Changes

Line 400: Line 400:  
In the ignorant friendly or ignorant neutral assembly, however, one may discuss with another who is devoid of learning, understanding, discussion techniques, and is not famous and is despised by great men. While discussing with such a person one should use long sentences having incomprehensible and long aphorisms.One should ridicule the opponent again and again with body guestures before the gathering and should not give opportunity to him to speak, while using difficult words one should remind the opponent that he is not speaking or his proposition does not stand. Again calling him one should say- you should learn for one year, perhaps you have not learnt from a preceptor or it is sufficient for you. The opponent, having defeated once, is always considered defeated and should not be entertained again. Some say that the same method is applicable in case of hostile discussion with a superior opponent but, in fact, confrontation with a superior person is not at all desirable. [20]
 
In the ignorant friendly or ignorant neutral assembly, however, one may discuss with another who is devoid of learning, understanding, discussion techniques, and is not famous and is despised by great men. While discussing with such a person one should use long sentences having incomprehensible and long aphorisms.One should ridicule the opponent again and again with body guestures before the gathering and should not give opportunity to him to speak, while using difficult words one should remind the opponent that he is not speaking or his proposition does not stand. Again calling him one should say- you should learn for one year, perhaps you have not learnt from a preceptor or it is sufficient for you. The opponent, having defeated once, is always considered defeated and should not be entertained again. Some say that the same method is applicable in case of hostile discussion with a superior opponent but, in fact, confrontation with a superior person is not at all desirable. [20]
 
</div>
 
</div>
प्रत्यवरेणतुसहसमानाभिमतेनवाविगृह्यजल्पतासुहृत्परिषदिकथयितव्यम्,अथवाऽप्युदासीनपरिषद्यवधानश्रवणज्ञानविज्ञानोपधारणवचनप्रतिवचनशक्तिसम्पन्नायांकथयताचावहितेनपरस्यसाद्गुण्यदोषबलमवेक्षितव्यं, समवेक्ष्यचयत्रैनंश्रेष्ठंमन्येतनास्यतत्रजल्पंयोजयेदनाविष्कृतमयोगंकुर्वन्; यत्रत्वेनमवरंमन्येततत्रैवैनमाशुनिगृह्णीयात्| तत्रखल्विमेप्रत्यवराणामाशुनिग्रहेभवन्त्युपायाः; तद्यथा- श्रुतहीनंमहतासूत्रपाठेनाभिभवेत्, विज्ञानहीनंपुनःकष्टशब्देनवाक्येन, वाक्यधारणाहीनमाविद्धदीर्घसूत्रसङ्कुलैर्वाक्यदण्डकैः, प्रतिभाहीनंपुनर्वचनेनैकविधेनानेकार्थवाचिना  , वचनशक्तिहीनमर्धोक्तस्यवाक्यस्याक्षेपेणअविशारदमपत्रपणेन, कोपनमायासनेन, भीरुंवित्रासनेन, अनवहितंनियमनेनेति| एवमेतैरुपायैःपरमवरमभिभवेच्छीघ्रम्||२१||  
+
प्रत्यवरेणतुसहसमानाभिमतेनवाविगृह्यजल्पतासुहृत्परिषदिकथयितव्यम्,अथवाऽप्युदासीनपरिषद्यवधानश्रवणज्ञानविज्ञानोपधारणवचनप्रतिवचनशक्तिसम्पन्नायांकथयताचावहितेनपरस्यसाद्गुण्यदोष<br>बलमवेक्षितव्यं, समवेक्ष्यचयत्रैनंश्रेष्ठंमन्येतनास्यतत्रजल्पंयोजयेदनाविष्कृतमयोगंकुर्वन्; यत्रत्वेनमवरंमन्येततत्रैवैनमाशुनिगृह्णीयात्| तत्रखल्विमेप्रत्यवराणामाशुनिग्रहेभवन्त्युपायाः; तद्यथा- श्रुतहीनंमहतासूत्रपाठेनाभिभवेत्, विज्ञानहीनंपुनःकष्टशब्देनवाक्येन, वाक्यधारणाहीनमाविद्धदीर्घसूत्रसङ्कुलैर्वाक्यदण्डकैः, प्रतिभाहीनंपुनर्वचनेनैकविधेनानेकार्थवाचिना  , वचनशक्तिहीनमर्धोक्तस्यवाक्यस्याक्षेपेणअविशारदमपत्रपणेन, कोपनमायासनेन, भीरुंवित्रासनेन, अनवहितंनियमनेनेति| एवमेतैरुपायैःपरमवरमभिभवेच्छीघ्रम्||२१||  
    
pratyavarēṇa tu saha samānābhimatēna vā vigr̥hya jalpatā suhr̥tpariṣadikathayitavyam,athavā'pyudāsīnapariṣadyavadhānaśravaṇajñānavijñānōpadhāraṇavacanaprativacanaśaktisampannāyāṁ kathayatā cāvahitēna parasya sādguṇyadōṣabalamavēkṣitavyaṁ, samavēkṣya ca yatrainaṁ śrēṣṭhaṁ manyēta nāsya tatra jalpaṁ yōjayēdanāviṣkr̥tamayōgaṁ kurvan; yatra tvēnamavaraṁ manyēta tatraivainamāśu nigr̥hṇīyāt| tatra khalvimē pratyavarāṇāmāśu nigrahē bhavantyupāyāḥ; tadyathā- śrutahīnaṁ mahatā sūtrapāṭhēnābhibhavēt, vijñānahīnaṁ punaḥ kaṣṭaśabdēna vākyēna, vākyadhāraṇāhīnamāviddhadīrghasūtrasaṅkulairvākyadaṇḍakaiḥ, pratibhāhīnaṁ punarvacanēnaikavidhēnānēkārthavācinā, vacanaśaktihīnamardhōktasya vākyasyākṣēpēṇa, aviśāradamapatrapaṇēna, kōpanamāyāsanēna, bhīruṁ vitrāsanēna, anavahitaṁ niyamanēnēti| ēvamētairupāyaiḥ paramavaramabhibhavēcchīghram||21||  
 
pratyavarēṇa tu saha samānābhimatēna vā vigr̥hya jalpatā suhr̥tpariṣadikathayitavyam,athavā'pyudāsīnapariṣadyavadhānaśravaṇajñānavijñānōpadhāraṇavacanaprativacanaśaktisampannāyāṁ kathayatā cāvahitēna parasya sādguṇyadōṣabalamavēkṣitavyaṁ, samavēkṣya ca yatrainaṁ śrēṣṭhaṁ manyēta nāsya tatra jalpaṁ yōjayēdanāviṣkr̥tamayōgaṁ kurvan; yatra tvēnamavaraṁ manyēta tatraivainamāśu nigr̥hṇīyāt| tatra khalvimē pratyavarāṇāmāśu nigrahē bhavantyupāyāḥ; tadyathā- śrutahīnaṁ mahatā sūtrapāṭhēnābhibhavēt, vijñānahīnaṁ punaḥ kaṣṭaśabdēna vākyēna, vākyadhāraṇāhīnamāviddhadīrghasūtrasaṅkulairvākyadaṇḍakaiḥ, pratibhāhīnaṁ punarvacanēnaikavidhēnānēkārthavācinā, vacanaśaktihīnamardhōktasya vākyasyākṣēpēṇa, aviśāradamapatrapaṇēna, kōpanamāyāsanēna, bhīruṁ vitrāsanēna, anavahitaṁ niyamanēnēti| ēvamētairupāyaiḥ paramavaramabhibhavēcchīghram||21||