Changes

Line 190: Line 190:  
सम्प्रयुक्तैर्मन्त्रैर्ब्रह्माणमग्निंधन्वन्तरिंप्रजापतिमश्विनाविन्द्रमृषींश्चसूत्रकारानभिमन्त्रयमाणःपूर्वंस्वाहेति||११||
 
सम्प्रयुक्तैर्मन्त्रैर्ब्रह्माणमग्निंधन्वन्तरिंप्रजापतिमश्विनाविन्द्रमृषींश्चसूत्रकारानभिमन्त्रयमाणःपूर्वंस्वाहेति||११||
   −
tamupasthitamājñāya samē śucau dēśē prākpravaṇē  udakpravaṇē vā catuṣkiṣkumātraṁ caturasraṁ sthaṇḍilaṁ gōmayōdakēnōpaliptaṁ kuśāstīrṇaṁ suparihitaṁ paridhibhiścaturdiśaṁ yathōktacandanōdakumbhakṣaumahēmahiraṇyarajatamaṇimuktāvidrumālaṅkr̥taṁ mēdhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatōpaśōbhitaṁ kr̥tvā, tatra pālāśībhiraiṅgudībhiraudumbarībhirmādhukībhirvā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṁ tristrirjuhuyādagnimāśīḥsamprayuktairmantrairbrahmāṇamagniṁ dhanvantariṁ prajāpatimaśvināvindramr̥ṣīṁśca sūtrakārānabhimantrayamāṇaḥ pūrvaṁ svāhēti||11||
+
tamupasthitamājñāya samē śucau dēśē prākpravaṇē  udakpravaṇē vā catuṣkiṣkumātraṁ caturasraṁ sthaṇḍilaṁ gōmayōdakēnōpaliptaṁ kuśāstīrṇaṁ  
   −
tamupasthitamAj~jAya same shucau deshe prAkpravaNe [1] udakpravaNe vA catuShkiShkumAtraMcaturasraM sthaNDilaM gomayodakenopaliptaM kushAstIrNaM suparihitaM [2] paridhibhishcaturdishaMyathoktacandanodakumbhakShaumahemahiraNyarajatamaNimuktAvidrumAla~gkRutaMmedhyabhakShyagandhashuklapuShpalAjasarShapAkShatopashobhitaM kRutvA, tatrapAlAshIbhirai~ggudIbhiraudumbarIbhirmAdhukIbhirvA samidbhiragnimupasamAdhAya prA~gmukhaHshuciradhyayanavidhimanuvidhAya madhusarpirbhyAMtristrirjuhuyAdagnimAshIHsamprayuktairmantrairbrahmANamagniM dhanvantariMprajApatimashvinAvindramRuShIMshca sUtrakArAnabhimantrayamANaH pUrvaM svAheti||11||  
+
suparihitaṁ paridhibhiścaturdiśaṁ yathōktacandanōdakumbhakṣaumahēmahiraṇyarajatamaṇimuktāvidrumālaṅkr̥taṁ
 +
 
 +
mēdhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatōpaśōbhitaṁ kr̥tvā, tatra pālāśībhiraiṅgudībhiraudumbarībhirmādhukībhirvā
 +
 
 +
samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṁ
 +
 
 +
tristrirjuhuyādagnimāśīḥsamprayuktairmantrairbrahmāṇamagniṁ dhanvantariṁ prajāpatimaśvināvindramr̥ṣīṁśca sūtrakārānabhimantrayamāṇaḥ pūrvaṁ
 +
 
 +
svāhēti||11||
 +
 
 +
tamupasthitamAj~jAya same shucau deshe prAkpravaNe [1] udakpravaNe vA catuShkiShkumAtraMcaturasraM sthaNDilaM gomayodakenopaliptaM  
 +
 
 +
kushAstIrNaM suparihitaM [2]  
 +
 
 +
paridhibhishcaturdishaMyathoktacandanodakumbhakShaumahemahiraNyarajatamaNimuktAvidrumAla~gkRutaMmedhyabhakShyagandhashuklapuShpalAjasarShapAk
 +
 
 +
ShatopashobhitaM kRutvA, tatrapAlAshIbhirai~ggudIbhiraudumbarIbhirmAdhukIbhirvA samidbhiragnimupasamAdhAya  
 +
 
 +
prA~gmukhaHshuciradhyayanavidhimanuvidhAya madhusarpirbhyAMtristrirjuhuyAdagnimAshIHsamprayuktairmantrairbrahmANamagniM  
 +
 
 +
dhanvantariMprajApatimashvinAvindramRuShIMshca sUtrakArAnabhimantrayamANaH pUrvaM svAheti||11||  
    
Knowing that the student has come, the preceptor should make rectangular  platform measuring four  cubits  and  sloping  eastward  or  northward, in an even  and pure  place. This ought to be spread with cow-dung, covered with sacred grass and bound on borders with paridhi. Further it ought to be equipped with the said articles, for example sandal, water jar, silken garment, gold, golden vessel, silver, jewel, pearl and coral and beautified with eatables increasing memory power, aromas, white flowers, fried paddy, mustard and barley grains. Then attending to the fire with the fuel-sticks made of palash, ingudi, udumbara, madhuka while in pure condition and facing eastward, as recommended under the method of study, he should offer oblations of honey and ghee to the fire resiting benedictory mantras first invoking Brahma, Agni, Dhanwantari, Prajapati, Ashvini kumar, Indra and sages, the authors of the aphorism and ending with "swaha" three times each.[11]
 
Knowing that the student has come, the preceptor should make rectangular  platform measuring four  cubits  and  sloping  eastward  or  northward, in an even  and pure  place. This ought to be spread with cow-dung, covered with sacred grass and bound on borders with paridhi. Further it ought to be equipped with the said articles, for example sandal, water jar, silken garment, gold, golden vessel, silver, jewel, pearl and coral and beautified with eatables increasing memory power, aromas, white flowers, fried paddy, mustard and barley grains. Then attending to the fire with the fuel-sticks made of palash, ingudi, udumbara, madhuka while in pure condition and facing eastward, as recommended under the method of study, he should offer oblations of honey and ghee to the fire resiting benedictory mantras first invoking Brahma, Agni, Dhanwantari, Prajapati, Ashvini kumar, Indra and sages, the authors of the aphorism and ending with "swaha" three times each.[11]