Changes

Line 1,607: Line 1,607:  
==== Summary of chapter ====
 
==== Summary of chapter ====
   −
तत्रश्लोकाः-
+
तत्रश्लोकाः
 +
 
 
लक्षणाचार्यशिष्याणांपरीक्षाकारणंचयत्| अध्येयाध्यापनविधीसम्भाषाविधिरेवच||१५२||  
 
लक्षणाचार्यशिष्याणांपरीक्षाकारणंचयत्| अध्येयाध्यापनविधीसम्भाषाविधिरेवच||१५२||  
षड्भिरूनानिपञ्चाशद्वादमार्गपदानिच| पदानिदशचान्यानिकारणादीनितत्त्वतः||१५३||  
+
 
 +
षड्भिरूनानिपञ्चाशद्वादमार्गपदानिच| पदानिदशचान्यानिकारणादीनितत्त्वतः||१५३||
 +
 
सम्प्रश्नश्चपरीक्षादेर्नवकोवमनादिषु| भिषग्जितीयेरोगाणांविमानेसम्प्रकाशितः||१५४||  
 
सम्प्रश्नश्चपरीक्षादेर्नवकोवमनादिषु| भिषग्जितीयेरोगाणांविमानेसम्प्रकाशितः||१५४||  
 +
 
tatra ślōkāḥ-  
 
tatra ślōkāḥ-  
 +
 
lakṣaṇācāryaśiṣyāṇāṁ parīkṣā kāraṇaṁ ca yat|  
 
lakṣaṇācāryaśiṣyāṇāṁ parīkṣā kāraṇaṁ ca yat|  
 
adhyēyādhyāpanavidhī sambhāṣāvidhirēva ca||152||  
 
adhyēyādhyāpanavidhī sambhāṣāvidhirēva ca||152||  
 +
 
ṣaḍbhirūnāni pañcāśadvādamārgapadāni ca|  
 
ṣaḍbhirūnāni pañcāśadvādamārgapadāni ca|  
 
padāni daśa cānyāni kāraṇādīni tattvataḥ||153||  
 
padāni daśa cānyāni kāraṇādīni tattvataḥ||153||  
 +
 
sampraśnaśca parīkṣādērnavakō vamanādiṣu|  
 
sampraśnaśca parīkṣādērnavakō vamanādiṣu|  
 
bhiṣagjitīyē rōgāṇāṁ vimānē samprakāśitaḥ||154||  
 
bhiṣagjitīyē rōgāṇāṁ vimānē samprakāśitaḥ||154||  
 +
 
tatra shlokAH-  
 
tatra shlokAH-  
 +
 
lakShaNAcAryashiShyANAM parIkShA kAraNaM ca yat|  
 
lakShaNAcAryashiShyANAM parIkShA kAraNaM ca yat|  
 
adhyeyAdhyApanavidhI sambhAShAvidhireva ca||152||  
 
adhyeyAdhyApanavidhI sambhAShAvidhireva ca||152||  
 +
 
ShaDbhirUnAni pa~jcAshadvAdamArgapadAni ca|  
 
ShaDbhirUnAni pa~jcAshadvAdamArgapadAni ca|  
 
padAni dasha cAnyAni kAraNAdIni tattvataH||153||  
 
padAni dasha cAnyAni kAraNAdIni tattvataH||153||  
 +
 
samprashnashca parIkShAdernavako vamanAdiShu|  
 
samprashnashca parIkShAdernavako vamanAdiShu|  
 
bhiShagjitIye rogANAM vimAne samprakAshitaH||154||  
 
bhiShagjitIye rogANAM vimAne samprakAshitaH||154||  
 +
 
Summing the chapter regarding specific features of discussion of therapeutics of diseases, it has been mentioned that – examination of treatise, preceptor and disciple with reasons, method of study and teaching, method of discussion, forty four terms related to the course of discussion, ten other terms with application, nine questions related to examination etc. in emesis etc. has been described in the chapter. [152-154]         
 
Summing the chapter regarding specific features of discussion of therapeutics of diseases, it has been mentioned that – examination of treatise, preceptor and disciple with reasons, method of study and teaching, method of discussion, forty four terms related to the course of discussion, ten other terms with application, nine questions related to examination etc. in emesis etc. has been described in the chapter. [152-154]         
 +
 
बहुविधमिदमुक्तमर्थजातंबहुविधवाक्यविचित्रमर्थकान्तम्| बहुविधशुभशब्दसन्धियुक्तंबहुविधवादनिसूदनंपरेषाम्||१५५||  
 
बहुविधमिदमुक्तमर्थजातंबहुविधवाक्यविचित्रमर्थकान्तम्| बहुविधशुभशब्दसन्धियुक्तंबहुविधवादनिसूदनंपरेषाम्||१५५||  
 +
 
इमांमतिंबहुविधहेतुसंश्रयांविजज्ञिवान्परमतवादसूदनीम्| नसज्जतेपरवचनावमर्दनैर्नशक्यतेपरवचनैश्चमर्दितुम्||१५६||  
 
इमांमतिंबहुविधहेतुसंश्रयांविजज्ञिवान्परमतवादसूदनीम्| नसज्जतेपरवचनावमर्दनैर्नशक्यतेपरवचनैश्चमर्दितुम्||१५६||  
 +
 
दोषादीनांतुभावानांसर्वेषामेवहेतुमत्| मानात्सम्यग्विमानानिनिरुक्तानिविभागशः||१५७||  
 
दोषादीनांतुभावानांसर्वेषामेवहेतुमत्| मानात्सम्यग्विमानानिनिरुक्तानिविभागशः||१५७||  
 +
 
bahuvidhamidamuktamarthajātaṁ bahuvidhavākyavicitramarthakāntam|  
 
bahuvidhamidamuktamarthajātaṁ bahuvidhavākyavicitramarthakāntam|  
 
bahuvidhaśubhaśabdasandhiyuktaṁ bahuvidhavādanisūdanaṁ parēṣām||155||  
 
bahuvidhaśubhaśabdasandhiyuktaṁ bahuvidhavādanisūdanaṁ parēṣām||155||  
 +
 
imāṁ matiṁ bahuvidhahētusaṁśrayāṁ vijajñivān paramatavādasūdanīm|  
 
imāṁ matiṁ bahuvidhahētusaṁśrayāṁ vijajñivān paramatavādasūdanīm|  
 
na [1] sajjatē paravacanāvamardanairna śakyatē paravacanaiśca marditum||156||  
 
na [1] sajjatē paravacanāvamardanairna śakyatē paravacanaiśca marditum||156||  
 +
 
dōṣādīnāṁ tu bhāvānāṁ sarvēṣāmēva hētumat|  
 
dōṣādīnāṁ tu bhāvānāṁ sarvēṣāmēva hētumat|  
 
mānāt samyagvimānāni niruktāni vibhāgaśaḥ||157||  
 
mānāt samyagvimānāni niruktāni vibhāgaśaḥ||157||  
 +
 
bahuvidhamidamuktamarthajAtaM bahuvidhavAkyavicitramarthakAntam|  
 
bahuvidhamidamuktamarthajAtaM bahuvidhavAkyavicitramarthakAntam|  
 
bahuvidhashubhashabdasandhiyuktaM bahuvidhavAdanisUdanaM pareShAm||155||  
 
bahuvidhashubhashabdasandhiyuktaM bahuvidhavAdanisUdanaM pareShAm||155||  
 +
 
imAM matiM bahuvidhahetusaMshrayAM vijaj~jivAn paramatavAdasUdanIm|  
 
imAM matiM bahuvidhahetusaMshrayAM vijaj~jivAn paramatavAdasUdanIm|  
 
na [1] sajjate paravacanAvamardanairna shakyate paravacanaishca marditum||156||  
 
na [1] sajjate paravacanAvamardanairna shakyate paravacanaishca marditum||156||  
 +
 
doShAdInAM tu bhAvAnAM sarveShAmeva hetumat|  
 
doShAdInAM tu bhAvAnAM sarveShAmeva hetumat|  
 
mAnAt samyagvimAnAni niruktAni vibhAgashaH||157||  
 
mAnAt samyagvimAnAni niruktAni vibhAgashaH||157||  
 +
 
This chapter containing various ideas, variegated with various sentences, pleasing with meanings, possessed with various auspicious words and their unions and capable of defeating opponents in various debates, it has been said; one who has acquired this knowledge based on various reasons and refuting the opponent’s view in debates does not get fastened by the pressure of opponents arguments nor does he get subdued by their arguments.
 
This chapter containing various ideas, variegated with various sentences, pleasing with meanings, possessed with various auspicious words and their unions and capable of defeating opponents in various debates, it has been said; one who has acquired this knowledge based on various reasons and refuting the opponent’s view in debates does not get fastened by the pressure of opponents arguments nor does he get subdued by their arguments.
Etymologically vimana is termed because of providing proper and correct knowledge of the specific features of entities like dosha etc. with reasoning and classification. [155-157]
+
 
 +
Etymologically ''vimana'' is termed because of providing proper and correct knowledge of the specific features of entities like ''dosha'' etc. with reasoning and classification. [155-157]
 +
 
 
इत्यग्निवेशकृतेतन्त्रेचरकप्रतिसंस्कृतेविमानस्थाने
 
इत्यग्निवेशकृतेतन्त्रेचरकप्रतिसंस्कृतेविमानस्थाने
 
रोगभिषग्जितीयविमानंनामाष्टमोऽध्यायः||८||  
 
रोगभिषग्जितीयविमानंनामाष्टमोऽध्यायः||८||  
 +
 
(अग्निवेशकृतेतन्त्रेचरकप्रतिसंस्कृते| अनेनावधिनास्थानंविमानानांसमर्थितम्|)|  
 
(अग्निवेशकृतेतन्त्रेचरकप्रतिसंस्कृते| अनेनावधिनास्थानंविमानानांसमर्थितम्|)|  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē vimānasthānē  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē vimānasthānē  
 
rōgabhiṣagjitīyavimānaṁ nāmāṣṭamō'dhyāyaḥ||8||  
 
rōgabhiṣagjitīyavimānaṁ nāmāṣṭamō'dhyāyaḥ||8||  
 +
 
(agnivēśakr̥tē tantrē carakapratisaṁskr̥tē|  
 
(agnivēśakr̥tē tantrē carakapratisaṁskr̥tē|  
 
anēnāvadhinā sthānaṁ vimānānāṁ samarthitam|)|  
 
anēnāvadhinā sthānaṁ vimānānāṁ samarthitam|)|  
 
ityagniveshakRute tantre carakapratisaMskRute vimAnasthAne  
 
ityagniveshakRute tantre carakapratisaMskRute vimAnasthAne  
 
rogabhiShagjitIyavimAnaM nAmAShTamo~adhyAyaH||8||  
 
rogabhiShagjitIyavimAnaM nAmAShTamo~adhyAyaH||8||  
 +
 
(agniveshakRute tantre carakapratisaMskRute|  
 
(agniveshakRute tantre carakapratisaMskRute|  
 
anenAvadhinA sthAnaM vimAnAnAM samarthitam|)|  
 
anenAvadhinA sthAnaM vimAnAnAM samarthitam|)|  
Thus, gets end of eighth chapter on specific features of therapeutics of diseases in vimana sthana in the treatise composed by Agnivesha and redacted by Charaka. With this vimana sthana (section on specific features) also comes to an end.
+
 
 +
Thus, gets end of eighth chapter on specific features of therapeutics of diseases in [[Vimana Sthana]] in the treatise composed by Agnivesha and redacted by Charaka. With this, [[Vimana Sthana]] (section on specific features) also comes to an end.
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===