Changes

Line 1,090: Line 1,090:  
There, if some other physician or person asks this physician –“how many types of examination should be adopted by the physician desirous of applying therapeutic emesis, purgation, non-unctuous and unctuous enema and nasal errhines? How many types of entities are to be examined? What are the entities to be examined? How are they to be examined? What is the object of examination? In which condition are emesis etc. purificatory procedures to be applied or contra-indicated? What is to be done in combination of the situations for both application and contra- indication? What drugs are useful for emesis etc.?[80]
 
There, if some other physician or person asks this physician –“how many types of examination should be adopted by the physician desirous of applying therapeutic emesis, purgation, non-unctuous and unctuous enema and nasal errhines? How many types of entities are to be examined? What are the entities to be examined? How are they to be examined? What is the object of examination? In which condition are emesis etc. purificatory procedures to be applied or contra-indicated? What is to be done in combination of the situations for both application and contra- indication? What drugs are useful for emesis etc.?[80]
 
</div>
 
</div>
सएवंपृष्टोयदिमोहयितुमिच्छेत्, ब्रूयादेनं- बहुविधाहिपरीक्षातथापरीक्ष्यविधिभेदः, कतमेनविधिभेदप्रकृत्यन्तरेणभिन्नयापरीक्षयाकेनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यस्यभिन्नस्यभेदाग्रंभवान्पृच्छत्याख्यायमानं  ;नेदानींभवतोऽन्येनविधिभेदप्रकृत्यन्तरेणभिन्नयापरीक्षयाऽन्येनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यस्यभिन्नस्याभिलषितमर्थंश्रोतुमहमन्येनपरीक्षाविधिभेदेनान्येनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यंभित्त्वाऽन्यथाऽऽचक्षाणइच्छांपूरयेयमिति||८१||  
+
सएवंपृष्टोयदिमोहयितुमिच्छेत्, ब्रूयादेनं- बहुविधाहिपरीक्षातथापरीक्ष्यविधिभेदः, कतमेनविधिभेदप्रकृत्यन्तरेणभिन्नयापरीक्षयाकेनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यस्यभिन्नस्यभेदाग्रंभवान्पृच्छत्याख्यायमानं  ;नेदानींभवतोऽन्येनविधिभेदप्रकृत्यन्तरेणभिन्नयापरीक्षयाऽन्येनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यस्यभिन्नस्याभिलषितमर्थंश्रोतुमहमन्येनपरीक्षाविधिभेदेनान्येनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यंभित्त्वाऽ<br>न्यथाऽऽचक्षाणइच्छांपूरयेयमिति||८१||  
    
sa ēvaṁ pr̥ṣṭō yadi mōhayitumicchēt, brūyādēnaṁ- bahuvidhā hi parīkṣā tathā parīkṣyavidhibhēdaḥ, katamēna vidhibhēdaprakr̥tyantarēṇa bhinnayā parīkṣayā kēna vāvidhibhēdaprakr̥tyantarēṇa parīkṣyasya bhinnasya bhēdāgraṁ bhavān pr̥cchatyākhyāyamānaṁ ; nēdānīṁ bhavatō'nyēna vidhibhēdaprakr̥tyantarēṇa bhinnayā parīkṣayā'nyēna vā vidhibhēdaprakr̥tyantarēṇa parīkṣyasya bhinnasyābhilaṣitamarthaṁ śrōtumahamanyēna parīkṣāvidhibhēdēnānyēna vā vidhibhēdaprakr̥tyantarēṇa parīkṣyaṁ bhittvā'nyathā''cakṣāṇa icchāṁ pūrayēyamiti||81||
 
sa ēvaṁ pr̥ṣṭō yadi mōhayitumicchēt, brūyādēnaṁ- bahuvidhā hi parīkṣā tathā parīkṣyavidhibhēdaḥ, katamēna vidhibhēdaprakr̥tyantarēṇa bhinnayā parīkṣayā kēna vāvidhibhēdaprakr̥tyantarēṇa parīkṣyasya bhinnasya bhēdāgraṁ bhavān pr̥cchatyākhyāyamānaṁ ; nēdānīṁ bhavatō'nyēna vidhibhēdaprakr̥tyantarēṇa bhinnayā parīkṣayā'nyēna vā vidhibhēdaprakr̥tyantarēṇa parīkṣyasya bhinnasyābhilaṣitamarthaṁ śrōtumahamanyēna parīkṣāvidhibhēdēnānyēna vā vidhibhēdaprakr̥tyantarēṇa parīkṣyaṁ bhittvā'nyathā''cakṣāṇa icchāṁ pūrayēyamiti||81||