭāhāravyāhārāḥ, staimityādaśīghrārambhakṣōbhavikārāḥ, gurutvāt sārādhiṣṭhitāvasthitagatayaḥ, śaityādalpakṣuttr̥ṣṇāsantāpasvēdadōṣāḥ, vijjalatvāt suśliṣṭasārasandhibandhanāḥ, tathā'cchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti| ta ēvaṅguṇayōgācchlēṣmalā balavantō vasumantō vidyāvanta ōjasvinaḥ śāntā āyuṣmantaśca bhavanti||96||  
 
ślēṣmā hi snigdhaślakṣṇamr̥dumadhurasārasāndramandastimitaguruśītavijjalācchaḥ| tasya snēhācchlēṣmalāḥ snigdhāṅgāḥ, ślakṣṇatvācchlakṣṇāṅgāḥ, mr̥dutvāddr̥ṣṭisukhasukumārāvadātagātrāḥ, mādhuryāt prabhūtaśukravyavāyāpatyāḥ, sāratvāt sārasaṁhatasthiraśarīrāḥ, sāndratvādupacitaparipūrṇasarvāṅgāḥ, mandatvānmandacēṣṭāhāravyāhārāḥ, staimityādaśīghrārambhakṣōbhavikārāḥ, gurutvāt sārādhiṣṭhitāvasthitagatayaḥ, śaityādalpakṣuttr̥ṣṇāsantāpasvēdadōṣāḥ, vijjalatvāt suśliṣṭasārasandhibandhanāḥ, tathā'cchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti| ta ēvaṅguṇayōgācchlēṣmalā balavantō vasumantō vidyāvanta ōjasvinaḥ śāntā āyuṣmantaśca bhavanti||96||  
Line 1,120: Line 1,135:  
ta eva~gguNayogAcchleShmalA balavanto vasumanto vidyAvanta ojasvinaH shAntA AyuShmantashcabhavanti||96||
 
ta eva~gguNayogAcchleShmalA balavanto vasumanto vidyAvanta ojasvinaH shAntA AyuShmantashcabhavanti||96||
 
Shleshma is unctuous (snigdha), smooth (shlakshna), soft (mrudu), sweet (madhura), essence (sara), dense (sandra), slow acting (manda), stable (stimita), heavy (guru), cold (sheeta), slimy (vijjala) and clear (acchah). Because of its unctuousness the person with predominance of  kapha has  unctuous organs; due to smoothness smooth organs; due to softness he has pleasing, delicate and fair organs; due to sweetness  person has abundant semen, libido  and more progeny; due to nature of essence excellent person has compact and stable body; due to density, all organs are well developed and perfect; due to slowness, dull/ slow in activities, diet and speech; due to stability delayed initiation, irritation and slow in change of attitude /(disorders are slowly progressive); due to heaviness movements are supported with essence and stability; due to coldness little hunger, thirst, heat and perspiration, due to sliminess well united and strong joint ligaments, due to clarity clear eyes, face with clear and unctuous complexion and affectionate voice. Because of presence of these qualities the kapha dominated personality(shleshmala) persons are strong, wealthy, learned, brave, calm and long lived.[96]
 
Shleshma is unctuous (snigdha), smooth (shlakshna), soft (mrudu), sweet (madhura), essence (sara), dense (sandra), slow acting (manda), stable (stimita), heavy (guru), cold (sheeta), slimy (vijjala) and clear (acchah). Because of its unctuousness the person with predominance of  kapha has  unctuous organs; due to smoothness smooth organs; due to softness he has pleasing, delicate and fair organs; due to sweetness  person has abundant semen, libido  and more progeny; due to nature of essence excellent person has compact and stable body; due to density, all organs are well developed and perfect; due to slowness, dull/ slow in activities, diet and speech; due to stability delayed initiation, irritation and slow in change of attitude /(disorders are slowly progressive); due to heaviness movements are supported with essence and stability; due to coldness little hunger, thirst, heat and perspiration, due to sliminess well united and strong joint ligaments, due to clarity clear eyes, face with clear and unctuous complexion and affectionate voice. Because of presence of these qualities the kapha dominated personality(shleshmala) persons are strong, wealthy, learned, brave, calm and long lived.[96]
Characteristics of pitta prakriti:
+
 
 +
==== Characteristics of pitta prakriti ====
 +
 
 
पित्तमुष्णंतीक्ष्णंद्रवंविस्रमम्लंकटुकञ्च| तस्यौष्ण्यात्पित्तलाभवन्त्युष्णासहा, उष्णमुखाः, सुकुमारावदातगात्राः  , प्रभूतविप्लुव्यङ्गतिलपिडकाः, क्षुत्पिपासावन्तः, क्षिप्रवलीपलितखालित्यदोषाः, प्रायोमृद्वल्पकपिलश्मश्रुलोमकेशाश्च; तैक्ष्ण्यात्तीक्ष्णपराक्रमाः, तीक्ष्णाग्नयः, प्रभूताशनपानाः, क्लेशासहिष्णवो, दन्दशूकाः; द्रवत्वाच्छिथिलमृदुसन्धिमांसाः, प्रभूतसृष्टस्वेदमूत्रपुरीषाश्च; विस्रत्वात्प्रभूतपूतिकक्षास्यशिरःशरीरगन्धाः; कट्वम्लत्वादल्पशुक्रव्यवायापत्याः; तएवङ्गुणयोगात्पित्तलामध्यबलामध्यायुषोमध्यज्ञानविज्ञानवित्तोपकरणवन्तश्चभवन्ति||९७||  
 
पित्तमुष्णंतीक्ष्णंद्रवंविस्रमम्लंकटुकञ्च| तस्यौष्ण्यात्पित्तलाभवन्त्युष्णासहा, उष्णमुखाः, सुकुमारावदातगात्राः  , प्रभूतविप्लुव्यङ्गतिलपिडकाः, क्षुत्पिपासावन्तः, क्षिप्रवलीपलितखालित्यदोषाः, प्रायोमृद्वल्पकपिलश्मश्रुलोमकेशाश्च; तैक्ष्ण्यात्तीक्ष्णपराक्रमाः, तीक्ष्णाग्नयः, प्रभूताशनपानाः, क्लेशासहिष्णवो, दन्दशूकाः; द्रवत्वाच्छिथिलमृदुसन्धिमांसाः, प्रभूतसृष्टस्वेदमूत्रपुरीषाश्च; विस्रत्वात्प्रभूतपूतिकक्षास्यशिरःशरीरगन्धाः; कट्वम्लत्वादल्पशुक्रव्यवायापत्याः; तएवङ्गुणयोगात्पित्तलामध्यबलामध्यायुषोमध्यज्ञानविज्ञानवित्तोपकरणवन्तश्चभवन्ति||९७||  
 
pittamuṣṇaṁ tīkṣṇaṁ dravaṁ visramamlaṁ kaṭukañca| tasyauṣṇyāt pittalā bhavantyuṣṇāsahā, uṣṇamukhāḥ, sukumārāvadātagātrāḥ , prabhūtavipluvyaṅgatilapiḍakāḥ, kṣutpipāsāvantaḥ, kṣipravalīpalitakhālityadōṣāḥ, prāyōmr̥dvalpakapilaśmaśrulōmakēśāśca; taikṣṇyāttīkṣṇaparākramāḥ, tīkṣṇāgnayaḥ, prabhūtāśanapānāḥ, klēśāsahiṣṇavō, dandaśūkāḥ; dravatvācchithilamr̥dusandhimāṁsāḥ, prabhūtasr̥ṣṭasvēdamūtrapurīṣāśca; visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ; kaṭvamlatvādalpaśukravyavāyāpatyāḥ; ta ēvaṅguṇayōgāt pittalā madhyabalā madhyāyuṣō madhyajñānavijñānavittōpakaraṇavantaśca bhavanti||97||  
 
pittamuṣṇaṁ tīkṣṇaṁ dravaṁ visramamlaṁ kaṭukañca| tasyauṣṇyāt pittalā bhavantyuṣṇāsahā, uṣṇamukhāḥ, sukumārāvadātagātrāḥ , prabhūtavipluvyaṅgatilapiḍakāḥ, kṣutpipāsāvantaḥ, kṣipravalīpalitakhālityadōṣāḥ, prāyōmr̥dvalpakapilaśmaśrulōmakēśāśca; taikṣṇyāttīkṣṇaparākramāḥ, tīkṣṇāgnayaḥ, prabhūtāśanapānāḥ, klēśāsahiṣṇavō, dandaśūkāḥ; dravatvācchithilamr̥dusandhimāṁsāḥ, prabhūtasr̥ṣṭasvēdamūtrapurīṣāśca; visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ; kaṭvamlatvādalpaśukravyavāyāpatyāḥ; ta ēvaṅguṇayōgāt pittalā madhyabalā madhyāyuṣō madhyajñānavijñānavittōpakaraṇavantaśca bhavanti||97||