Changes

Jump to navigation Jump to search
Line 1,412: Line 1,412:  
Pravritti ( inclination or action) is the initiation of the therapy which is characterised by the combination of physician, drug, patient and attendant in treatment. [129]
 
Pravritti ( inclination or action) is the initiation of the therapy which is characterised by the combination of physician, drug, patient and attendant in treatment. [129]
   −
==== Upaya (management) ====
+
==== ''Upaya'' (management) ====
    
उपायःपुनर्भिषगादीनांसौष्ठवमभिविधानंचसम्यक्| तस्यलक्षणं- भिषगादीनांयथोक्तगुणसम्पत्देशकालप्रमाणसात्म्यक्रियादिभिश्चसिद्धिकारणैःसम्यगुपपादितस्यौषधस्यावचारणमिति||१३०||
 
उपायःपुनर्भिषगादीनांसौष्ठवमभिविधानंचसम्यक्| तस्यलक्षणं- भिषगादीनांयथोक्तगुणसम्पत्देशकालप्रमाणसात्म्यक्रियादिभिश्चसिद्धिकारणैःसम्यगुपपादितस्यौषधस्यावचारणमिति||१३०||
 +
 
upāyaḥ punarbhiṣagādīnāṁ sauṣṭhavamabhividhānaṁ ca samyak| tasya lakṣaṇaṁ- bhiṣagādīnāṁ yathōktaguṇasampat dēśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti||130||  
 
upāyaḥ punarbhiṣagādīnāṁ sauṣṭhavamabhividhānaṁ ca samyak| tasya lakṣaṇaṁ- bhiṣagādīnāṁ yathōktaguṇasampat dēśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti||130||  
 +
 
upAyaH punarbhiShagAdInAM sauShThavamabhividhAnaM [1] ca samyak|  
 
upAyaH punarbhiShagAdInAM sauShThavamabhividhAnaM [1] ca samyak|  
 
tasya lakShaNaM- bhiShagAdInAM yathoktaguNasampat deshakAlapramANasAtmyakriyAdibhishcasiddhikAraNaiH samyagupapAditasyauShadhasyAvacAraNamiti||130||  
 
tasya lakShaNaM- bhiShagAdInAM yathoktaguNasampat deshakAlapramANasAtmyakriyAdibhishcasiddhikAraNaiH samyagupapAditasyauShadhasyAvacAraNamiti||130||  
Regarding upaya it is excellence of physician etc. and their proper arrangement which is characterized by the physician etc. endowed with their respective qualities and proper application of therapy along with the consideration of place, time, quantitative measurement, suitability, processing etc. which are the factors which when considered and administered with specific medicine leads to success.[130]
+
 
 +
Regarding ''upaya'' it is excellence of physician etc. and their proper arrangement which is characterized by the physician etc. endowed with their respective qualities and proper application of therapy along with the consideration of place, time, quantitative measurement, suitability, processing etc. which are the factors which when considered and administered with specific medicine leads to success.[130]
 +
 
 
एवमेतेदशपरीक्ष्यविशेषाःपृथक्पृथक्परीक्षितव्याभवन्ति||१३१||  
 
एवमेतेदशपरीक्ष्यविशेषाःपृथक्पृथक्परीक्षितव्याभवन्ति||१३१||  
 +
 
ēvamētē daśa parīkṣyaviśēṣāḥ pr̥thak pr̥thak parīkṣitavyā bhavanti||131||  
 
ēvamētē daśa parīkṣyaviśēṣāḥ pr̥thak pr̥thak parīkṣitavyā bhavanti||131||  
 +
 
evamete dasha parIkShyavisheShAH pRuthak pRuthak parIkShitavyA bhavanti||131||
 
evamete dasha parIkShyavisheShAH pRuthak pRuthak parIkShitavyA bhavanti||131||
 +
 
Thus these mentioned ten entities should be examined separately and sincerely.[131]
 
Thus these mentioned ten entities should be examined separately and sincerely.[131]
  

Navigation menu