Changes

Line 1,379: Line 1,379:  
तत्रसाधारणलक्षणेष्वृतुषुवमनादीनांप्रवृत्तिर्विधीयते, निवृत्तिरितरेषु| साधारणलक्षणाहिमन्दशीतोष्णवर्षत्वात्सुखतमाश्चभवन्त्यविकल्पकाश्चशरीरौषधानाम्, इतरेपुनरत्यर्थशीतोष्णवर्षत्वाद्दुःखतमाश्च
 
तत्रसाधारणलक्षणेष्वृतुषुवमनादीनांप्रवृत्तिर्विधीयते, निवृत्तिरितरेषु| साधारणलक्षणाहिमन्दशीतोष्णवर्षत्वात्सुखतमाश्चभवन्त्यविकल्पकाश्चशरीरौषधानाम्, इतरेपुनरत्यर्थशीतोष्णवर्षत्वाद्दुःखतमाश्च
 
भवन्तिविकल्पकाश्चशरीरौषधानाम्||१२६||  
 
भवन्तिविकल्पकाश्चशरीरौषधानाम्||१२६||  
 +
 
tatra sādhāraṇalakṣaṇēṣvr̥tuṣu vamanādīnāṁ pravr̥ttirvidhīyatē, nivr̥ttiritarēṣu| sādhāraṇalakṣaṇā hi mandaśītōṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām, itarē punaratyarthaśītōṣṇavarṣatvādduḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām||126||  
 
tatra sādhāraṇalakṣaṇēṣvr̥tuṣu vamanādīnāṁ pravr̥ttirvidhīyatē, nivr̥ttiritarēṣu| sādhāraṇalakṣaṇā hi mandaśītōṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām, itarē punaratyarthaśītōṣṇavarṣatvādduḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām||126||  
 +
 
tatra sAdhAraNalakShaNeShvRutuShu vamanAdInAM pravRuttirvidhIyate, nivRuttiritareShu|  
 
tatra sAdhAraNalakShaNeShvRutuShu vamanAdInAM pravRuttirvidhIyate, nivRuttiritareShu|  
 
sAdhAraNalakShaNA hi mandashItoShNavarShatvAt sukhatamAshca bhavantyavikalpakAshcasharIrauShadhAnAm, itare punaratyarthashItoShNavarShatvAdduHkhatamAshca bhavanti vikalpakAshcasharIrauShadhAnAm||126||  
 
sAdhAraNalakShaNA hi mandashItoShNavarShatvAt sukhatamAshca bhavantyavikalpakAshcasharIrauShadhAnAm, itare punaratyarthashItoShNavarShatvAdduHkhatamAshca bhavanti vikalpakAshcasharIrauShadhAnAm||126||  
Purification therapies such as emesis etc. are applied in seasons having similar characters(as of physiological vitiation of dosha) and are stopped in other seasons. The seasons having similar characters are the most convenient ones and unharmful to body and drugs because of moderate cold, heat and rains, while others, due to excessive cold, heat and rains are inconvenient ones and harmful to body and the drugs.[126]
+
 
 +
Purification therapies such as emesis etc. are applied in seasons having similar characters(as of physiological vitiation of ''dosha'') and are stopped in other seasons. The seasons having similar characters are the most convenient ones and are not harmful to body and drugs because of moderate cold, heat and rains, while others, due to excessive cold, heat and rains are inconvenient ones and harmful to body and the drugs.[126]
 +
 
 
तत्रहेमन्तेह्यतिमात्रशीतोपहतत्वाच्छरीरमसुखोपपन्नंभवत्यतिशीतवाताध्मातमतिदारुणीभूतमवबद्धदोषंच, भेषजंपुनःसंशोधनार्थमुष्णस्वभावमतिशीतोपहतत्वान्मन्दवीर्यत्वमापद्यते, तस्मात्तयोःसंयोगेसंशोधनमयोगायोपपद्यतेशरीरमपिचवातोपद्रवाय| ग्रीष्मेपुनर्भृशोष्णोपहतत्वाच्छरीरमसुखोपपन्नंभवत्युष्णवातातपाध्मातमतिशिथिलमत्यर्थप्रविलीनदोषं, भेषजंपुनःसंशोधनार्थमुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते, तस्मात्तयोःसंयोगेसंशोधनमतियोगायोपपद्यतेशरीरमपिपिपासोपद्रवाय| वर्षासुतुमेघजलावततेगूढार्कचन्द्रतारेधाराकुलेवियतिभूमौपङ्कजलपटलसंवृतायामत्यर्थोपक्लिन्नशरीरेषुभूतेषुविहतस्वभावेषुचकेवलेष्वौषधग्रामेषुतोयतोयदानुगतमारुतसंसर्गाद्गुरुप्रवृत्तीनिवमनादीनिभवन्ति, गुरुसमुत्थानानिचशरीराणि| तस्माद्वमनादीनांनिवृत्तिर्विधीयतेवर्षान्तेष्वृतुषु  , नचेदात्ययिकंकर्म| आत्ययिकेपुनःकर्मणिकाममृतुंविकल्प्यकृत्रिमगुणोपधानेनयथर्तुगुणविपरीतेनभेषजंसंयोगसंस्कारप्रमाणविकल्पेनोपपाद्यप्रमाणवीर्यसमंकृत्वाततःप्रयोजयेदुत्तमेनयत्नेनावहितः||१२७||  
 
तत्रहेमन्तेह्यतिमात्रशीतोपहतत्वाच्छरीरमसुखोपपन्नंभवत्यतिशीतवाताध्मातमतिदारुणीभूतमवबद्धदोषंच, भेषजंपुनःसंशोधनार्थमुष्णस्वभावमतिशीतोपहतत्वान्मन्दवीर्यत्वमापद्यते, तस्मात्तयोःसंयोगेसंशोधनमयोगायोपपद्यतेशरीरमपिचवातोपद्रवाय| ग्रीष्मेपुनर्भृशोष्णोपहतत्वाच्छरीरमसुखोपपन्नंभवत्युष्णवातातपाध्मातमतिशिथिलमत्यर्थप्रविलीनदोषं, भेषजंपुनःसंशोधनार्थमुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते, तस्मात्तयोःसंयोगेसंशोधनमतियोगायोपपद्यतेशरीरमपिपिपासोपद्रवाय| वर्षासुतुमेघजलावततेगूढार्कचन्द्रतारेधाराकुलेवियतिभूमौपङ्कजलपटलसंवृतायामत्यर्थोपक्लिन्नशरीरेषुभूतेषुविहतस्वभावेषुचकेवलेष्वौषधग्रामेषुतोयतोयदानुगतमारुतसंसर्गाद्गुरुप्रवृत्तीनिवमनादीनिभवन्ति, गुरुसमुत्थानानिचशरीराणि| तस्माद्वमनादीनांनिवृत्तिर्विधीयतेवर्षान्तेष्वृतुषु  , नचेदात्ययिकंकर्म| आत्ययिकेपुनःकर्मणिकाममृतुंविकल्प्यकृत्रिमगुणोपधानेनयथर्तुगुणविपरीतेनभेषजंसंयोगसंस्कारप्रमाणविकल्पेनोपपाद्यप्रमाणवीर्यसमंकृत्वाततःप्रयोजयेदुत्तमेनयत्नेनावहितः||१२७||  
 +
 
tatra hēmantē hyatimātraśītōpahatatvāccharīramasukhōpapannaṁ bhavatyatiśītavātādhmātamatidāruṇībhūtamavabaddhadōṣaṁ ca, bhēṣajaṁ punaḥ saṁśōdhanārthamuṣṇasvabhāvamatiśītōpahatatvānmandavīryatvamāpadyatē, tasmāttayōḥ saṁyōgē saṁśōdhanamayōgāyōpapadyatē śarīramapi ca vātōpadravāya| grīṣmē punarbhr̥śōṣṇōpahatatvāccharīramasukhōpapannaṁ bhavatyuṣṇavātātapādhmātamatiśithilamatyarthapravilīnadōṣaṁ, bhēṣajaṁ punaḥ saṁśōdhanārthamuṣṇasvabhāvamuṣṇānugamanāttīkṣṇataratvamāpadyatē, tasmāttayōḥ saṁyōgē saṁśōdhanamatiyōgāyōpapadyatē śarīramapi pipāsōpadravāya| varṣāsu tu mēghajalāvatatē gūḍhārkacandratārē dhārākulē viyati bhūmau paṅkajalapaṭalasaṁvr̥tāyāmatyarthōpaklinnaśarīrēṣu bhūtēṣu vihatasvabhāvēṣu ca kēvalēṣvauṣadhagrāmēṣu tōyatōyadānugatamārutasaṁsargād gurupravr̥ttīni vamanādīni bhavanti, gurusamutthānāni ca śarīrāṇi| tasmādvamanādīnāṁ nivr̥ttirvidhīyatē varṣāntēṣvr̥tuṣu , na cēdātyayikaṁ karma| ātyayikē punaḥ karmaṇi kāmamr̥tuṁ vikalpya kr̥trimaguṇōpadhānēna yathartuguṇaviparītēna bhēṣajaṁ saṁyōgasaṁskārapramāṇavikalpēnōpapādya pramāṇavīryasamaṁ kr̥tvā tataḥ prayōjayēduttamēna yatnēnāvahitaḥ||127||  
 
tatra hēmantē hyatimātraśītōpahatatvāccharīramasukhōpapannaṁ bhavatyatiśītavātādhmātamatidāruṇībhūtamavabaddhadōṣaṁ ca, bhēṣajaṁ punaḥ saṁśōdhanārthamuṣṇasvabhāvamatiśītōpahatatvānmandavīryatvamāpadyatē, tasmāttayōḥ saṁyōgē saṁśōdhanamayōgāyōpapadyatē śarīramapi ca vātōpadravāya| grīṣmē punarbhr̥śōṣṇōpahatatvāccharīramasukhōpapannaṁ bhavatyuṣṇavātātapādhmātamatiśithilamatyarthapravilīnadōṣaṁ, bhēṣajaṁ punaḥ saṁśōdhanārthamuṣṇasvabhāvamuṣṇānugamanāttīkṣṇataratvamāpadyatē, tasmāttayōḥ saṁyōgē saṁśōdhanamatiyōgāyōpapadyatē śarīramapi pipāsōpadravāya| varṣāsu tu mēghajalāvatatē gūḍhārkacandratārē dhārākulē viyati bhūmau paṅkajalapaṭalasaṁvr̥tāyāmatyarthōpaklinnaśarīrēṣu bhūtēṣu vihatasvabhāvēṣu ca kēvalēṣvauṣadhagrāmēṣu tōyatōyadānugatamārutasaṁsargād gurupravr̥ttīni vamanādīni bhavanti, gurusamutthānāni ca śarīrāṇi| tasmādvamanādīnāṁ nivr̥ttirvidhīyatē varṣāntēṣvr̥tuṣu , na cēdātyayikaṁ karma| ātyayikē punaḥ karmaṇi kāmamr̥tuṁ vikalpya kr̥trimaguṇōpadhānēna yathartuguṇaviparītēna bhēṣajaṁ saṁyōgasaṁskārapramāṇavikalpēnōpapādya pramāṇavīryasamaṁ kr̥tvā tataḥ prayōjayēduttamēna yatnēnāvahitaḥ||127||  
 +
 
tatra hemante hyatimAtrashItopahatatvAccharIramasukhopapannaMbhavatyatishItavAtAdhmAtamatidAruNIbhUtamavabaddhadoShaM ca, bheShajaM punaHsaMshodhanArthamuShNasvabhAvamatishItopahatatvAnmandavIryatvamApadyate, tasmAttayoHsaMyoge saMshodhanamayogAyopapadyate sharIramapi ca vAtopadravAya|  
 
tatra hemante hyatimAtrashItopahatatvAccharIramasukhopapannaMbhavatyatishItavAtAdhmAtamatidAruNIbhUtamavabaddhadoShaM ca, bheShajaM punaHsaMshodhanArthamuShNasvabhAvamatishItopahatatvAnmandavIryatvamApadyate, tasmAttayoHsaMyoge saMshodhanamayogAyopapadyate sharIramapi ca vAtopadravAya|  
 
grIShme punarbhRushoShNopahatatvAccharIramasukhopapannaMbhavatyuShNavAtAtapAdhmAtamatishithilamatyarthapravilInadoShaM, bheShajaM punaHsaMshodhanArthamuShNasvabhAvamuShNAnugamanAttIkShNataratvamApadyate, tasmAttayoH saMyogesaMshodhanamatiyogAyopapadyate sharIramapi pipAsopadravAya|  
 
grIShme punarbhRushoShNopahatatvAccharIramasukhopapannaMbhavatyuShNavAtAtapAdhmAtamatishithilamatyarthapravilInadoShaM, bheShajaM punaHsaMshodhanArthamuShNasvabhAvamuShNAnugamanAttIkShNataratvamApadyate, tasmAttayoH saMyogesaMshodhanamatiyogAyopapadyate sharIramapi pipAsopadravAya|  
Line 1,390: Line 1,396:  
tasmAdvamanAdInAM nivRuttirvidhIyate varShAnteShvRutuShu [1] , na cedAtyayikaM karma|  
 
tasmAdvamanAdInAM nivRuttirvidhIyate varShAnteShvRutuShu [1] , na cedAtyayikaM karma|  
 
Atyayike punaH karmaNi kAmamRutuM vikalpya kRutrimaguNopadhAnena yathartuguNaviparItenabheShajaM saMyogasaMskArapramANavikalpenopapAdya pramANavIryasamaM kRutvA tataHprayojayeduttamena yatnenAvahitaH||127||  
 
Atyayike punaH karmaNi kAmamRutuM vikalpya kRutrimaguNopadhAnena yathartuguNaviparItenabheShajaM saMyogasaMskArapramANavikalpenopapAdya pramANavIryasamaM kRutvA tataHprayojayeduttamena yatnenAvahitaH||127||  
During hemanta (early winter) the body is affected by excessive cold and as such is distressed, exposed to excessively cold wind, is too much roughed and dry, and with doshas adhered; on the otherhand, the drugs admimistered for evauation are hot by nature which become mild in potency due to exposure to excessively cold wind. Hence in conjunction of both these, the evacuative therapy becomes ineffective and the body is inflicted with the vātika complication.
+
 
During summer season the body afflicted by excessive heat becomes distressed exposed to excessively hot winds too much lax and with excessively lignified doshas; the drugs, on the other hand, administered for evacuation being hot in nature become more intense because of exposure to heat; hence in conjuntion of both these, the evacuative therapy produces effects in excess and the body also gets complication like thirst etc.  
+
During ''hemanta'' (early winter) the body is affected by excessive cold and as such is distressed, exposed to excessively cold wind, is too much roughed and dry, and with ''doshas'' adhered; on the other hand, the drugs administered for evacuation are hot by nature which become mild in potency due to exposure to excessively cold wind. Hence in conjunction of both these, the evacuative therapy becomes ineffective and the body is inflicted with the ''vatika'' complication.
 +
 
 +
During summer season the body afflicted by excessive heat becomes distressed exposed to excessively hot winds too much lax and with excessively lignified ''doshas''; the drugs, on the other hand, administered for evacuation being hot in nature become more intense because of exposure to heat; hence in conjunction of both these, the evacuative therapy produces effects in excess and the body also gets complication like thirst etc.  
 +
 
 
During rainy season, when the sky is pervaded with cloud and water the sun, the moon and the stars are hidden and there are torrential rains. The earth is covered with mud and water; the body of living beings is moistened and the entire herbal wealth is damaged in nature, the evacuative measures become dull in action and the human bodies sluggish in recovery due to exposure to wind associated with moisture and clouds.  
 
During rainy season, when the sky is pervaded with cloud and water the sun, the moon and the stars are hidden and there are torrential rains. The earth is covered with mud and water; the body of living beings is moistened and the entire herbal wealth is damaged in nature, the evacuative measures become dull in action and the human bodies sluggish in recovery due to exposure to wind associated with moisture and clouds.  
Therefore, the measures like emesis etc. are stopped in the seasons ending with the rains (early winter, summer and rainy seasons) except in case of emergency. In emergency too, one should administer the therapy with great care after modifying the seasonal effects sufficiently by artificial means producing qualities contrary to the seasons and by making the measure appropriate in standard potency with variation in combination, processing and quantity. [127]  
+
 
 +
Therefore, the measures like emesis etc. are stopped in the seasons ending with the rains (early winter, summer and rainy seasons) except in case of emergency. In emergency too, one should administer the therapy with great care after modifying the seasonal effects sufficiently by artificial means producing qualities contrary to the seasons and by making the measure appropriate in standard potency with variation in combination, processing and quantity. [127]
    
==== Stage of disease ====
 
==== Stage of disease ====