Changes

Line 1,083: Line 1,083:     
अनुबन्धस्तुखल्वायुः, तस्यलक्षणं- प्राणैःसहसंयोगः||९१||
 
अनुबन्धस्तुखल्वायुः, तस्यलक्षणं- प्राणैःसहसंयोगः||९१||
 +
 
anubandhastu khalvāyuḥ, tasya lakṣaṇaṁ- prāṇaiḥ saha saṁyōgaḥ||91||  
 
anubandhastu khalvāyuḥ, tasya lakṣaṇaṁ- prāṇaiḥ saha saṁyōgaḥ||91||  
 +
 
anubandhastu khalvAyuH, tasya lakShaNaM- prANaiH saha saMyogaH||91||  
 
anubandhastu khalvAyuH, tasya lakShaNaM- prANaiH saha saMyogaH||91||  
After effect (anubandha) is life and it is characterised by union with prana(vitality).[91]
+
 
 +
After effect (''anubandha'') is life and it is characterized by union with ''prana''(vitality).[91]
    
==== Field of action and its assessment ====
 
==== Field of action and its assessment ====