Changes

Line 674: Line 674:  
Vyavasaya is resolution or firm decision, such as- this disease is certainly vataja and this is the medicament for this.[47]
 
Vyavasaya is resolution or firm decision, such as- this disease is certainly vataja and this is the medicament for this.[47]
   −
27. Arthaprapti ( attainement of meaning):
+
===== 27. Arthaprapti ( attainement of meaning) =====
 +
 
 
अथार्थप्राप्तिः- अर्थप्राप्तिर्नामयत्रैकेनार्थेनोक्तेनापरस्यार्थस्यानुक्तस्यापिसिद्धिः; यथा- नायंसन्तर्पणसाध्योव्याधिरित्युक्तेभवत्यर्थप्राप्तिः- अपतर्पणसाध्योऽयमिति, नानेनदिवाभोक्तव्यमित्युक्तेभवत्यर्थप्राप्तिः- निशिभोक्तव्यमिति||४८||  
 
अथार्थप्राप्तिः- अर्थप्राप्तिर्नामयत्रैकेनार्थेनोक्तेनापरस्यार्थस्यानुक्तस्यापिसिद्धिः; यथा- नायंसन्तर्पणसाध्योव्याधिरित्युक्तेभवत्यर्थप्राप्तिः- अपतर्पणसाध्योऽयमिति, नानेनदिवाभोक्तव्यमित्युक्तेभवत्यर्थप्राप्तिः- निशिभोक्तव्यमिति||४८||  
 +
 
athārthaprāptiḥ- arthaprāptirnāma yatraikēnārthēnōktēnāparasyārthasyānuktasyāpi siddhiḥ; yathā- nāyaṁ santarpaṇasādhyō vyādhirityuktē bhavatyarthaprāptiḥ- apatarpaṇasādhyō'yamiti, nānēna divā bhōktavyamityuktē bhavatyarthaprāptiḥ- niśi bhōktavyamiti||48||  
 
athārthaprāptiḥ- arthaprāptirnāma yatraikēnārthēnōktēnāparasyārthasyānuktasyāpi siddhiḥ; yathā- nāyaṁ santarpaṇasādhyō vyādhirityuktē bhavatyarthaprāptiḥ- apatarpaṇasādhyō'yamiti, nānēna divā bhōktavyamityuktē bhavatyarthaprāptiḥ- niśi bhōktavyamiti||48||  
 +
 
athArthaprAptiH- arthaprAptirnAma yatraikenArthenoktenAparasyArthasyAnuktasyApi siddhiH; yathA-nAyaM santarpaNasAdhyo vyAdhirityukte bhavatyarthaprAptiH- apatarpaNasAdhyo~ayamiti, nAnena divAbhoktavyamityukte bhavatyarthaprAptiH- nishi bhoktavyamiti||48||
 
athArthaprAptiH- arthaprAptirnAma yatraikenArthenoktenAparasyArthasyAnuktasyApi siddhiH; yathA-nAyaM santarpaNasAdhyo vyAdhirityukte bhavatyarthaprAptiH- apatarpaNasAdhyo~ayamiti, nAnena divAbhoktavyamityukte bhavatyarthaprAptiH- nishi bhoktavyamiti||48||
 +
 
Arthaprapti is that where another unsaid idea is conveyed by the said one, such as when one says that the disease is not to be managed with saturating therapy it implies that it is to be managed with desaturating therapy. He should not eat during day, implies that he should eat during night. [48]
 
Arthaprapti is that where another unsaid idea is conveyed by the said one, such as when one says that the disease is not to be managed with saturating therapy it implies that it is to be managed with desaturating therapy. He should not eat during day, implies that he should eat during night. [48]
 +
 
28. Sambhava (source):
 
28. Sambhava (source):
 
अथसम्भवः- योयतःसम्भवतिसतस्यसम्भवः; यथा- षड्धातवोगर्भस्य, व्याधेरहितं, हितमारोग्यस्येति||४९||  
 
अथसम्भवः- योयतःसम्भवतिसतस्यसम्भवः; यथा- षड्धातवोगर्भस्य, व्याधेरहितं, हितमारोग्यस्येति||४९||