Changes

Line 1,492: Line 1,492:  
That non-unctuous enema is of six types having single rasa as said by physician. Drugs possess mostly the combined rasa therefore grouping them in single group is not possible, hence the drugs included in madhura group mean those which are sweet, predominantly sweet, and sweet in vipaka or having effects similar to sweet drugs. This is same for other drugs also.[138]
 
That non-unctuous enema is of six types having single rasa as said by physician. Drugs possess mostly the combined rasa therefore grouping them in single group is not possible, hence the drugs included in madhura group mean those which are sweet, predominantly sweet, and sweet in vipaka or having effects similar to sweet drugs. This is same for other drugs also.[138]
   −
==== Madhura skandha( group of sweet drugs) ====
+
==== ''Madhura skandha'' (group of sweet drugs) ====
   −
तद्यथा- जीवकर्षभकौजीवन्तीवीरातामलकीकाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीशालपर्णीपृश्निपर्ण्यसनपर्णीमधुपर्णीमेदामहामेदाकर्कटशृङ्गीशृङ्गाटिकाछिन्नरुहाच्छत्राऽतिच्छत्राश्रावणीमहाश्रावणीसहदेवाविश्वदेवाशुक्लाक्षीरशुक्लाबलाऽतिबलाविदारीक्षीरविदारीक्षुद्रसहामहासहाऋष्यगन्धाऽश्वगन्धावृश्चीरःपुनर्नवाबृहतीकण्टकारिकोरुबूकोमोरटःश्वदंष्ट्रासंहर्षाशतावरीशतपुष्पामधूकपुष्पीयष्टीमधुमधूलिकामृद्वीकाखर्जूरंपरूषकमात्मगुप्तापुष्करबीजंकशेरुकंराजकशेरुकंराजादनंकतकंकाश्मर्यंशीतपाक्योदनपाकीतालखर्जूरमस्तकमिक्षुरिक्षुवालिकादर्भःकुशःकाशःशालिर्गुन्द्रेत्कटकःशरमूलंराजक्षवकःऋष्यप्रोक्ताद्वारदाभारद्वाजीवनत्रपुष्यभीरुपत्रीहंसपादीकाकनासिकाकुलिङ्गाक्षीक्षीरवल्लीकपोलवल्लीकपोतवल्लीसोमवल्लीगोपवल्लीमधुवल्लीचेति; एषामेवंविधानामन्येषांचमधुरवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनसुप्रक्षालितायांस्थाल्यांसमावाप्यपयसाऽर्धोदकेनाभ्यासिच्यसाधयेद्दर्व्यासततमवघट्टयन्;तदुपयुक्तभूयिष्ठेऽम्भसिगतरसेष्वौषधेषुपयसिचानुपदग्धेस्थालीमुपहृत्यसुपरिपूतंपयःसुखोष्णंघृततैलवसामज्जलवणफाणितोपहितंबस्तिंवातविकारिणेविधिज्ञोविधिवद्दद्यात्; शीतंतुमधुसर्पिर्भ्यामुपसंसृज्यपित्तविकारिणेविधिवद्दद्यात्| इतिमधुरस्कन्धः||१३९||
+
तद्यथा-  
tadyathā- jīvakarṣabhakau jīvantī vīrā tāmalakī kākōlī kṣīrakākōlī mudgaparṇī māṣaparṇī śālaparṇī pr̥śniparṇyasanaparṇī madhuparṇī mēdā mahāmēdā karkaṭaśr̥ṅgī śr̥ṅgāṭikā chinnaruhā cchatrā'ticchatrā śrāvaṇī mahāśrāvaṇī sahadēvā viśvadēvā śuklā kṣīraśuklā balā'tibalā vidārī kṣīravidārī kṣudrasahā mahāsahā r̥ṣyagandhā'śvagandhā vr̥ścīraḥ punarnavā br̥hatī kaṇṭakārikōrubūkō mōraṭaḥ śvadaṁṣṭrā saṁharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mr̥dvīkā kharjūraṁ parūṣakamātmaguptā puṣkarabījaṁ kaśērukaṁ rājakaśērukaṁ rājādanaṁ katakaṁ kāśmaryaṁ śītapākyōdanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālirgundrētkaṭakaḥ śaramūlaṁ rājakṣavakaḥ r̥ṣyaprōktā dvāradā bhāradvājī vanatrapuṣyabhīrupatrī haṁsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapōlavallī kapōtavallī sōmavallī gōpavallī madhuvallī cēti; ēṣāmēvaṁvidhānāmanyēṣāṁ ca madhuravargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā prakṣālya pānīyēna suprakṣālitāyāṁ sthālyāṁ samāvāpya payasā'rdhōdakēnābhyāsicya sādhayēddarvyā satatamavaghaṭṭayan; tadupayuktabhūyiṣṭhē'mbhasi gatarasēṣvauṣadhēṣu payasi cānupadagdhē sthālīmupahr̥tya suparipūtaṁ payaḥ sukhōṣṇaṁ ghr̥tatailavasāmajjalavaṇaphāṇitōpahitaṁ bastiṁ vātavikāriṇē vidhijñō vidhivaddadyāt; śītaṁ tu madhusarpirbhyāmupasaṁsr̥jya pittavikāriṇē vidhivaddadyāt| iti madhuraskandhaḥ||139||  
+
 
tadyathA- jIvakarShabhakau jIvantI vIrA tAmalakI kAkolI kShIrakAkolI mudgaparNI mAShaparNIshAlaparNI pRushniparNyasanaparNI [1] madhuparNI medA mahAmedA karkaTashRu~ggI shRu~ggATikAchinnaruhA cchatrA~aticchatrA shrAvaNI mahAshrAvaNI sahadevA vishvadevA shuklA kShIrashuklAbalA~atibalA vidArI kShIravidArI kShudrasahA mahAsahA RuShyagandhA~ashvagandhA vRushcIraHpunarnavA bRuhatI kaNTakArikorubUko moraTaH shvadaMShTrA saMharShA shatAvarI shatapuShpAmadhUkapuShpI yaShTImadhu madhUlikA mRudvIkA kharjUraM parUShakamAtmaguptA puShkarabIjaMkasherukaM rAjakasherukaM rAjAdanaM katakaM kAshmaryaM shItapAkyodanapAkItAlakharjUramastakamikShurikShuvAlikA darbhaH kushaH kAshaH shAlirgundretkaTakaH sharamUlaMrAjakShavakaH RuShyaproktA dvAradA bhAradvAjI vanatrapuShyabhIrupatrI haMsapAdI kAkanAsikAkuli~ggAkShI kShIravallI kapolavallI kapotavallI somavallI gopavallI madhuvallI ceti;eShAmevaMvidhAnAmanyeShAM ca madhuravargaparisa~gkhyAtAnAmauShadhadravyANAM chedyAnikhaNDashashchedayitvA bhedyAni cANusho bhedayitvA prakShAlya pAnIyena suprakShAlitAyAM sthAlyAMsamAvApya payasA~ardhodakenAbhyAsicya sAdhayeddarvyA satatamavaghaTTayan;tadupayuktabhUyiShThe~ambhasi gataraseShvauShadheShu payasi cAnupadagdhe sthAlImupahRutyasuparipUtaM [2] payaH sukhoShNaM ghRutatailavasAmajjalavaNaphANitopahitaM bastiM vAtavikAriNevidhij~jo vidhivaddadyAt; shItaM tu madhusarpirbhyAmupasaMsRujya pittavikAriNe vidhivaddadyAt|  
+
जीवकर्षभकौजीवन्तीवीरातामलकीकाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीशालपर्णीपृश्निपर्ण्यसनपर्णीमधुपर्णीमेदामहामेदाकर्कटशृङ्गीशृङ्गाटिकाछिन्नरुहाच्छत्राऽतिच्छत्राश्रावणीमहाश्रावणीसहदेवाविश्वदेवाशुक्लाक्षीरशुक्लाबलाऽतिबलाविदारीक्षीरविदारीक्षुद्रसहामहासहाऋष्यगन्धाऽश्वगन्धावृश्चीरःपुनर्नवाबृहतीकण्टकारिकोरुबूकोमोरटःश्वदंष्ट्रासंहर्षाशतावरीशतपुष्पामधूकपुष्पीयष्टीमधुमधूलिकामृद्वीकाखर्जूरंपरूषकमात्मगुप्तापुष्करबीजंकशेरुकंराजकशेरुकंराजादनंकतकंकाश्मर्यंशीतपाक्योदनपाकीतालखर्जूरमस्तकमिक्षुरिक्षुवालिकादर्भःकुशःकाशःशालिर्गुन्द्रेत्कटकःशरमूलंराजक्षवकःऋष्यप्रोक्ताद्वारदाभारद्वाजीवनत्रपुष्यभीरुपत्रीहंसपादीकाकनासिकाकुलिङ्गाक्षीक्षीरवल्लीकपोलवल्लीकपोतवल्लीसोमवल्लीगोपवल्लीमधुवल्लीचेति; एषामेवंविधानामन्येषांचमधुरवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनसुप्रक्षालितायांस्थाल्यांसमावाप्यपयसाऽर्धोदकेनाभ्यासिच्यसाधयेद्दर्व्यासततमवघट्टयन्;तदुपयुक्तभूयिष्ठेऽम्भसिगतरसेष्वौषधेषुपयसिचानुपदग्धेस्थालीमुपहृत्यसुपरिपूतंपयःसुखोष्णंघृततैलवसामज्जलवणफाणितोपहितंबस्तिंवातविकारिणेविधिज्ञोविधिवद्दद्यात्; शीतंतुमधुसर्पिर्भ्यामुपसंसृज्यपित्तविकारिणेविधिवद्दद्यात्| इतिमधुरस्कन्धः||१३९||
 +
 
 +
tadyathā-  
 +
 
 +
jīvakarṣabhakau jīvantī vīrā tāmalakī kākōlī kṣīrakākōlī mudgaparṇī māṣaparṇī śālaparṇī pr̥śniparṇyasanaparṇī madhuparṇī mēdā mahāmēdā karkaṭaśr̥ṅgī śr̥ṅgāṭikā chinnaruhā cchatrā'ticchatrā śrāvaṇī mahāśrāvaṇī sahadēvā viśvadēvā śuklā kṣīraśuklā balā'tibalā vidārī kṣīravidārī kṣudrasahā mahāsahā r̥ṣyagandhā'śvagandhā vr̥ścīraḥ punarnavā br̥hatī kaṇṭakārikōrubūkō mōraṭaḥ śvadaṁṣṭrā saṁharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mr̥dvīkā kharjūraṁ parūṣakamātmaguptā puṣkarabījaṁ kaśērukaṁ rājakaśērukaṁ rājādanaṁ katakaṁ kāśmaryaṁ śītapākyōdanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālirgundrētkaṭakaḥ śaramūlaṁ rājakṣavakaḥ r̥ṣyaprōktā dvāradā bhāradvājī vanatrapuṣyabhīrupatrī haṁsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapōlavallī kapōtavallī sōmavallī gōpavallī madhuvallī cēti; ēṣāmēvaṁvidhānāmanyēṣāṁ ca madhuravargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā prakṣālya pānīyēna suprakṣālitāyāṁ sthālyāṁ samāvāpya payasā'rdhōdakēnābhyāsicya sādhayēddarvyā satatamavaghaṭṭayan; tadupayuktabhūyiṣṭhē'mbhasi gatarasēṣvauṣadhēṣu payasi cānupadagdhē sthālīmupahr̥tya suparipūtaṁ payaḥ sukhōṣṇaṁ ghr̥tatailavasāmajjalavaṇaphāṇitōpahitaṁ bastiṁ vātavikāriṇē vidhijñō vidhivaddadyāt; śītaṁ tu madhusarpirbhyāmupasaṁsr̥jya pittavikāriṇē vidhivaddadyāt| iti madhuraskandhaḥ||139||  
 +
 
 +
tadyathA-  
 +
 
 +
jIvakarShabhakau jIvantI vIrA tAmalakI kAkolI kShIrakAkolI mudgaparNI mAShaparNIshAlaparNI pRushniparNyasanaparNI [1] madhuparNI medA mahAmedA karkaTashRu~ggI shRu~ggATikAchinnaruhA cchatrA~aticchatrA shrAvaNI mahAshrAvaNI sahadevA vishvadevA shuklA kShIrashuklAbalA~atibalA vidArI kShIravidArI kShudrasahA mahAsahA RuShyagandhA~ashvagandhA vRushcIraHpunarnavA bRuhatI kaNTakArikorubUko moraTaH shvadaMShTrA saMharShA shatAvarI shatapuShpAmadhUkapuShpI yaShTImadhu madhUlikA mRudvIkA kharjUraM parUShakamAtmaguptA puShkarabIjaMkasherukaM rAjakasherukaM rAjAdanaM katakaM kAshmaryaM shItapAkyodanapAkItAlakharjUramastakamikShurikShuvAlikA darbhaH kushaH kAshaH shAlirgundretkaTakaH sharamUlaMrAjakShavakaH RuShyaproktA dvAradA bhAradvAjI vanatrapuShyabhIrupatrI haMsapAdI kAkanAsikAkuli~ggAkShI kShIravallI kapolavallI kapotavallI somavallI gopavallI madhuvallI ceti;eShAmevaMvidhAnAmanyeShAM ca madhuravargaparisa~gkhyAtAnAmauShadhadravyANAM chedyAnikhaNDashashchedayitvA bhedyAni cANusho bhedayitvA prakShAlya pAnIyena suprakShAlitAyAM sthAlyAMsamAvApya payasA~ardhodakenAbhyAsicya sAdhayeddarvyA satatamavaghaTTayan;tadupayuktabhUyiShThe~ambhasi gataraseShvauShadheShu payasi cAnupadagdhe sthAlImupahRutyasuparipUtaM [2] payaH sukhoShNaM ghRutatailavasAmajjalavaNaphANitopahitaM bastiM vAtavikAriNevidhij~jo vidhivaddadyAt; shItaM tu madhusarpirbhyAmupasaMsRujya pittavikAriNe vidhivaddadyAt|  
 
iti madhuraskandhaH||139||
 
iti madhuraskandhaH||139||
The drugs mentioned in sweet group (madhura skandha) are jivaka, rushabhaka, jivanti, vira, amalaki, kakoli, kshirakakoli, mudgaparni, mashaparṇi, shalaparni, prushniparni, mashaparni, shalaparni, meda, mahameda, karkatashringi, shringataka, chinnaruha, cchatra, aticchatra, shravani, mahashravavani, sahadeva, vishvadeva, shukla, kshirashukla, bala, atibala, vidari, kshiravidari, kshudrasaha, mahasaha, rishyagandha, ashvagandha, vrishchira, punarnava, brihati, kantakari, korubuka, moraṭa, shwadamshtra, samharsha, shatavari, shaatapushpa, madhukapushpi, yashtimadhu, madhulika, mrudvika, kharjura, parushaka, atmagupta, pushkarabija, kasheruka, rajakasheruka, rajadana, kataka, kashmarya, shita, pakya, danapaki tala, kharjura, mastakam, ikshu, ikshuvalika, darbha, kusha, kasha, shali, gundrrtkataka, shaaramula, rajakshavaka, rushyaprokta, dvarada, bharadvaj, vanatrapushya, bhirupatri hamsapadi, kakanasa, kulinga, kshiravalli, kapolavalli, kapotavalli, somavalli and gopavalli. These and such other drugs of sweet group should be taken. After cutting and breaking them into small pieces and washing with water properly, should be kept in a vessel. Adding to it milk diluted with half water should be cooked stirring till its major portion of water is absorbed, drugs are extracted and milk is not charred. The vessel should be brouught down and the milk should be taken out of it and filtered well. This lukewarm milk added with ghee, oil, fat, marrow, salt and phanita should be used properly for enema by expert in vatika disorders. In paittika disorders, the same should be given cold and combined with honey and ghee. Thus, ends the sweet group of drugs. [139]
+
 
 +
The drugs mentioned in sweet group (''madhura skandha'') are ''jivaka, rushabhaka, jivanti, vira, amalaki, kakoli, kshirakakoli, mudgaparni, mashaparṇi, shalaparni, prushniparni, mashaparni, shalaparni, meda, mahameda, karkatashringi, shringataka, chinnaruha, cchatra, aticchatra, shravani, mahashravavani, sahadeva, vishvadeva, shukla, kshirashukla, bala, atibala, vidari, kshiravidari, kshudrasaha, mahasaha, rishyagandha, ashvagandha, vrishchira, punarnava, brihati, kantakari, korubuka, moraṭa, shwadamshtra, samharsha, shatavari, shaatapushpa, madhukapushpi, yashtimadhu, madhulika, mrudvika, kharjura, parushaka, atmagupta, pushkarabija, kasheruka, rajakasheruka, rajadana, kataka, kashmarya, shita, pakya, danapaki tala, kharjura, mastakam, ikshu, ikshuvalika, darbha, kusha, kasha, shali, gundrrtkataka, shaaramula, rajakshavaka, rushyaprokta, dvarada, bharadvaj, vanatrapushya, bhirupatri hamsapadi, kakanasa, kulinga, kshiravalli, kapolavalli, kapotavalli, somavalli'' and ''gopavalli''. These and such other drugs of sweet group should be taken. After cutting and breaking them into small pieces and washing with water properly, should be kept in a vessel. Adding to it milk diluted with half water should be cooked stirring till its major portion of water is absorbed, drugs are extracted and milk is not charred. The vessel should be brought down and the milk should be taken out of it and filtered well. This lukewarm milk added with ghee, oil, fat, marrow, salt and ''phanita'' should be used properly for enema by expert in ''vatika'' disorders. In ''paittika'' disorders, the same should be given cold and combined with honey and ghee. Thus, ends the sweet group of drugs. [139]
    
==== ''Amla skandha'' (group of sour drugs) ====
 
==== ''Amla skandha'' (group of sour drugs) ====