Changes

Line 914: Line 914:  
Now I shall explain some topics for the knowledge of physicians because the wise commend initiation of all actions with prior knowledge. If after knowing well karana, karana, karyayoni, karya, karyaphala, anubandha, desha, kala, pravrutti and upaya one proceeds for some action, he obtains the desired fruit and subsequent benefit in that without any great effort.[68]
 
Now I shall explain some topics for the knowledge of physicians because the wise commend initiation of all actions with prior knowledge. If after knowing well karana, karana, karyayoni, karya, karyaphala, anubandha, desha, kala, pravrutti and upaya one proceeds for some action, he obtains the desired fruit and subsequent benefit in that without any great effort.[68]
   −
Karana (cause or doer):
+
===== Karana (cause or doer) =====
 +
 
 
तत्रकारणंनामतद्यत्करोति, सएवहेतुः, सकर्ता||६९||  
 
तत्रकारणंनामतद्यत्करोति, सएवहेतुः, सकर्ता||६९||  
 
tatra kāraṇaṁ nāma tad yat karōti, sa ēva hētuḥ, sa kartā||69||  
 
tatra kāraṇaṁ nāma tad yat karōti, sa ēva hētuḥ, sa kartā||69||  
 
tatra kAraNaM nAma tad yat [1] karoti, sa eva hetuH, sa kartA||69||
 
tatra kAraNaM nAma tad yat [1] karoti, sa eva hetuH, sa kartA||69||
 
Karana is defined as the one who does the action, he is the cause and doer.[69]
 
Karana is defined as the one who does the action, he is the cause and doer.[69]
Karana (means or equipments):
+
 
 +
===== Karana (means or equipments) =====
 +
 
 
करणंपुनस्तद्यदुपकरणायोपकल्पतेकर्तुःकार्याभिनिर्वृत्तौप्रयतमानस्य||७०||  
 
करणंपुनस्तद्यदुपकरणायोपकल्पतेकर्तुःकार्याभिनिर्वृत्तौप्रयतमानस्य||७०||  
 
karaṇaṁ punastad yadupakaraṇāyōpakalpatē kartuḥ kāryābhinirvr̥ttau prayatamānasya||70||  
 
karaṇaṁ punastad yadupakaraṇāyōpakalpatē kartuḥ kāryābhinirvr̥ttau prayatamānasya||70||  
 
karaNaM punastad yadupakaraNAyopakalpate kartuH kAryAbhinirvRuttau prayatamAnasya||70||  
 
karaNaM punastad yadupakaraNAyopakalpate kartuH kAryAbhinirvRuttau prayatamAnasya||70||  
 
Karana is that which serves as means or equipment for the karana (doer) making effort for performing the action.[70]
 
Karana is that which serves as means or equipment for the karana (doer) making effort for performing the action.[70]
Karyayoni (source):
+
 
 +
===== Karyayoni (source) =====
 +
 
 
कार्ययोनिस्तुसायाविक्रियमाणाकार्यत्वमापद्यते||७१||  
 
कार्ययोनिस्तुसायाविक्रियमाणाकार्यत्वमापद्यते||७१||  
 
kāryayōnistu sā yā vikriyamāṇā kāryatvamāpadyatē||71||  
 
kāryayōnistu sā yā vikriyamāṇā kāryatvamāpadyatē||71||  
 
kAryayonistu sA yA vikriyamANA kAryatvamApadyate||71||
 
kAryayonistu sA yA vikriyamANA kAryatvamApadyate||71||
 
Karyayoni is that which (intimate cause) is converted into action (karya) after transformation. [71]
 
Karyayoni is that which (intimate cause) is converted into action (karya) after transformation. [71]
Karya (action):
+
 
 +
===== Karya (action) =====
 +
 
 
कार्यंतुतद्यस्याभिनिर्वृत्तिमभिसन्धायकर्ताप्रवर्तते||७२||  
 
कार्यंतुतद्यस्याभिनिर्वृत्तिमभिसन्धायकर्ताप्रवर्तते||७२||  
 
kāryaṁ tu tadyasyābhinirvr̥ttimabhisandhāya kartā pravartatē||72||
 
kāryaṁ tu tadyasyābhinirvr̥ttimabhisandhāya kartā pravartatē||72||
 
kAryaM tu tadyasyAbhinirvRuttimabhisandhAya kartA pravartate||72||
 
kAryaM tu tadyasyAbhinirvRuttimabhisandhAya kartA pravartate||72||
 
Karya is that action which the doer performs with the objective of accomplishment. [72]  
 
Karya is that action which the doer performs with the objective of accomplishment. [72]  
Karyaphala (expected outcome):
+
 
 +
===== Karyaphala (expected outcome) =====
 +
 
 
कार्यफलंपुनस्तद्यत्प्रयोजनाकार्याभिनिर्वृत्तिरिष्यते||७३||  
 
कार्यफलंपुनस्तद्यत्प्रयोजनाकार्याभिनिर्वृत्तिरिष्यते||७३||  
 
kāryaphalaṁ punastad yatprayōjanā kāryābhinirvr̥ttiriṣyatē||73||  
 
kāryaphalaṁ punastad yatprayōjanā kāryābhinirvr̥ttiriṣyatē||73||  
 
kAryaphalaM punastad yatprayojanA kAryAbhinirvRuttiriShyate||73||
 
kAryaphalaM punastad yatprayojanA kAryAbhinirvRuttiriShyate||73||
 
Karyaphala is the aim (expected outcome) with which the action is performed. [73]
 
Karyaphala is the aim (expected outcome) with which the action is performed. [73]
Anubandha(consequence):
+
 
 +
===== Anubandha(consequence) =====
 +
 
 
अनुबन्धःखलुसयःकर्तारमवश्यमनुबध्नाति
 
अनुबन्धःखलुसयःकर्तारमवश्यमनुबध्नाति
 
कार्यादुत्तरकालंकार्यनिमित्तःशुभोवाऽप्यशुभोभावः||७४||  
 
कार्यादुत्तरकालंकार्यनिमित्तःशुभोवाऽप्यशुभोभावः||७४||  
Line 945: Line 956:  
anubandhaH khalu sa yaH kartAramavashyamanubadhnAti kAryAduttarakAlaM kAryanimittaH shubhovA~apyashubho bhAvaH||74||
 
anubandhaH khalu sa yaH kartAramavashyamanubadhnAti kAryAduttarakAlaM kAryanimittaH shubhovA~apyashubho bhAvaH||74||
 
Anubandha is that which essentially enjoins the doer as after-effect of the action, good or bad. [74]
 
Anubandha is that which essentially enjoins the doer as after-effect of the action, good or bad. [74]
Desha(place):
+
 
 +
===== Desha(place) =====
 +
 
 
देशस्त्वधिष्ठानम्||७५||  
 
देशस्त्वधिष्ठानम्||७५||  
 
dēśastvadhiṣṭhānam||75||  
 
dēśastvadhiṣṭhānam||75||