Changes

Line 1,304: Line 1,304:  
Examination in respect to suitability by practice (satmya) should also be done. Suitable is that, which being used constantly has wholesome effect, those suited to ghee, milk, oil and meat soup, and to all rasas are strong, enduring and long-lived. On the contrary, those suited to rough diet and single rasa are often weak, unenduring, and short-lived and are with little means. Those having mixed suitability have medium strength.[118]  
 
Examination in respect to suitability by practice (satmya) should also be done. Suitable is that, which being used constantly has wholesome effect, those suited to ghee, milk, oil and meat soup, and to all rasas are strong, enduring and long-lived. On the contrary, those suited to rough diet and single rasa are often weak, unenduring, and short-lived and are with little means. Those having mixed suitability have medium strength.[118]  
   −
==== Assessment of Sattva (psyche/mental strength) ====
+
==== Assessment of ''Sattva'' (psyche/mental strength) ====
 
   
 
   
 
सत्त्वतश्चेतिसत्त्वमुच्यतेमनः| तच्छरीरस्यतन्त्रकमात्मसंयोगात्| तत्त्रिविधंबलभेदेन- प्रवरं, मध्यम्, अवरंचेति; अतश्चप्रवरमध्यावरसत्त्वाःपुरुषाभवन्ति| तत्रप्रवरसत्त्वाःसत्त्वसारास्तेसारेषूपदिष्टाः, स्वल्पशरीराह्यपितेनिजागन्तुनिमित्तासुमहतीष्वपिपीडास्वव्यथा] दृश्यन्तेसत्त्वगुणवैशेष्यात्; मध्यसत्त्वास्त्वपरानात्मन्युपनिधाय] संस्तम्भयन्त्यात्मनाऽऽत्मानंपरैर्वाऽपिसंस्तभ्यन्ते; हीनसत्त्वास्तुनात्मनानापिपरैःसत्त्वबलंप्रतिशक्यन्तेउपस्तम्भयितुं, महाशरीराह्यपितेस्वल्पानामपिवेदनानामसहादृश्यन्ते, सन्निहितभयशोकलोभमोहमानारौद्रभैरवद्विष्टबीभत्सविकृतसङ्कथास्वपिचपशुपुरुषमांसशोणितानिचावेक्ष्यविषादवैवर्ण्यमूर्च्छोन्मादभ्रमप्रपतनानामन्यतममाप्नुवन्त्यथवामरणमिति||११९||  
 
सत्त्वतश्चेतिसत्त्वमुच्यतेमनः| तच्छरीरस्यतन्त्रकमात्मसंयोगात्| तत्त्रिविधंबलभेदेन- प्रवरं, मध्यम्, अवरंचेति; अतश्चप्रवरमध्यावरसत्त्वाःपुरुषाभवन्ति| तत्रप्रवरसत्त्वाःसत्त्वसारास्तेसारेषूपदिष्टाः, स्वल्पशरीराह्यपितेनिजागन्तुनिमित्तासुमहतीष्वपिपीडास्वव्यथा] दृश्यन्तेसत्त्वगुणवैशेष्यात्; मध्यसत्त्वास्त्वपरानात्मन्युपनिधाय] संस्तम्भयन्त्यात्मनाऽऽत्मानंपरैर्वाऽपिसंस्तभ्यन्ते; हीनसत्त्वास्तुनात्मनानापिपरैःसत्त्वबलंप्रतिशक्यन्तेउपस्तम्भयितुं, महाशरीराह्यपितेस्वल्पानामपिवेदनानामसहादृश्यन्ते, सन्निहितभयशोकलोभमोहमानारौद्रभैरवद्विष्टबीभत्सविकृतसङ्कथास्वपिचपशुपुरुषमांसशोणितानिचावेक्ष्यविषादवैवर्ण्यमूर्च्छोन्मादभ्रमप्रपतनानामन्यतममाप्नुवन्त्यथवामरणमिति||११९||  
 +
 
sattvataścēti sattvamucyatē manaḥ| taccharīrasya tantrakamātmasaṁyōgāt| tat trividhaṁ balabhēdēna- pravaraṁ, madhyam, avaraṁ cēti; ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti| tatra pravarasattvāḥ sattvasārāstē sārēṣūpadiṣṭāḥ, svalpaśarīrā hyapi tē nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dr̥śyantē sattvaguṇavaiśēṣyāt; madhyasattvāstvaparānātmanyupanidhāya saṁstambhayantyātmanā''tmānaṁ parairvā'pi saṁstabhyantē; hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṁ prati śakyantē upastambhayituṁ, mahāśarīrā hyapi tē svalpānāmapi vēdanānāmasahā dr̥śyantē, sannihitabhayaśōkalōbhamōhamānā raudrabhairavadviṣṭabībhatsavikr̥tasaṅkathāsvapi ca paśupuruṣamāṁsaśōṇitāni cāvēkṣya viṣādavaivarṇyamūrcchōnmādabhramaprapatanānāmanyatamamāpnuvantyathavā maraṇamiti||119||  
 
sattvataścēti sattvamucyatē manaḥ| taccharīrasya tantrakamātmasaṁyōgāt| tat trividhaṁ balabhēdēna- pravaraṁ, madhyam, avaraṁ cēti; ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti| tatra pravarasattvāḥ sattvasārāstē sārēṣūpadiṣṭāḥ, svalpaśarīrā hyapi tē nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dr̥śyantē sattvaguṇavaiśēṣyāt; madhyasattvāstvaparānātmanyupanidhāya saṁstambhayantyātmanā''tmānaṁ parairvā'pi saṁstabhyantē; hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṁ prati śakyantē upastambhayituṁ, mahāśarīrā hyapi tē svalpānāmapi vēdanānāmasahā dr̥śyantē, sannihitabhayaśōkalōbhamōhamānā raudrabhairavadviṣṭabībhatsavikr̥tasaṅkathāsvapi ca paśupuruṣamāṁsaśōṇitāni cāvēkṣya viṣādavaivarṇyamūrcchōnmādabhramaprapatanānāmanyatamamāpnuvantyathavā maraṇamiti||119||  
 +
 
sattvatashceti sattvamucyate manaH|  
 
sattvatashceti sattvamucyate manaH|  
 
taccharIrasya tantrakamAtmasaMyogAt|  
 
taccharIrasya tantrakamAtmasaMyogAt|  
 
tat trividhaM balabhedena- pravaraM, madhyam, avaraM ceti; atashca pravaramadhyAvarasattvAHpuruShA bhavanti|  
 
tat trividhaM balabhedena- pravaraM, madhyam, avaraM ceti; atashca pravaramadhyAvarasattvAHpuruShA bhavanti|  
 
tatra pravarasattvAH sattvasArAste sAreShUpadiShTAH, svalpasharIrA hyapi te nijAgantunimittAsumahatIShvapi pIDAsvavyathA [1] dRushyante sattvaguNavaisheShyAt;madhyasattvAstvaparAnAtmanyupanidhAya [2] saMstambhayantyAtmanA~a~atmAnaM parairvA~apisaMstabhyante; hInasattvAstu nAtmanA nApi paraiH sattvabalaM prati shakyante upastambhayituM,mahAsharIrA hyapi te svalpAnAmapi vedanAnAmasahA dRushyante, sannihitabhayashokalobhamohamAnAraudrabhairavadviShTabIbhatsavikRutasa~gkathAsvapi ca pashupuruShamAMsashoNitAni cAvekShyaviShAdavaivarNyamUrcchonmAdabhramaprapatanAnAmanyatamamApnuvantyathavA maraNamiti||119||
 
tatra pravarasattvAH sattvasArAste sAreShUpadiShTAH, svalpasharIrA hyapi te nijAgantunimittAsumahatIShvapi pIDAsvavyathA [1] dRushyante sattvaguNavaisheShyAt;madhyasattvAstvaparAnAtmanyupanidhAya [2] saMstambhayantyAtmanA~a~atmAnaM parairvA~apisaMstabhyante; hInasattvAstu nAtmanA nApi paraiH sattvabalaM prati shakyante upastambhayituM,mahAsharIrA hyapi te svalpAnAmapi vedanAnAmasahA dRushyante, sannihitabhayashokalobhamohamAnAraudrabhairavadviShTabIbhatsavikRutasa~gkathAsvapi ca pashupuruShamAMsashoNitAni cAvekShyaviShAdavaivarNyamUrcchonmAdabhramaprapatanAnAmanyatamamApnuvantyathavA maraNamiti||119||
One should also be examined in respect of psyche/mental strength(sattva). Sattva is known as mind, which controls the body functions by conjunction with the self. It is of three types according to strength- superior, medium and inferior. Accordingly, the persons are also (of three types) having superior, medium and inferior psyche.  
+
 
Amongst them, those having superior mental strength are, in fact, sattva sara (with sattva as essence) and have been described in context of sara. They, though possessing small stature body are seen unmoved even in severe affections (innate or exogenous) due to predominance of sattva quality.  
+
One should also be examined in respect of psyche/mental strength(''sattva''). ''Sattva'' is known as mind, which controls the body functions by conjunction with the self. It is of three types according to strength- superior, medium and inferior. Accordingly, the persons are also (of three types) having superior, medium and inferior psyche.  
 +
 
 +
Amongst them, those having superior mental strength are, in fact, ''sattva sara'' (with ''sattva'' as essence) and have been described in context of ''sara''. They, though possessing small stature body are seen unmoved even in severe affections (innate or exogenous) due to predominance of ''sattva'' quality.  
 +
 
 
Those having medium quality of psyche sustain themselves at the instance of other or entirely by others.  
 
Those having medium quality of psyche sustain themselves at the instance of other or entirely by others.  
 +
 
But those having inferior mind can sustain neither by themselves nor by others, although having big stature, they are unable to endure even mild pain, they are associated with fear, grief, greed, confusion and conceit; and even during fierce, frightening, disliked, disgusting and ugly narratives or on seeing the animal or human flesh or blood get afflicted with anxiety, abnormal complexion, fainting, insanity, giddiness or falling on the ground or even succumb to death.[119]
 
But those having inferior mind can sustain neither by themselves nor by others, although having big stature, they are unable to endure even mild pain, they are associated with fear, grief, greed, confusion and conceit; and even during fierce, frightening, disliked, disgusting and ugly narratives or on seeing the animal or human flesh or blood get afflicted with anxiety, abnormal complexion, fainting, insanity, giddiness or falling on the ground or even succumb to death.[119]