Changes

Line 1,821: Line 1,821:  
==== ''Amla skandha'' (group of sour drugs) ====
 
==== ''Amla skandha'' (group of sour drugs) ====
   −
आम्राम्रातकलकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गगण्डीरामलकनन्दीतकशीतक- तिन्तिण्डीकदन्तशठैरावतककोशाम्रधन्वनानांफलानि, पत्राणिचाम्रातकाश्मन्तकचाङ्गेरीणांचतुर्विधानांचाम्लिकानांद्वयोश्चकोलयोश्चामशुष्कयोर्द्वयोश्चैवशुष्काम्लिकयोर्ग्राम्यारण्ययोः, आसवद्रव्याणिचसुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुशुक्तशीधुदधिदधिमण्डोदश्विद्धान्याम्लादीनिच, एषामेवंविधानामन्येषांचाम्लवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाद्रवैःस्थाल्यामभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावत्तैलवसामज्जलवणफाणितोपहितंसुखोष्णंबस्तिंवातविकारिणेविधिज्ञोविधिवद्दद्यात्| इत्यम्लस्कन्धः||१४०||  
+
आम्राम्रातकलकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गगण्डीरामलकनन्दीतकशीतक- तिन्तिण्डीकदन्तशठैरावतककोशाम्रधन्वनानांफलानि, पत्राणिचाम्रातकाश्मन्तकचाङ्गेरीणांचतुर्विधानांचाम्लिकानांद्वयोश्चकोलयोश्चामशुष्कयोर्द्वयोश्चैवशुष्काम्लिकयोर्ग्राम्यारण्ययोः, आसवद्रव्याणिचसुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुशुक्तशीधुदधिदधिमण्डोदश्विद्धान्याम्लादीनिच, एषामेवंविधानामन्येषांचाम्लवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाद्रवैःस्थाल्यामभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावत्तैलवसामज्जलवणफाणितोपहितंसु<br>खोष्णंबस्तिंवातविकारिणेविधिज्ञोविधिवद्दद्यात्| इत्यम्लस्कन्धः||१४०||  
    
Āmrāmrātakalakucakaramardavr̥kṣāmlāmlavētasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītaka- tintiṇḍīkadantaśaṭhairāvatakakōśāmradhanvanānāṁ phalāni, patrāṇi cāmrātakāśmantakacāṅgērīṇāṁ caturvidhānāṁ cāmlikānāṁ dvayōśca kōlayōścāmaśuṣkayōrdvayōścaiva śuṣkāmlikayōrgrāmyāraṇyayōḥ, āsavadravyāṇi ca surāsauvīrakatuṣōdakamairēyamēdakamadirāmadhuśuktaśīdhudadhidadhimaṇḍōdaśviddhānyāmlādīni ca, ēṣāmēvaṁvidhānāmanyēṣāṁ cāmlavargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvōpasaṁskr̥tya yathāvattailavasāmajjalavaṇaphāṇitōpahitaṁ sukhōṣṇaṁ bastiṁ vātavikāriṇē vidhijñō vidhivaddadyāt| ityamlaskandhaḥ||140||  
 
Āmrāmrātakalakucakaramardavr̥kṣāmlāmlavētasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītaka- tintiṇḍīkadantaśaṭhairāvatakakōśāmradhanvanānāṁ phalāni, patrāṇi cāmrātakāśmantakacāṅgērīṇāṁ caturvidhānāṁ cāmlikānāṁ dvayōśca kōlayōścāmaśuṣkayōrdvayōścaiva śuṣkāmlikayōrgrāmyāraṇyayōḥ, āsavadravyāṇi ca surāsauvīrakatuṣōdakamairēyamēdakamadirāmadhuśuktaśīdhudadhidadhimaṇḍōdaśviddhānyāmlādīni ca, ēṣāmēvaṁvidhānāmanyēṣāṁ cāmlavargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvōpasaṁskr̥tya yathāvattailavasāmajjalavaṇaphāṇitōpahitaṁ sukhōṣṇaṁ bastiṁ vātavikāriṇē vidhijñō vidhivaddadyāt| ityamlaskandhaḥ||140||