Changes

Line 272: Line 272:  
श्रेयस्करैर्गुणैःशिष्यमात्मानंचयुनक्ति| इत्यध्यापनविधिरुक्तः||१४||  
 
श्रेयस्करैर्गुणैःशिष्यमात्मानंचयुनक्ति| इत्यध्यापनविधिरुक्तः||१४||  
   −
na caiva hyasti sutaramāyurvēdasya pāraṁ, tasmādapramattaḥ śaśvadabhiyōgamasmin gacchēt, ētacca  kāryam, ēvambhūyaśca vr̥ttasauṣṭhavamanasūyatā parēbhyō'pyāgamayitavyaṁ, kr̥tsnō hi lōkō buddhimatāmācāryaḥ śatruścābuddhimatām, ataścābhisamīkṣya buddhimatā'mitrasyāpi dhanyaṁ yaśasyamāyuṣyaṁ pauṣṭikaṁ laukyamabhyupadiśatō  vacaḥ śrōtavyamanuvidhātavyaṁ cēti| ataḥ paramidaṁ brūyāt- dēvatāgnidvijaguruvr̥ddhasiddhācāryēṣu tē nityaṁ samyagvartitavyaṁ, tēṣutēsamyagvartamānasyāyamagniḥsarvagandharasaratnabījāniyathēritāścadēvatāḥśivāyasyuḥ,atō'nyathāvartamānasyāśivāyēti|ēvaṁbruvaticācāryēśiṣyaḥ‘tathā’itibrūyāt|yathōpadēśaṁcakurvannadhyāpyaḥ,atō'nyathātvanadhyāpyaḥ|adhyāpyamadhyāpayanhyācāryōyathōktaiścādhyāpanaphalairyōgamāpnōtyanyaiścānuktaiḥśrēyaskarairguṇaiḥ śiṣyamātmānaṁ ca yunakti| ityadhyāpanavidhiruktaḥ||14||  
+
na caiva hyasti sutaramāyurvēdasya pāraṁ, tasmādapramattaḥ śaśvadabhiyōgamasmin gacchēt, ētacca  kāryam, ēvambhūyaśca vr̥ttasauṣṭhavamanasūyatā parēbhyō'pyāgamayitavyaṁ, kr̥tsnō hi lōkō buddhimatāmācāryaḥ śatruścābuddhimatām, ataścābhisamīkṣya buddhimatā'mitrasyāpi dhanyaṁ yaśasyamāyuṣyaṁ pauṣṭikaṁ laukyamabhyupadiśatō  vacaḥ śrōtavyamanuvidhātavyaṁ cēti| ataḥ paramidaṁ brūyāt- dēvatāgnidvijaguruvr̥ddhasiddhācāryēṣu tē nityaṁ samyagvartitavyaṁ, tēṣutēsamyagvartamānasyāyamagniḥsarvagandharasaratnabījāniyathēritāśca
 +
dēvatāḥśivāyasyuḥ,atō'nyathāvartamānasyāśivāyēti|ēvaṁbruvaticācāryēśiṣyaḥ‘tathā’itibrūyāt|
 +
yathōpadēśaṁcakurvannadhyāpyaḥ,atō'nyathātvanadhyāpyaḥ|
 +
adhyāpyamadhyāpayanhyācāryōyathōktaiścādhyāpanaphalairyōgamāpnōtyanyaiścānuktaiḥśrēyaskarairguṇaiḥ śiṣyamātmānaṁ ca yunakti| ityadhyāpanavidhiruktaḥ||14||  
    
na caiva hyasti sutaramAyurvedasya pAraM, tasmAdapramattaH shashvadabhiyogamasmin gacchet,etacca [1] kAryam, evambhUyashca vRuttasauShThavamanasUyatA parebhyo~apyAgamayitavyaM,kRutsno hi loko buddhimatAmAcAryaH shatrushcAbuddhimatAm, atashcAbhisamIkShyabuddhimatA~amitrasyApi dhanyaM yashasyamAyuShyaM pauShTikaM laukyamabhyupadishato [2] vacaHshrotavyamanuvidhAtavyaM ceti|  
 
na caiva hyasti sutaramAyurvedasya pAraM, tasmAdapramattaH shashvadabhiyogamasmin gacchet,etacca [1] kAryam, evambhUyashca vRuttasauShThavamanasUyatA parebhyo~apyAgamayitavyaM,kRutsno hi loko buddhimatAmAcAryaH shatrushcAbuddhimatAm, atashcAbhisamIkShyabuddhimatA~amitrasyApi dhanyaM yashasyamAyuShyaM pauShTikaM laukyamabhyupadishato [2] vacaHshrotavyamanuvidhAtavyaM ceti|