Changes

Line 725: Line 725:  
''Sambhava'' is that from which something is originated, such as six dhatus from which foetus has origin, disease have origin from unwholesome things and health have origin from wholesome things.[49]
 
''Sambhava'' is that from which something is originated, such as six dhatus from which foetus has origin, disease have origin from unwholesome things and health have origin from wholesome things.[49]
   −
===== 29. Anuyojya (censurable) ========
+
===== 29. ''Anuyojya'' (censurable) =====
 +
 
 
अथानुयोज्यम्- अनुयोज्यंनामयद्वाक्यंवाक्यदोषयुक्तंतत्| सामान्यतोव्याहृतेष्वर्थेषुवाविशेषग्रहणार्थंयद्वाक्यंतदप्यनुयोज्यं; यथा- ‘संशोधनसाध्योऽयंव्याधिः’इत्युक्ते‘किंवमनसाध्योऽयं, किंवाविरेचनसाध्यः’इत्यनुयुज्यते||५०||  
 
अथानुयोज्यम्- अनुयोज्यंनामयद्वाक्यंवाक्यदोषयुक्तंतत्| सामान्यतोव्याहृतेष्वर्थेषुवाविशेषग्रहणार्थंयद्वाक्यंतदप्यनुयोज्यं; यथा- ‘संशोधनसाध्योऽयंव्याधिः’इत्युक्ते‘किंवमनसाध्योऽयं, किंवाविरेचनसाध्यः’इत्यनुयुज्यते||५०||  
 +
 
athānuyōjyam- anuyōjyaṁ nāma yadvākyaṁ vākyadōṣayuktaṁ tat| sāmānyatō  vyāhr̥tēṣvarthēṣu vā viśēṣagrahaṇārthaṁ yadvākyaṁ tadapyanuyōjyaṁ; yathā- ‘saṁśōdhanasādhyō'yaṁ vyādhiḥ’ ityuktē ‘kiṁ vamanasādhyō'yaṁ, kiṁvā virēcanasādhyaḥ’ ityanuyujyatē||50||  
 
athānuyōjyam- anuyōjyaṁ nāma yadvākyaṁ vākyadōṣayuktaṁ tat| sāmānyatō  vyāhr̥tēṣvarthēṣu vā viśēṣagrahaṇārthaṁ yadvākyaṁ tadapyanuyōjyaṁ; yathā- ‘saṁśōdhanasādhyō'yaṁ vyādhiḥ’ ityuktē ‘kiṁ vamanasādhyō'yaṁ, kiṁvā virēcanasādhyaḥ’ ityanuyujyatē||50||  
 +
 
athAnuyojyam- anuyojyaM nAma yadvAkyaM vAkyadoShayuktaM tat|  
 
athAnuyojyam- anuyojyaM nAma yadvAkyaM vAkyadoShayuktaM tat|  
 
sAmAnyato [1] vyAhRuteShvartheShu vA visheShagrahaNArthaM yadvAkyaM tadapyanuyojyaM; yathA-‘saMshodhanasAdhyo~ayaM vyAdhiH’ ityukte ‘kiM vamanasAdhyo~ayaM, kiMvA virecanasAdhyaH’ityanuyujyate||50||
 
sAmAnyato [1] vyAhRuteShvartheShu vA visheShagrahaNArthaM yadvAkyaM tadapyanuyojyaM; yathA-‘saMshodhanasAdhyo~ayaM vyAdhiH’ ityukte ‘kiM vamanasAdhyo~ayaM, kiMvA virecanasAdhyaH’ityanuyujyate||50||
Anuyojya–is that where sentence is defective or has unspecified meaning inviting further questions, such as if somebody says ‘the disease is to be managed with evacuative therapy’ it invites further question as to ‘whether it is to be managed with emesis or purgation.[50]
+
 
 +
''Anuyojya''–is that where sentence is defective or has unspecified meaning inviting further questions, such as if somebody says ‘the disease is to be managed with evacuative therapy’ it invites further question as to ‘whether it is to be managed with emesis or purgation.[50]
 +
 
 
30. Ananuyojya (incensurable):
 
30. Ananuyojya (incensurable):
 
अथाननुयोज्यम्- अननुयोज्यंनामातोविपर्ययेण; यथा- अयमसाध्यः||५१||  
 
अथाननुयोज्यम्- अननुयोज्यंनामातोविपर्ययेण; यथा- अयमसाध्यः||५१||