Changes

Line 339: Line 339:  
tatra  
 
tatra  
 
jñānavijñānavacanaprativacanaśaktisampannēnākōpanēnānupaskr̥tavidyēnānasūyakēnānunēyēnānunayakōvidēna klēśakṣamēṇa priyasambhāṣaṇēna ca saha sandhāyasambhāṣā vidhīyatē| tathāvidhēna saha kathayan visrabdhaḥ kathayēt, pr̥cchēdapi ca visrabdhaḥ, pr̥cchatē cāsmai visrabdhāya viśadamarthaṁ brūyāt, na ca nigrahabhayādudvijēta, nigr̥hya cainaṁ na hr̥ṣyēt, na ca parēṣu vikatthēta, na ca mōhādēkāntagrāhī syāt, na cāviditamarthamanuvarṇayēt, samyak cānunayēnānunayēt, tatra cāvahitaḥ syāt| ityanulōmasambhāṣāvidhiḥ||17||  
 
jñānavijñānavacanaprativacanaśaktisampannēnākōpanēnānupaskr̥tavidyēnānasūyakēnānunēyēnānunayakōvidēna klēśakṣamēṇa priyasambhāṣaṇēna ca saha sandhāyasambhāṣā vidhīyatē| tathāvidhēna saha kathayan visrabdhaḥ kathayēt, pr̥cchēdapi ca visrabdhaḥ, pr̥cchatē cāsmai visrabdhāya viśadamarthaṁ brūyāt, na ca nigrahabhayādudvijēta, nigr̥hya cainaṁ na hr̥ṣyēt, na ca parēṣu vikatthēta, na ca mōhādēkāntagrāhī syāt, na cāviditamarthamanuvarṇayēt, samyak cānunayēnānunayēt, tatra cāvahitaḥ syāt| ityanulōmasambhāṣāvidhiḥ||17||  
 +
 
tatraj~jAnavij~jAnavacanaprativacanashaktisampannenAkopanenAnupaskRutavidyenAnasUyakenAnuneyenAnunayakovidenakleshakShameNa priyasambhAShaNena ca saha sandhAyasambhAShA vidhIyate|  
 
tatraj~jAnavij~jAnavacanaprativacanashaktisampannenAkopanenAnupaskRutavidyenAnasUyakenAnuneyenAnunayakovidenakleshakShameNa priyasambhAShaNena ca saha sandhAyasambhAShA vidhIyate|  
 
tathAvidhena saha kathayan visrabdhaH kathayet, pRucchedapi ca visrabdhaH, pRucchate cAsmai visrabdhAyavishadamarthaM brUyAt, na ca nigrahabhayAdudvijeta, nigRuhya cainaM na hRuShyet, na ca pareShu vikattheta, na camohAdekAntagrAhI syAt, na cAviditamarthamanuvarNayet, samyak [1] cAnunayenAnunayet, tatra cAvahitaH syAt|  
 
tathAvidhena saha kathayan visrabdhaH kathayet, pRucchedapi ca visrabdhaH, pRucchate cAsmai visrabdhAyavishadamarthaM brUyAt, na ca nigrahabhayAdudvijeta, nigRuhya cainaM na hRuShyet, na ca pareShu vikattheta, na camohAdekAntagrAhI syAt, na cAviditamarthamanuvarNayet, samyak [1] cAnunayenAnunayet, tatra cAvahitaH syAt|  
Line 344: Line 345:     
The friendly discussion is held as follow:  
 
The friendly discussion is held as follow:  
It is discussed with one who is endowed with general and specific knowledge of related topic, opinions and counter-opinions, powerful expressions, devoid of irritability, having uncensored knowledge, without jealously, able to be convinced and who can convince others, enduring and adept in art of sweet conversation.  
+
 
When discussion with such a person one should speak confidently, put question unhesitatingly, reply to the sincere questioner with elaborateness, not be agitated with fear of defeat, not be exhilarated on defeating the partner, not boast before others, not hold fastly his solitary view due to attachment, not explain what is unknown to him, convince the other party with politeness and be caution in that. This is the method of friendly discussion. [17]
+
*It is discussed with one who is endowed with general and specific knowledge of related topic, opinions and counter-opinions, powerful expressions, devoid of irritability, having uncensored knowledge, without jealously, able to be convinced and who can convince others, enduring and adept in art of sweet conversation.  
 +
*When discussion with such a person one should speak confidently, put question unhesitatingly, reply to the sincere questioner with elaborateness, not be agitated with fear of defeat, not be exhilarated on defeating the partner, not boast before others, not hold fastly his solitary view due to attachment, not explain what is unknown to him, convince the other party with politeness and be caution in that. This is the method of friendly discussion. [17]
    
==== Hostile discussion ====
 
==== Hostile discussion ====