Changes

Line 949: Line 949:  
Karyaphala is the aim (expected outcome) with which the action is performed. [73]
 
Karyaphala is the aim (expected outcome) with which the action is performed. [73]
   −
===== Anubandha(consequence) =====
+
===== ''Anubandha''(consequence) =====
    
अनुबन्धःखलुसयःकर्तारमवश्यमनुबध्नाति
 
अनुबन्धःखलुसयःकर्तारमवश्यमनुबध्नाति
 
कार्यादुत्तरकालंकार्यनिमित्तःशुभोवाऽप्यशुभोभावः||७४||  
 
कार्यादुत्तरकालंकार्यनिमित्तःशुभोवाऽप्यशुभोभावः||७४||  
 +
 
anubandhaḥ khalu sa yaḥ kartāramavaśyamanubadhnāti kāryāduttarakālaṁ kāryanimittaḥ śubhō vā'pyaśubhō bhāvaḥ||74||  
 
anubandhaḥ khalu sa yaḥ kartāramavaśyamanubadhnāti kāryāduttarakālaṁ kāryanimittaḥ śubhō vā'pyaśubhō bhāvaḥ||74||  
 +
 
anubandhaH khalu sa yaH kartAramavashyamanubadhnAti kAryAduttarakAlaM kAryanimittaH shubhovA~apyashubho bhAvaH||74||
 
anubandhaH khalu sa yaH kartAramavashyamanubadhnAti kAryAduttarakAlaM kAryanimittaH shubhovA~apyashubho bhAvaH||74||
Anubandha is that which essentially enjoins the doer as after-effect of the action, good or bad. [74]
+
 
 +
''Anubandha'' is that which essentially enjoins the doer as after-effect of the action, good or bad. [74]
    
===== ''Desha''(place) =====
 
===== ''Desha''(place) =====