Changes

Jump to navigation Jump to search
173 bytes added ,  11:23, 1 November 2018
Line 2,511: Line 2,511:  
Now I shall deliberate upon the fourth quarter (''pada'') in the chapter on ''rasayana'' dealing with the uplift of the science of life. As propounded by Lord Atreya. [1-2]
 
Now I shall deliberate upon the fourth quarter (''pada'') in the chapter on ''rasayana'' dealing with the uplift of the science of life. As propounded by Lord Atreya. [1-2]
   −
ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः| ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिशिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः||३||
+
ऋषयः खलु कदाचिच्छालीना यायावराश्च ग्राम्यौषध्याहाराः सन्तः साम्पन्निका मन्दचेष्टा नातिकल्याश्च प्रायेण बभूवुः|  
 +
ते सर्वासामितिकर्तव्यतानामसमर्थाः सन्तो ग्राम्यवासकृतमात्मदोषं मत्वा पूर्वनिवासमपगतग्राम्यदोषं शिवं पुण्यमुदारं मेध्यमगम्यमसुकृतिभिर्गङ्गाप्रभवममरगन्धर्वकिन्नरानुचरितमनेकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्षिशिद्धचारणानुचरितं दिव्यतीर्थौषधिप्रभवमतिशरण्यं हिमवन्तममराधिपतिगुप्तं जग्मुर्भृग्वङ्गिरोऽत्रिवसिष्ठकश्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो महर्षयः||३||
    
r̥ṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandacēṣṭā nātikalyāśca prāyēṇa babhūvuḥ| tē sarvāsāmitikartavyatānāmasamarthāḥ santō grāmyavāsakr̥tamātmadōṣaṁ matvā pūrvanivāsamapagatagrāmyadōṣaṁ śivaṁ puṇyamudāraṁ mēdhyamagamyamasukr̥tibhirgaṅgāprabhavamamaragandharvakinnarānucaritamanēkaratnanicayamacintyādbhutaprabhāvaṁ brahmarṣiśiddhacāraṇānucaritaṁ divyatīrthauṣadhiprabhavamatiśaraṇyaṁ himavantamamarādhipatiguptaṁ jagmurbhr̥gu, aṅgira, atri, vasiṣṭha, kaśyapa, Agastya, pulastya, Vāmadēva, Asita, Gautamaprabhr̥tayō maharṣayaḥ||3||
 
r̥ṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandacēṣṭā nātikalyāśca prāyēṇa babhūvuḥ| tē sarvāsāmitikartavyatānāmasamarthāḥ santō grāmyavāsakr̥tamātmadōṣaṁ matvā pūrvanivāsamapagatagrāmyadōṣaṁ śivaṁ puṇyamudāraṁ mēdhyamagamyamasukr̥tibhirgaṅgāprabhavamamaragandharvakinnarānucaritamanēkaratnanicayamacintyādbhutaprabhāvaṁ brahmarṣiśiddhacāraṇānucaritaṁ divyatīrthauṣadhiprabhavamatiśaraṇyaṁ himavantamamarādhipatiguptaṁ jagmurbhr̥gu, aṅgira, atri, vasiṣṭha, kaśyapa, Agastya, pulastya, Vāmadēva, Asita, Gautamaprabhr̥tayō maharṣayaḥ||3||
Line 2,567: Line 2,568:  
भवन्ति चात्र-  
 
भवन्ति चात्र-  
   −
दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः|  
+
दिव्यानामोषधीनां यः प्रभावः स भवद्विधैः|
 +
 
शक्यः सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभिः||८||  
 
शक्यः सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभिः||८||  
    
ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि|  
 
ओषधीनां प्रभावेण तिष्ठतां स्वे च कर्मणि|  
 +
 
भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते||९||  
 
भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते||९||  
    
वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः|  
 
वानप्रस्थैर्गृहस्थैश्च प्रयतैर्नियतात्मभिः|  
 +
 
शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः||१०||
 
शक्या ओषधयो ह्येताः सेवितुं विषयाभिजाः||१०||
    
bhavanti cātra-  
 
bhavanti cātra-  
 +
 
divyānāmōṣadhīnāṁ yaḥ prabhāvaḥ sa bhavadvidhaiḥ|  
 
divyānāmōṣadhīnāṁ yaḥ prabhāvaḥ sa bhavadvidhaiḥ|  
 +
 
śakyaḥ sōḍhumaśakyastu syāt sōḍhumakr̥tātmabhiḥ||8||  
 
śakyaḥ sōḍhumaśakyastu syāt sōḍhumakr̥tātmabhiḥ||8||  
    
ōṣadhīnāṁ prabhāvēṇa tiṣṭhatāṁ svē ca karmaṇi|  
 
ōṣadhīnāṁ prabhāvēṇa tiṣṭhatāṁ svē ca karmaṇi|  
 +
 
bhavatāṁ nikhilaṁ śrēyaḥ sarvamēvōpapatsyatē||9||  
 
bhavatāṁ nikhilaṁ śrēyaḥ sarvamēvōpapatsyatē||9||  
    
vānaprasthairgr̥hasthaiśca prayatairniyatātmabhiḥ|  
 
vānaprasthairgr̥hasthaiśca prayatairniyatātmabhiḥ|  
 +
 
śakyā ōṣadhayō hyētāḥ sēvituṁ viṣayābhijāḥ||10||
 
śakyā ōṣadhayō hyētāḥ sēvituṁ viṣayābhijāḥ||10||
   Line 2,589: Line 2,597:     
divyAnAmoShadhInAM yaH prabhAvaH sa bhavadvidhaiH|  
 
divyAnAmoShadhInAM yaH prabhAvaH sa bhavadvidhaiH|  
 +
 
shakyaH soDhumashakyastu syAt soDhumakRutAtmabhiH||8||  
 
shakyaH soDhumashakyastu syAt soDhumakRutAtmabhiH||8||  
    
oShadhInAM prabhAveNa tiShThatAM sve ca karmaNi|  
 
oShadhInAM prabhAveNa tiShThatAM sve ca karmaNi|  
 +
 
bhavatAM nikhilaM shreyaH sarvamevopapatsyate||9||  
 
bhavatAM nikhilaM shreyaH sarvamevopapatsyate||9||  
    
vAnaprasthairgRuhasthaishca prayatairniyatAtmabhiH|  
 
vAnaprasthairgRuhasthaishca prayatairniyatAtmabhiH|  
 +
 
shakyA oShadhayo hyetAH sevituM viShayAbhijAH||10||  
 
shakyA oShadhayo hyetAH sevituM viShayAbhijAH||10||  
   Line 2,602: Line 2,613:     
यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा|  
 
यास्तु क्षेत्रगुणैस्तेषां मध्यमेन च कर्मणा|  
 +
 
मृदुवीर्यतरास्तासां विधिर्ज्ञेयः स एव तु||११||  
 
मृदुवीर्यतरास्तासां विधिर्ज्ञेयः स एव तु||११||  
    
पर्येष्टुं ताः प्रयोक्तुं वा येऽसमर्थाः सुखार्थिनः|  
 
पर्येष्टुं ताः प्रयोक्तुं वा येऽसमर्थाः सुखार्थिनः|  
 +
 
रसायनविधिस्तेषामयमन्यः प्रशस्यते||१२||
 
रसायनविधिस्तेषामयमन्यः प्रशस्यते||१२||
    
Yāstu kṣētraguṇaistēṣāṁ madhyamēna ca karmaṇā|  
 
Yāstu kṣētraguṇaistēṣāṁ madhyamēna ca karmaṇā|  
 +
 
mr̥duvīryatarāstāsāṁ vidhirjñēyaḥ sa ēva tu||11||  
 
mr̥duvīryatarāstāsāṁ vidhirjñēyaḥ sa ēva tu||11||  
    
paryēṣṭuṁ tāḥ prayōktuṁ vā yē'samarthāḥ sukhārthinaḥ|  
 
paryēṣṭuṁ tāḥ prayōktuṁ vā yē'samarthāḥ sukhārthinaḥ|  
 +
 
rasāyanavidhistēṣāmayamanyaḥ praśasyatē||12||
 
rasāyanavidhistēṣāmayamanyaḥ praśasyatē||12||
    
yAstu [1] kShetraguNaisteShAM madhyamena ca karmaNA|  
 
yAstu [1] kShetraguNaisteShAM madhyamena ca karmaNA|  
 +
 
mRuduvIryatarAstAsAM vidhirj~jeyaH sa eva tu||11||  
 
mRuduvIryatarAstAsAM vidhirj~jeyaH sa eva tu||11||  
    
paryeShTuM tAH prayoktuM vA ye~asamarthAH sukhArthinaH|  
 
paryeShTuM tAH prayoktuM vA ye~asamarthAH sukhArthinaH|  
 +
 
rasAyanavidhisteShAmayamanyaH prashasyate||12||
 
rasAyanavidhisteShAmayamanyaH prashasyate||12||
   Line 2,622: Line 2,639:     
बल्यानां जीवनीयानां बृंहणीयाश्च या दश|  
 
बल्यानां जीवनीयानां बृंहणीयाश्च या दश|  
 +
 
वयसः स्थापनानां च खदिरस्यासनस्य च||१३||  
 
वयसः स्थापनानां च खदिरस्यासनस्य च||१३||  
    
खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च|  
 
खर्जूराणां मधूकानां मुस्तानामुत्पलस्य च|  
 +
 
मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च||१४||  
 
मृद्वीकानां विडङ्गानां वचायाश्चित्रकस्य च||१४||  
    
शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च|  
 
शतावर्याः पयस्यायाः पिप्पल्या जोङ्गकस्य च|  
 +
 
ऋध्द्या नागबलायाश्च द्वारदाया धवस्य च||१५||  
 
ऋध्द्या नागबलायाश्च द्वारदाया धवस्य च||१५||  
    
त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च|  
 
त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च|  
 +
 
इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च||१६||  
 
इक्षूणां शरमूलानां श्रीपर्ण्यास्तिनिशस्य च||१६||  
    
रसाः पृथक् पृथग्ग्राह्याः पलाशक्षार एव च|  
 
रसाः पृथक् पृथग्ग्राह्याः पलाशक्षार एव च|  
 +
 
एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम्||१७||  
 
एषां पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम्||१७||  
    
द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः|  
 
द्वे पात्रे तिलतैलस्य द्वे च गव्यस्य सर्पिषः|  
 +
 
तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत्||१८||  
 
तत् साध्यं सर्वमेकत्र सुसिद्धं स्नेहमुद्धरेत्||१८||  
    
तत्रामलकचूर्णानामाढकं शतभावितम् |  
 
तत्रामलकचूर्णानामाढकं शतभावितम् |  
 +
 
स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च||१९||  
 
स्वरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च||१९||  
    
शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत्|  
 
शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत्|  
 +
 
तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं सम्मूर्च्छितं च तत्||२०||  
 
तुगाक्षीर्याः सपिप्पल्याः स्थाप्यं सम्मूर्च्छितं च तत्||२०||  
    
सुचौक्षे मार्तिके कुम्भे मासार्धं घृतभाविते|  
 
सुचौक्षे मार्तिके कुम्भे मासार्धं घृतभाविते|  
 +
 
मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत्||२१||  
 
मात्रामग्निसमां तस्य तत ऊर्ध्वं प्रयोजयेत्||२१||  
    
हेमताम्रप्रवालानामयसः स्फटिकस्य च|  
 
हेमताम्रप्रवालानामयसः स्फटिकस्य च|  
 +
 
मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य च||२२||  
 
मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य च||२२||  
    
प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम्|  
 
प्रक्षिप्य षोडशीं मात्रां विहायायासमैथुनम्|  
 +
 
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा||२३||  
 
जीर्णे जीर्णे च भुञ्जीत षष्टिकं क्षीरसर्पिषा||२३||  
    
सर्वरोगप्रशमनं वृष्यमायुष्यमुत्तमम्|  
 
सर्वरोगप्रशमनं वृष्यमायुष्यमुत्तमम्|  
 +
 
सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम्||२४||  
 
सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियबलप्रदम्||२४||  
    
परमूर्जस्करं चैव वर्णस्वरकरं तथा|  
 
परमूर्जस्करं चैव वर्णस्वरकरं तथा|  
 +
 
विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम्||२५||  
 
विषालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम्||२५||  
    
सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके|  
 
सिद्धार्थतां चाभिनवं वयश्च प्रजाप्रियत्वं च यशश्च लोके|  
 +
 
प्रयोज्यमिच्छद्भिरिदं यथावद्रसायनं ब्राह्ममुदारवीर्यम्||२६||  
 
प्रयोज्यमिच्छद्भिरिदं यथावद्रसायनं ब्राह्ममुदारवीर्यम्||२६||  
   Line 2,666: Line 2,697:     
balyānāṁ jīvanīyānāṁ br̥ṁhaṇīyāśca yā daśa|  
 
balyānāṁ jīvanīyānāṁ br̥ṁhaṇīyāśca yā daśa|  
 +
 
vayasaḥ sthāpanānāṁ ca khadirasyāsanasya ca||13||  
 
vayasaḥ sthāpanānāṁ ca khadirasyāsanasya ca||13||  
    
kharjūrāṇāṁ madhūkānāṁ mustānāmutpalasya ca|  
 
kharjūrāṇāṁ madhūkānāṁ mustānāmutpalasya ca|  
 +
 
mr̥dvīkānāṁ viḍaṅgānāṁ vacāyāścitrakasya ca||14||  
 
mr̥dvīkānāṁ viḍaṅgānāṁ vacāyāścitrakasya ca||14||  
    
śatāvaryāḥ payasyāyāḥ pippalyā jōṅgakasya ca|  
 
śatāvaryāḥ payasyāyāḥ pippalyā jōṅgakasya ca|  
 +
 
r̥dhdyā nāgabalāyāśca dvāradāyā dhavasya ca||15||  
 
r̥dhdyā nāgabalāyāśca dvāradāyā dhavasya ca||15||  
    
triphalākaṇṭakāryōśca vidāryāścandanasya ca|  
 
triphalākaṇṭakāryōśca vidāryāścandanasya ca|  
 +
 
ikṣūṇāṁ śaramūlānāṁ śrīparṇyāstiniśasya ca||16||  
 
ikṣūṇāṁ śaramūlānāṁ śrīparṇyāstiniśasya ca||16||  
    
rasāḥ pr̥thak pr̥thaggrāhyāḥ palāśakṣāra ēva ca|  
 
rasāḥ pr̥thak pr̥thaggrāhyāḥ palāśakṣāra ēva ca|  
 +
 
ēṣāṁ palōnmitān bhāgān payō gavyaṁ caturguṇam||17||  
 
ēṣāṁ palōnmitān bhāgān payō gavyaṁ caturguṇam||17||  
   −
dvē pātrē tilatailasya dvē ca gavyasya sarpiṣaḥ|  
+
dvē pātrē tilatailasya dvē ca gavyasya sarpiṣaḥ|
 +
 
tat sādhyaṁ sarvamēkatra susiddhaṁ snēhamuddharēt||18||  
 
tat sādhyaṁ sarvamēkatra susiddhaṁ snēhamuddharēt||18||  
    
tatrāmalakacūrṇānāmāḍhakaṁ śatabhāvitam|  
 
tatrāmalakacūrṇānāmāḍhakaṁ śatabhāvitam|  
 +
 
svarasēnaiva dātavyaṁ kṣaudrasyābhinavasya ca||19||  
 
svarasēnaiva dātavyaṁ kṣaudrasyābhinavasya ca||19||  
    
śarkarācūrṇapātraṁ ca prasthamēkaṁ pradāpayēt|  
 
śarkarācūrṇapātraṁ ca prasthamēkaṁ pradāpayēt|  
 +
 
tugākṣīryāḥ sapippalyāḥ sthāpyaṁ sammūrcchitaṁ ca tat||20||  
 
tugākṣīryāḥ sapippalyāḥ sthāpyaṁ sammūrcchitaṁ ca tat||20||  
    
sucaukṣē mārtikē kumbhē māsārdhaṁ ghr̥tabhāvitē|  
 
sucaukṣē mārtikē kumbhē māsārdhaṁ ghr̥tabhāvitē|  
 +
 
mātrāmagnisamāṁ tasya tata ūrdhvaṁ prayōjayēt||21||  
 
mātrāmagnisamāṁ tasya tata ūrdhvaṁ prayōjayēt||21||  
    
hēmatāmrapravālānāmayasaḥ sphaṭikasya ca|  
 
hēmatāmrapravālānāmayasaḥ sphaṭikasya ca|  
 +
 
muktāvaidūryaśaṅkhānāṁ cūrṇānāṁ rajatasya ca||22||  
 
muktāvaidūryaśaṅkhānāṁ cūrṇānāṁ rajatasya ca||22||  
    
prakṣipya ṣōḍaśīṁ mātrāṁ vihāyāyāsamaithunam|  
 
prakṣipya ṣōḍaśīṁ mātrāṁ vihāyāyāsamaithunam|  
 +
 
jīrṇē jīrṇē ca bhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā||23||  
 
jīrṇē jīrṇē ca bhuñjīta ṣaṣṭikaṁ kṣīrasarpiṣā||23||  
    
sarvarōgapraśamanaṁ vr̥ṣyamāyuṣyamuttamam|  
 
sarvarōgapraśamanaṁ vr̥ṣyamāyuṣyamuttamam|  
 +
 
sattvasmr̥tiśarīrāgnibuddhīndriyabalapradam||24||  
 
sattvasmr̥tiśarīrāgnibuddhīndriyabalapradam||24||  
    
paramūrjaskaraṁ caiva varṇasvarakaraṁ tathā|  
 
paramūrjaskaraṁ caiva varṇasvarakaraṁ tathā|  
 +
 
viṣālakṣmīpraśamanaṁ sarvavācōgatapradam||25||  
 
viṣālakṣmīpraśamanaṁ sarvavācōgatapradam||25||  
    
siddhārthatāṁ cābhinavaṁ vayaśca prajāpriyatvaṁ ca yaśaśca lōkē|  
 
siddhārthatāṁ cābhinavaṁ vayaśca prajāpriyatvaṁ ca yaśaśca lōkē|  
 +
 
prayōjyamicchadbhiridaṁ yathāvadrasāyanaṁ brāhmamudāravīryam||26||  
 
prayōjyamicchadbhiridaṁ yathāvadrasāyanaṁ brāhmamudāravīryam||26||  
    
(itīndrōktarasāyanamaparam)|
 
(itīndrōktarasāyanamaparam)|
   −
balyAnAM jIvanIyAnAM bRuMhaNIyAshca yA dasha|  
+
balyAnAM jIvanIyAnAM bRuMhaNIyAshca yA dasha|
 +
 
vayasaH sthApanAnAM ca khadirasyAsanasya ca||13||  
 
vayasaH sthApanAnAM ca khadirasyAsanasya ca||13||  
    
kharjUrANAM madhUkAnAM mustAnAmutpalasya ca|  
 
kharjUrANAM madhUkAnAM mustAnAmutpalasya ca|  
 +
 
mRudvIkAnAM viDa~ggAnAM vacAyAshcitrakasya ca||14||
 
mRudvIkAnAM viDa~ggAnAM vacAyAshcitrakasya ca||14||
 
   
 
   
 
shatAvaryAH payasyAyAH pippalyA jo~ggakasya ca|  
 
shatAvaryAH payasyAyAH pippalyA jo~ggakasya ca|  
 +
 
RudhdyA nAgabalAyAshca dvAradAyA dhavasya ca||15||  
 
RudhdyA nAgabalAyAshca dvAradAyA dhavasya ca||15||  
    
triphalAkaNTakAryoshca vidAryAshcandanasya ca|  
 
triphalAkaNTakAryoshca vidAryAshcandanasya ca|  
 +
 
ikShUNAM sharamUlAnAM shrIparNyAstinishasya ca||16||  
 
ikShUNAM sharamUlAnAM shrIparNyAstinishasya ca||16||  
    
rasAH pRuthak pRuthaggrAhyAH palAshakShAra eva ca|  
 
rasAH pRuthak pRuthaggrAhyAH palAshakShAra eva ca|  
 +
 
eShAM palonmitAn bhAgAn payo gavyaM caturguNam||17||  
 
eShAM palonmitAn bhAgAn payo gavyaM caturguNam||17||  
    
dve pAtre tilatailasya dve ca gavyasya sarpiShaH|  
 
dve pAtre tilatailasya dve ca gavyasya sarpiShaH|  
 +
 
tat sAdhyaM sarvamekatra susiddhaM snehamuddharet||18||  
 
tat sAdhyaM sarvamekatra susiddhaM snehamuddharet||18||  
    
tatrAmalakacUrNAnAmADhakaM shatabhAvitam|  
 
tatrAmalakacUrNAnAmADhakaM shatabhAvitam|  
 +
 
svarasenaiva dAtavyaM kShaudrasyAbhinavasya ca||19||  
 
svarasenaiva dAtavyaM kShaudrasyAbhinavasya ca||19||  
    
sharkarAcUrNapAtraM ca prasthamekaM pradApayet|  
 
sharkarAcUrNapAtraM ca prasthamekaM pradApayet|  
 +
 
tugAkShIryAH sapippalyAH sthApyaM sammUrcchitaM ca tat||20||  
 
tugAkShIryAH sapippalyAH sthApyaM sammUrcchitaM ca tat||20||  
    
sucaukShe mArtike kumbhe mAsArdhaM ghRutabhAvite|  
 
sucaukShe mArtike kumbhe mAsArdhaM ghRutabhAvite|  
 +
 
mAtrAmagnisamAM tasya tata UrdhvaM prayojayet||21||  
 
mAtrAmagnisamAM tasya tata UrdhvaM prayojayet||21||  
    
hematAmrapravAlAnAmayasaH sphaTikasya ca|  
 
hematAmrapravAlAnAmayasaH sphaTikasya ca|  
 +
 
muktAvaidUryasha~gkhAnAM cUrNAnAM rajatasya ca||22||  
 
muktAvaidUryasha~gkhAnAM cUrNAnAM rajatasya ca||22||  
    
prakShipya ShoDashIM mAtrAM vihAyAyAsamaithunam|  
 
prakShipya ShoDashIM mAtrAM vihAyAyAsamaithunam|  
 +
 
jIrNe jIrNe ca bhu~jjIta ShaShTikaM kShIrasarpiShA||23||  
 
jIrNe jIrNe ca bhu~jjIta ShaShTikaM kShIrasarpiShA||23||  
    
sarvarogaprashamanaM vRuShyamAyuShyamuttamam|  
 
sarvarogaprashamanaM vRuShyamAyuShyamuttamam|  
 +
 
sattvasmRutisharIrAgnibuddhIndriyabalapradam||24||  
 
sattvasmRutisharIrAgnibuddhIndriyabalapradam||24||  
    
paramUrjaskaraM caiva varNasvarakaraM tathA|  
 
paramUrjaskaraM caiva varNasvarakaraM tathA|  
 +
 
viShAlakShmIprashamanaM sarvavAcogatapradam||25||  
 
viShAlakShmIprashamanaM sarvavAcogatapradam||25||  
    
siddhArthatAM cAbhinavaM vayashca prajApriyatvaM ca yashashca loke|  
 
siddhArthatAM cAbhinavaM vayashca prajApriyatvaM ca yashashca loke|  
 +
 
prayojyamicchadbhiridaM yathAvadrasAyanaM brAhmamudAravIryam||26||  
 
prayojyamicchadbhiridaM yathAvadrasAyanaM brAhmamudAravIryam||26||  
   Line 2,756: Line 2,815:     
समर्थानामरोगाणां धीमतां नियतात्मनाम्|  
 
समर्थानामरोगाणां धीमतां नियतात्मनाम्|  
 +
 
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः||२७||  
 
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः||२७||  
    
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः|  
 
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः|  
 +
 
तयोः श्रेष्ठतरः पूर्वो विधिः सतुसुदुष्करः||२८||  
 
तयोः श्रेष्ठतरः पूर्वो विधिः सतुसुदुष्करः||२८||  
    
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि|  
 
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि|  
 +
 
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्||२९||
 
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्||२९||
    
samarthānāmarōgāṇāṁ dhīmatāṁ niyatātmanām|  
 
samarthānāmarōgāṇāṁ dhīmatāṁ niyatātmanām|  
 +
 
kuṭīpravēśaḥ kṣaṇināṁ paricchadavatāṁ hitaḥ||27||  
 
kuṭīpravēśaḥ kṣaṇināṁ paricchadavatāṁ hitaḥ||27||  
    
atō'nyathā tu yē tēṣāṁ sauryamārutikō vidhiḥ|  
 
atō'nyathā tu yē tēṣāṁ sauryamārutikō vidhiḥ|  
 +
 
tayōḥ śrēṣṭhataraḥ pūrvō vidhiḥ sa tu suduṣkaraḥ||28||  
 
tayōḥ śrēṣṭhataraḥ pūrvō vidhiḥ sa tu suduṣkaraḥ||28||  
    
rasāyanavidhibhraṁśājjāyēran vyādhayō yadi|  
 
rasāyanavidhibhraṁśājjāyēran vyādhayō yadi|  
 +
 
yathāsvamauṣadhaṁ tēṣāṁ kāryaṁ muktvā rasāyanam||29||
 
yathāsvamauṣadhaṁ tēṣāṁ kāryaṁ muktvā rasāyanam||29||
    
samarthAnAmarogANAM dhImatAM niyatAtmanAm|  
 
samarthAnAmarogANAM dhImatAM niyatAtmanAm|  
 +
 
kuTIpraveshaH kShaNinAM [1] paricchadavatAM hitaH||27||  
 
kuTIpraveshaH kShaNinAM [1] paricchadavatAM hitaH||27||  
    
ato~anyathA tu ye teShAM sauryamArutiko vidhiH|  
 
ato~anyathA tu ye teShAM sauryamArutiko vidhiH|  
 +
 
tayoH shreShThataraH pUrvo vidhiH sa tu suduShkaraH||28||  
 
tayoH shreShThataraH pUrvo vidhiH sa tu suduShkaraH||28||  
    
rasAyanavidhibhraMshAjjAyeran vyAdhayo yadi|  
 
rasAyanavidhibhraMshAjjAyeran vyAdhayo yadi|  
 +
 
yathAsvamauShadhaM teShAM kAryaM muktvA rasAyanam||29||
 
yathAsvamauShadhaM teShAM kAryaM muktvA rasAyanam||29||
   Line 2,787: Line 2,855:     
सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात्|  
 
सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात्|  
 +
 
अहिंसकमनायासं प्रशान्तं प्रियवादिनम्||३०||  
 
अहिंसकमनायासं प्रशान्तं प्रियवादिनम्||३०||  
    
जपशौचपरं धीरं दाननित्यं तपस्विनम्|  
 
जपशौचपरं धीरं दाननित्यं तपस्विनम्|  
 +
 
देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम्||३१||  
 
देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम्||३१||  
    
आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् |  
 
आनृशंस्यपरं नित्यं नित्यं करुणवेदिनम् |  
 +
 
समजागरणस्वप्नं नित्यं क्षीरघृताशिनम्||३२||  
 
समजागरणस्वप्नं नित्यं क्षीरघृताशिनम्||३२||  
    
देशकालप्रमाणज्ञं युक्तिज्ञमनहङ्कृतम्|  
 
देशकालप्रमाणज्ञं युक्तिज्ञमनहङ्कृतम्|  
 +
 
शस्ताचारमसङ्कीर्णमध्यात्मप्रवणेन्द्रियम्||३३||  
 
शस्ताचारमसङ्कीर्णमध्यात्मप्रवणेन्द्रियम्||३३||  
    
उपासितारं वृद्धानामास्तिकानां जितात्मनाम्|  
 
उपासितारं वृद्धानामास्तिकानां जितात्मनाम्|  
 +
 
धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम्||३४||  
 
धर्मशास्त्रपरं विद्यान्नरं नित्यरसायनम्||३४||  
    
गुणैरेतैः समुदितैः प्रयुङ्क्ते यो रसायनम्|  
 
गुणैरेतैः समुदितैः प्रयुङ्क्ते यो रसायनम्|  
 +
 
रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते||३५||  
 
रसायनगुणान् सर्वान् यथोक्तान् स समश्नुते||३५||  
   Line 2,807: Line 2,881:     
satyavādinamakrōdhaṁ nivr̥ttaṁ madyamaithunāt|  
 
satyavādinamakrōdhaṁ nivr̥ttaṁ madyamaithunāt|  
 +
 
ahiṁsakamanāyāsaṁ praśāntaṁ priyavādinam||30||  
 
ahiṁsakamanāyāsaṁ praśāntaṁ priyavādinam||30||  
    
japaśaucaparaṁ dhīraṁ dānanityaṁ tapasvinam|  
 
japaśaucaparaṁ dhīraṁ dānanityaṁ tapasvinam|  
 +
 
dēvagōbrāhmaṇācāryaguruvr̥ddhārcanē ratam||31||  
 
dēvagōbrāhmaṇācāryaguruvr̥ddhārcanē ratam||31||  
    
ānr̥śaṁsyaparaṁ nityaṁ nityaṁ karuṇavēdinam |  
 
ānr̥śaṁsyaparaṁ nityaṁ nityaṁ karuṇavēdinam |  
 +
 
samajāgaraṇasvapnaṁ nityaṁ kṣīraghr̥tāśinam||32||
 
samajāgaraṇasvapnaṁ nityaṁ kṣīraghr̥tāśinam||32||
    
dēśakālapramāṇajñaṁ yuktijñamanahaṅkr̥tam|  
 
dēśakālapramāṇajñaṁ yuktijñamanahaṅkr̥tam|  
 +
 
śastācāramasaṅkīrṇamadhyātmapravaṇēndriyam||33||  
 
śastācāramasaṅkīrṇamadhyātmapravaṇēndriyam||33||  
    
upāsitāraṁ vr̥ddhānāmāstikānāṁ jitātmanām|  
 
upāsitāraṁ vr̥ddhānāmāstikānāṁ jitātmanām|  
 +
 
dharmaśāstraparaṁ vidyānnaraṁ nityarasāyanam||34||  
 
dharmaśāstraparaṁ vidyānnaraṁ nityarasāyanam||34||  
    
guṇairētaiḥ samuditaiḥ prayuṅktē yō rasāyanam|  
 
guṇairētaiḥ samuditaiḥ prayuṅktē yō rasāyanam|  
 +
 
rasāyanaguṇān sarvān yathōktān sa samaśnutē||35||  
 
rasāyanaguṇān sarvān yathōktān sa samaśnutē||35||  
   Line 2,827: Line 2,907:     
satyavAdinamakrodhaM nivRuttaM madyamaithunAt|  
 
satyavAdinamakrodhaM nivRuttaM madyamaithunAt|  
 +
 
ahiMsakamanAyAsaM prashAntaM priyavAdinam||30||  
 
ahiMsakamanAyAsaM prashAntaM priyavAdinam||30||  
    
japashaucaparaM dhIraM dAnanityaM tapasvinam|  
 
japashaucaparaM dhIraM dAnanityaM tapasvinam|  
 +
 
devagobrAhmaNAcAryaguruvRuddhArcane ratam||31||  
 
devagobrAhmaNAcAryaguruvRuddhArcane ratam||31||  
    
AnRushaMsyaparaM nityaM nityaM karuNavedinam [1] |  
 
AnRushaMsyaparaM nityaM nityaM karuNavedinam [1] |  
 +
    
samajAgaraNasvapnaM nityaM kShIraghRutAshinam||32||  
 
samajAgaraNasvapnaM nityaM kShIraghRutAshinam||32||  
    
deshakAlapramANaj~jaM yuktij~jamanaha~gkRutam|  
 
deshakAlapramANaj~jaM yuktij~jamanaha~gkRutam|  
 +
 
shastAcAramasa~gkIrNamadhyAtmapravaNendriyam||33||  
 
shastAcAramasa~gkIrNamadhyAtmapravaNendriyam||33||  
    
upAsitAraM vRuddhAnAmAstikAnAM jitAtmanAm|  
 
upAsitAraM vRuddhAnAmAstikAnAM jitAtmanAm|  
 +
 
dharmashAstraparaM vidyAnnaraM nityarasAyanam||34||  
 
dharmashAstraparaM vidyAnnaraM nityarasAyanam||34||  
    
guNairetaiH samuditaiH prayu~gkte yo rasAyanam|  
 
guNairetaiH samuditaiH prayu~gkte yo rasAyanam|  
 +
 
rasAyanaguNAn sarvAn yathoktAn sa samashnute||35||  
 
rasAyanaguNAn sarvAn yathoktAn sa samashnute||35||  
    
(ityAcArarasAyanam)|
 
(ityAcArarasAyanam)|
   −
An individual who is truthful, free from anger, abstaining from wine and women, non violent, relaxed, calm, soft spoken, engaged in meditation and cleanliness, perseverant, observing charity, penance, worshipping gods, cow, ''brahmanas'', gurus, preceptors and elders, loving and compassionate, is vigilant and sleeps in balanced way, consumes routinely ghee extracted from milk, considering the measure of place and time with propriety, un-conceited, well behaved, simple, with his senses well concentrated to spirituality, keeping company of elders, positivist, self restrained and devoted to holy books should be regarded as using the ''rasayana'' for ever. Those, who, endowed with all the auspicious qualities, consumes ''rasayana'', gets all the aforesaid benefits of ''rasayana'' treatment. [30-35]
+
An individual who is truthful, free from anger, abstaining from wine and women, non violent, relaxed, calm, soft spoken, engaged in meditation and cleanliness, perseverance, observing charity, penance, worshiping gods, cow, ''brahmanas'', gurus, preceptors and elders, loving and compassionate, is vigilant and sleeps in balanced way, consumes routinely ghee extracted from milk, considering the measure of place and time with propriety, un-conceited, well behaved, simple, with his senses well concentrated to spirituality, keeping company of elders, positivist, self restrained and devoted to holy books should be regarded as using the ''rasayana'' for ever. Those, who, endowed with all the auspicious qualities, consumes ''rasayana'', gets all the aforesaid benefits of ''rasayana'' treatment. [30-35]
    
यथास्थूलमनिर्वाह्य दोषाञ्छारीरमानसान्|  
 
यथास्थूलमनिर्वाह्य दोषाञ्छारीरमानसान्|  
 +
 
रसायनगुणैर्जन्तुर्युज्यते न कदाचन||३६||  
 
रसायनगुणैर्जन्तुर्युज्यते न कदाचन||३६||  
    
योगा ह्यायुःप्रकर्षार्था जरारोगनिबर्हणाः|  
 
योगा ह्यायुःप्रकर्षार्था जरारोगनिबर्हणाः|  
 +
 
मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम्||३७||  
 
मनःशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम्||३७||  
    
तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु|  
 
तदेतन्न भवेद्वाच्यं सर्वमेव हतात्मसु|  
 +
 
अरुजेभ्योऽद्विजातिभ्यः शुश्रूषा येषु नास्ति च||३८||
 
अरुजेभ्योऽद्विजातिभ्यः शुश्रूषा येषु नास्ति च||३८||
    
yathāsthūlamanirvāhyadōṣāñchārīramānasān|  
 
yathāsthūlamanirvāhyadōṣāñchārīramānasān|  
 +
 
rasāyanaguṇairjanturyujyatē na kadācana||36||  
 
rasāyanaguṇairjanturyujyatē na kadācana||36||  
    
yōgā hyāyuḥprakarṣārthā jarārōganibarhaṇāḥ|  
 
yōgā hyāyuḥprakarṣārthā jarārōganibarhaṇāḥ|  
 +
 
manaḥśarīraśuddhānāṁ sidhyanti prayatātmanām||37||  
 
manaḥśarīraśuddhānāṁ sidhyanti prayatātmanām||37||  
    
tadētanna bhavēdvācyaṁ sarvamēva hatātmasu|
 
tadētanna bhavēdvācyaṁ sarvamēva hatātmasu|
 +
 
arujēbhyō'dvijātibhyaḥ śuśrūṣā yēṣu nāsti ca||38||
 
arujēbhyō'dvijātibhyaḥ śuśrūṣā yēṣu nāsti ca||38||
    
yathAsthUlamanirvAhya doShA~jchArIramAnasAn|  
 
yathAsthUlamanirvAhya doShA~jchArIramAnasAn|  
 +
 
rasAyanaguNairjanturyujyate na kadAcana||36||  
 
rasAyanaguNairjanturyujyate na kadAcana||36||  
    
yogA hyAyuHprakarShArthA jarAroganibarhaNAH|  
 
yogA hyAyuHprakarShArthA jarAroganibarhaNAH|  
 +
 
manaHsharIrashuddhAnAM sidhyanti prayatAtmanAm||37||  
 
manaHsharIrashuddhAnAM sidhyanti prayatAtmanAm||37||  
    
tadetanna bhavedvAcyaM sarvameva hatAtmasu|  
 
tadetanna bhavedvAcyaM sarvameva hatAtmasu|  
 +
 
arujebhyo~advijAtibhyaH [1] shushrUShA yeShu nAsti ca||38||  
 
arujebhyo~advijAtibhyaH [1] shushrUShA yeShu nAsti ca||38||  
   Line 2,879: Line 2,974:     
ये रसायनसंयोगा वृष्ययोगाश्च ये मताः|  
 
ये रसायनसंयोगा वृष्ययोगाश्च ये मताः|  
 +
 
यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम्||३९||  
 
यच्चौषधं विकाराणां सर्वं तद्वैद्यसंश्रयम्||३९||  
    
प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम्|  
 
प्राणाचार्यं बुधस्तस्माद्धीमन्तं वेदपारगम्|  
 +
 
अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः||४०||  
 
अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः||४०||  
    
अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ|  
 
अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ|  
 +
 
यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम्||४१||  
 
यज्ञस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम्||४१||  
    
प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च|  
 
प्रशीर्णा दशनाः पूष्णो नेत्रे नष्टे भगस्य च|  
 +
 
वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः||४२||  
 
वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः||४२||  
    
चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा|  
 
चिकित्सितश्च शीतांशुर्गृहीतो राजयक्ष्मणा|  
 +
 
सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी||४३||  
 
सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी||४३||  
    
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः|  
 
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः|  
 +
 
वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा||४४||  
 
वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा||४४||  
    
एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ|  
 
एतैश्चान्यैश्च बहुभिः कर्मभिर्भिषगुत्तमौ|  
 +
 
बभूवतुर्भृशं पूज्याविन्द्रादीनांमहात्मनाम्||४५||  
 
बभूवतुर्भृशं पूज्याविन्द्रादीनांमहात्मनाम्||४५||  
    
ग्रहाः स्तोत्राणि मन्त्राणि तथा नानाहवींषि च|  
 
ग्रहाः स्तोत्राणि मन्त्राणि तथा नानाहवींषि च|  
 +
 
धूम्राश्च  पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः||४६||  
 
धूम्राश्च  पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः||४६||  
    
प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते|  
 
प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते|  
 +
 
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते||४७||  
 
सौत्रामण्यां च भगवानश्विभ्यां सह मोदते||४७||  
    
इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः|  
 
इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः|  
 +
 
स्तूयन्ते वेदवाक्येषु न तथाऽन्या हि देवताः||४८||  
 
स्तूयन्ते वेदवाक्येषु न तथाऽन्या हि देवताः||४८||  
    
अजरैरमरैस्तावद्विबुधैः साधिपैर्ध्रुवैः|  
 
अजरैरमरैस्तावद्विबुधैः साधिपैर्ध्रुवैः|  
 +
 
पूज्येते प्रयतैरेवमश्विनौभिषजाविति||४९||  
 
पूज्येते प्रयतैरेवमश्विनौभिषजाविति||४९||  
    
मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः|  
 
मृत्युव्याधिजरावश्यैर्दुःखप्रायैः सुखार्थिभिः|  
 +
 
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः||५०||  
 
किं पुनर्भिषजो मर्त्यैः पूज्याः स्युर्नातिशक्तितः||५०||  
    
शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः|  
 
शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः|  
 +
 
प्राणिभिर्गुरुवत् पूज्यः प्राणाचार्यः स हि स्मृतः||५१||
 
प्राणिभिर्गुरुवत् पूज्यः प्राणाचार्यः स हि स्मृतः||५१||
    
yē rasāyanasaṁyōgā vr̥ṣyayōgāśca yē matāḥ|  
 
yē rasāyanasaṁyōgā vr̥ṣyayōgāśca yē matāḥ|  
 +
 
yaccauṣadhaṁ vikārāṇāṁ sarvaṁ tadvaidyasaṁśrayam||39||  
 
yaccauṣadhaṁ vikārāṇāṁ sarvaṁ tadvaidyasaṁśrayam||39||  
    
prāṇācāryaṁ budhastasmāddhīmantaṁ vēdapāragam|  
 
prāṇācāryaṁ budhastasmāddhīmantaṁ vēdapāragam|  
 +
 
aśvināviva dēvēndraḥ pūjayēdatiśaktitaḥ||40||  
 
aśvināviva dēvēndraḥ pūjayēdatiśaktitaḥ||40||  
    
aśvinau dēvabhiṣajau yajñavāhāviti smr̥tau|
 
aśvinau dēvabhiṣajau yajñavāhāviti smr̥tau|
 +
 
yajñasya hi śiraśchinnaṁ punastābhyāṁ samāhitam||41||  
 
yajñasya hi śiraśchinnaṁ punastābhyāṁ samāhitam||41||  
    
praśīrṇā daśanāḥ pūṣṇō nētrē naṣṭē bhagasya ca|  
 
praśīrṇā daśanāḥ pūṣṇō nētrē naṣṭē bhagasya ca|  
 +
 
vajriṇaśca bhujastambhastābhyāmēva cikitsitaḥ||42||  
 
vajriṇaśca bhujastambhastābhyāmēva cikitsitaḥ||42||  
    
cikitsitaśca śītāṁśurgr̥hītō rājayakṣmaṇā|  
 
cikitsitaśca śītāṁśurgr̥hītō rājayakṣmaṇā|  
 +
 
sōmābhipatitaścandraḥ kr̥tastābhyāṁ punaḥ sukhī||43||  
 
sōmābhipatitaścandraḥ kr̥tastābhyāṁ punaḥ sukhī||43||  
    
bhārgavaścyavanaḥ kāmī vr̥ddhaḥ san vikr̥tiṁ gataḥ|  
 
bhārgavaścyavanaḥ kāmī vr̥ddhaḥ san vikr̥tiṁ gataḥ|  
 +
 
vītavarṇasvarōpētaḥ kr̥tastābhyāṁ punaryuvā||44||  
 
vītavarṇasvarōpētaḥ kr̥tastābhyāṁ punaryuvā||44||  
    
ētaiścānyaiśca bahubhiḥ karmabhirbhiṣaguttamau|  
 
ētaiścānyaiśca bahubhiḥ karmabhirbhiṣaguttamau|  
 +
 
babhūvaturbhr̥śaṁ pūjyāvindrādīnāṁ mahātmanām||45||  
 
babhūvaturbhr̥śaṁ pūjyāvindrādīnāṁ mahātmanām||45||  
    
grahāḥ stōtrāṇi mantrāṇi tathā nānāhavīṁṣi ca|  
 
grahāḥ stōtrāṇi mantrāṇi tathā nānāhavīṁṣi ca|  
 +
 
dhūmrāśca paśavastābhyāṁ prakalpyantē dvijātibhiḥ||46||  
 
dhūmrāśca paśavastābhyāṁ prakalpyantē dvijātibhiḥ||46||  
    
prātaśca savanē sōmaṁ śakrō'śvibhyāṁ sahāśnutē|  
 
prātaśca savanē sōmaṁ śakrō'śvibhyāṁ sahāśnutē|  
 +
 
sautrāmaṇyāṁ ca bhagavānaśvibhyāṁ saha mōdatē||47||  
 
sautrāmaṇyāṁ ca bhagavānaśvibhyāṁ saha mōdatē||47||  
    
indrāgnī cāśvinau caiva stūyantē prāyaśō dvijaiḥ|  
 
indrāgnī cāśvinau caiva stūyantē prāyaśō dvijaiḥ|  
 +
 
stūyantē vēdavākyēṣu na tathā'nyā hi dēvatāḥ||48||  
 
stūyantē vēdavākyēṣu na tathā'nyā hi dēvatāḥ||48||  
    
ajarairamaraistāvadvibudhaiḥ sādhipairdhruvaiḥ|  
 
ajarairamaraistāvadvibudhaiḥ sādhipairdhruvaiḥ|  
 +
 
pūjyētē prayatairēvamaśvinau bhiṣajāviti||49||  
 
pūjyētē prayatairēvamaśvinau bhiṣajāviti||49||  
    
mr̥tyuvyādhijarāvaśyairduḥkhaprāyaiḥ sukhārthibhiḥ|  
 
mr̥tyuvyādhijarāvaśyairduḥkhaprāyaiḥ sukhārthibhiḥ|  
 +
 
kiṁ punarbhiṣajō martyaiḥ pūjyāḥ syurnātiśaktitaḥ||50||  
 
kiṁ punarbhiṣajō martyaiḥ pūjyāḥ syurnātiśaktitaḥ||50||  
    
śīlavānmatimān yuktō dvijātiḥ śāstrapāragaḥ|  
 
śīlavānmatimān yuktō dvijātiḥ śāstrapāragaḥ|  
 +
 
prāṇibhirguruvat pūjyaḥ prāṇācāryaḥ sa hi smr̥taḥ||51||
 
prāṇibhirguruvat pūjyaḥ prāṇācāryaḥ sa hi smr̥taḥ||51||
    
ye rasAyanasaMyogA vRuShyayogAshca ye matAH|  
 
ye rasAyanasaMyogA vRuShyayogAshca ye matAH|  
 +
 
yaccauShadhaM vikArANAM sarvaM tadvaidyasaMshrayam||39||  
 
yaccauShadhaM vikArANAM sarvaM tadvaidyasaMshrayam||39||  
    
prANAcAryaM budhastasmAddhImantaM vedapAragam|  
 
prANAcAryaM budhastasmAddhImantaM vedapAragam|  
 +
 
ashvinAviva devendraH pUjayedatishaktitaH||40||  
 
ashvinAviva devendraH pUjayedatishaktitaH||40||  
    
ashvinau devabhiShajau yaj~javAhAviti smRutau|  
 
ashvinau devabhiShajau yaj~javAhAviti smRutau|  
 +
 
yaj~jasya hi shirashchinnaM punastAbhyAM samAhitam||41||  
 
yaj~jasya hi shirashchinnaM punastAbhyAM samAhitam||41||  
    
prashIrNA dashanAH pUShNo netre naShTe bhagasya ca|  
 
prashIrNA dashanAH pUShNo netre naShTe bhagasya ca|  
 +
 
vajriNashca bhujastambhastAbhyAmeva cikitsitaH||42||  
 
vajriNashca bhujastambhastAbhyAmeva cikitsitaH||42||  
    
cikitsitashca shItAMshurgRuhIto rAjayakShmaNA|  
 
cikitsitashca shItAMshurgRuhIto rAjayakShmaNA|  
 +
 
somAbhipatitashcandraH kRutastAbhyAM punaH sukhI||43||  
 
somAbhipatitashcandraH kRutastAbhyAM punaH sukhI||43||  
    
bhArgavashcyavanaH kAmI vRuddhaH san vikRutiM gataH|  
 
bhArgavashcyavanaH kAmI vRuddhaH san vikRutiM gataH|  
 +
 
vItavarNasvaropetaH kRutastAbhyAM punaryuvA||44||  
 
vItavarNasvaropetaH kRutastAbhyAM punaryuvA||44||  
    
etaishcAnyaishca bahubhiH karmabhirbhiShaguttamau|  
 
etaishcAnyaishca bahubhiH karmabhirbhiShaguttamau|  
 +
 
babhUvaturbhRushaM pUjyAvindrAdInAM mahAtmanAm||45||  
 
babhUvaturbhRushaM pUjyAvindrAdInAM mahAtmanAm||45||  
    
grahAH stotrANi mantrANi tathA [1] nAnAhavIMShi ca|  
 
grahAH stotrANi mantrANi tathA [1] nAnAhavIMShi ca|  
 +
 
dhUmrAshca [2] pashavastAbhyAM prakalpyante dvijAtibhiH||46||  
 
dhUmrAshca [2] pashavastAbhyAM prakalpyante dvijAtibhiH||46||  
    
prAtashca savane somaM shakro~ashvibhyAM sahAshnute|  
 
prAtashca savane somaM shakro~ashvibhyAM sahAshnute|  
 +
 
sautrAmaNyAM ca bhagavAnashvibhyAM saha modate||47||  
 
sautrAmaNyAM ca bhagavAnashvibhyAM saha modate||47||  
    
indrAgnI cAshvinau caiva stUyante prAyasho dvijaiH|  
 
indrAgnI cAshvinau caiva stUyante prAyasho dvijaiH|  
 +
 
stUyante vedavAkyeShu na tathA~anyA hi devatAH||48||  
 
stUyante vedavAkyeShu na tathA~anyA hi devatAH||48||  
    
ajarairamaraistAvadvibudhaiH sAdhipairdhruvaiH|  
 
ajarairamaraistAvadvibudhaiH sAdhipairdhruvaiH|  
 +
 
pUjyete prayatairevamashvinau bhiShajAviti||49||  
 
pUjyete prayatairevamashvinau bhiShajAviti||49||  
    
mRutyuvyAdhijarAvashyairduHkhaprAyaiH sukhArthibhiH|  
 
mRutyuvyAdhijarAvashyairduHkhaprAyaiH sukhArthibhiH|  
 +
 
kiM punarbhiShajo martyaiH pUjyAH syurnAtishaktitaH||50||  
 
kiM punarbhiShajo martyaiH pUjyAH syurnAtishaktitaH||50||  
    
shIlavAnmatimAn yukto dvijAtiH [3] shAstrapAragaH|  
 
shIlavAnmatimAn yukto dvijAtiH [3] shAstrapAragaH|  
 +
 
prANibhirguruvat pUjyaH prANAcAryaH sa hi smRutaH||51||  
 
prANibhirguruvat pUjyaH prANAcAryaH sa hi smRutaH||51||  
   Line 3,000: Line 3,134:     
विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते|  
 
विद्यासमाप्तौ भिषजो द्वितीया जातिरुच्यते|  
 +
 
अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना||५२||  
 
अश्नुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना||५२||  
    
विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा|  
 
विद्यासमाप्तौ ब्राह्मं वा सत्त्वमार्षमथापि वा|  
 +
 
ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः||५३||
 
ध्रुवमाविशति ज्ञानात्तस्माद्वैद्यो द्विजः स्मृतः||५३||
 
   
 
   
 
नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत्|  
 
नाभिध्यायेन्न चाक्रोशेदहितं न समाचरेत्|  
 +
 
प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम्||५४||
 
प्राणाचार्यं बुधः कश्चिदिच्छन्नायुरनित्वरम्||५४||
    
vidyāsamāptau bhiṣajō dvitīyā jātirucyatē|  
 
vidyāsamāptau bhiṣajō dvitīyā jātirucyatē|  
 +
 
aśnutē vaidyaśabdaṁ hi na vaidyaḥ pūrvajanmanā||52||  
 
aśnutē vaidyaśabdaṁ hi na vaidyaḥ pūrvajanmanā||52||  
    
vidyāsamāptau brāhmaṁ vā sattvamārṣamathāpi vā|  
 
vidyāsamāptau brāhmaṁ vā sattvamārṣamathāpi vā|  
 +
 
dhruvamāviśati jñānāttasmādvaidyō dvijaḥ smr̥taḥ||53||  
 
dhruvamāviśati jñānāttasmādvaidyō dvijaḥ smr̥taḥ||53||  
    
nābhidhyāyēnna cākrōśēdahitaṁ na samācarēt|  
 
nābhidhyāyēnna cākrōśēdahitaṁ na samācarēt|  
 +
 
prāṇācāryaṁ budhaḥ kaścidicchannāyuranitvaram||54||
 
prāṇācāryaṁ budhaḥ kaścidicchannāyuranitvaram||54||
    
vidyAsamAptau bhiShajo [1] dvitIyA jAtirucyate|  
 
vidyAsamAptau bhiShajo [1] dvitIyA jAtirucyate|  
 +
 
ashnute vaidyashabdaM hi na vaidyaH pUrvajanmanA||52||  
 
ashnute vaidyashabdaM hi na vaidyaH pUrvajanmanA||52||  
    
vidyAsamAptau brAhmaM vA sattvamArShamathApi vA|  
 
vidyAsamAptau brAhmaM vA sattvamArShamathApi vA|  
 +
 
dhruvamAvishati j~jAnAttasmAdvaidyo [2] dvijaH smRutaH||53||  
 
dhruvamAvishati j~jAnAttasmAdvaidyo [2] dvijaH smRutaH||53||  
    
nAbhidhyAyenna cAkroshedahitaM na samAcaret|  
 
nAbhidhyAyenna cAkroshedahitaM na samAcaret|  
 +
 
prANAcAryaM budhaH kashcidicchannAyuranitvaram||54||  
 
prANAcAryaM budhaH kashcidicchannAyuranitvaram||54||  
   Line 3,029: Line 3,172:     
चिकित्सितस्तु संश्रुत्य योवाऽसंश्रुत्य मानवः|  
 
चिकित्सितस्तु संश्रुत्य योवाऽसंश्रुत्य मानवः|  
 +
 
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः||५५||  
 
नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः||५५||  
    
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्|  
 
भिषगप्यातुरान् सर्वान् स्वसुतानिव यत्नवान्|  
 +
 
आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम्||५६||  
 
आबाधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम्||५६||  
    
धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः|  
 
धर्मार्थं चार्थकामार्थमायुर्वेदो महर्षिभिः|  
 +
 
प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम्||५७||  
 
प्रकाशितो धर्मपरैरिच्छद्भिः स्थानमक्षरम्||५७||  
    
नार्थार्थं नापि कामार्थमथ भूतदयां प्रति|  
 
नार्थार्थं नापि कामार्थमथ भूतदयां प्रति|  
 +
 
वर्तते यश्चिकित्सायां स सर्वमतिवर्तते||५८||  
 
वर्तते यश्चिकित्सायां स सर्वमतिवर्तते||५८||  
    
कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्|  
 
कुर्वते ये तु वृत्त्यर्थं चिकित्सापण्यविक्रयम्|  
 +
 
ते हित्वाकाञ्चनं राशिं पांशुराशिमुपासते||५९||  
 
ते हित्वाकाञ्चनं राशिं पांशुराशिमुपासते||५९||  
    
दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम्|  
 
दारुणैः कृष्यमाणानां गदैर्वैवस्वतक्षयम्|  
 +
 
छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति||६०||  
 
छित्त्वा वैवस्वतान् पाशान् जीवितं यः प्रयच्छति||६०||  
    
धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते|
 
धर्मार्थदाता सदृशस्तस्य नेहोपलभ्यते|
 +
 
न हि जीवितदानाद्धि दानमन्यद्विशिष्यते||६१||  
 
न हि जीवितदानाद्धि दानमन्यद्विशिष्यते||६१||  
    
परो भूतदया धर्म इति मत्वा चिकित्सया|  
 
परो भूतदया धर्म इति मत्वा चिकित्सया|  
 +
 
वर्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते||६२||
 
वर्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते||६२||
    
cikitsitastu saṁśrutya yōvā'saṁśrutya mānavaḥ|  
 
cikitsitastu saṁśrutya yōvā'saṁśrutya mānavaḥ|  
 +
 
nōpākarōti vaidyāya nāsti tasyēha niṣkr̥tiḥ||55||  
 
nōpākarōti vaidyāya nāsti tasyēha niṣkr̥tiḥ||55||  
    
bhiṣagapyāturān sarvān svasutāniva yatnavān|  
 
bhiṣagapyāturān sarvān svasutāniva yatnavān|  
 +
 
ābādhēbhyō hi saṁrakṣēdicchan dharmamanuttamam||56||  
 
ābādhēbhyō hi saṁrakṣēdicchan dharmamanuttamam||56||  
    
dharmārthaṁ cārthakāmārthamāyurvēdō maharṣibhiḥ|  
 
dharmārthaṁ cārthakāmārthamāyurvēdō maharṣibhiḥ|  
 +
 
prakāśitō dharmaparairicchadbhiḥ sthānamakṣaram||57||  
 
prakāśitō dharmaparairicchadbhiḥ sthānamakṣaram||57||  
    
nārthārthaṁ nāpi kāmārthamatha bhūtadayāṁ prati|  
 
nārthārthaṁ nāpi kāmārthamatha bhūtadayāṁ prati|  
 +
 
vartatē yaścikitsāyāṁ sa sarvamativartatē||58||  
 
vartatē yaścikitsāyāṁ sa sarvamativartatē||58||  
    
kurvatē yē tu vr̥ttyarthaṁ cikitsāpaṇyavikrayam|  
 
kurvatē yē tu vr̥ttyarthaṁ cikitsāpaṇyavikrayam|  
 +
 
tē hitvā kāñcanaṁ rāśiṁ pāṁśurāśimupāsatē||59||  
 
tē hitvā kāñcanaṁ rāśiṁ pāṁśurāśimupāsatē||59||  
    
dāruṇaiḥ kr̥ṣyamāṇānāṁ gadairvaivasvatakṣayam|  
 
dāruṇaiḥ kr̥ṣyamāṇānāṁ gadairvaivasvatakṣayam|  
 +
 
chittvā vaivasvatān pāśān jīvitaṁ yaḥ prayacchati||60||  
 
chittvā vaivasvatān pāśān jīvitaṁ yaḥ prayacchati||60||  
    
dharmārthadātā sadr̥śastasya nēhōpalabhyatē|  
 
dharmārthadātā sadr̥śastasya nēhōpalabhyatē|  
 +
 
na hi jīvitadānāddhi dānamanyadviśiṣyatē||61||  
 
na hi jīvitadānāddhi dānamanyadviśiṣyatē||61||  
    
parō bhūtadayā dharma iti matvā cikitsayā|  
 
parō bhūtadayā dharma iti matvā cikitsayā|  
 +
 
vartatē yaḥ sa siddhārthaḥ sukhamatyantamaśnutē||62||
 
vartatē yaḥ sa siddhārthaḥ sukhamatyantamaśnutē||62||
    
cikitsitastu saMshrutya [1] yo vA~asaMshrutya mAnavaH|  
 
cikitsitastu saMshrutya [1] yo vA~asaMshrutya mAnavaH|  
 +
 
nopAkaroti vaidyAya nAsti tasyeha niShkRutiH||55||  
 
nopAkaroti vaidyAya nAsti tasyeha niShkRutiH||55||  
    
bhiShagapyAturAn sarvAn svasutAniva yatnavAn|  
 
bhiShagapyAturAn sarvAn svasutAniva yatnavAn|  
 +
 
AbAdhebhyo hi saMrakShedicchan dharmamanuttamam||56||  
 
AbAdhebhyo hi saMrakShedicchan dharmamanuttamam||56||  
    
dharmArthaM cArthakAmArthamAyurvedo [2] maharShibhiH|  
 
dharmArthaM cArthakAmArthamAyurvedo [2] maharShibhiH|  
 +
 
prakAshito dharmaparairicchadbhiH sthAnamakSharam||57||  
 
prakAshito dharmaparairicchadbhiH sthAnamakSharam||57||  
    
nArthArthaM nApi kAmArthamatha bhUtadayAM prati|  
 
nArthArthaM nApi kAmArthamatha bhUtadayAM prati|  
 +
 
vartate yashcikitsAyAM sa sarvamativartate||58||  
 
vartate yashcikitsAyAM sa sarvamativartate||58||  
    
kurvate ye tu vRuttyarthaM cikitsApaNyavikrayam|  
 
kurvate ye tu vRuttyarthaM cikitsApaNyavikrayam|  
 +
 
te hitvA kA~jcanaM rAshiM pAMshurAshimupAsate||59||  
 
te hitvA kA~jcanaM rAshiM pAMshurAshimupAsate||59||  
    
dAruNaiH kRuShyamANAnAM gadairvaivasvatakShayam|  
 
dAruNaiH kRuShyamANAnAM gadairvaivasvatakShayam|  
 +
 
chittvA vaivasvatAn pAshAn jIvitaM yaH prayacchati||60||  
 
chittvA vaivasvatAn pAshAn jIvitaM yaH prayacchati||60||  
    
dharmArthadAtA sadRushastasya nehopalabhyate|  
 
dharmArthadAtA sadRushastasya nehopalabhyate|  
 +
 
na hi jIvitadAnAddhi dAnamanyadvishiShyate||61||  
 
na hi jIvitadAnAddhi dAnamanyadvishiShyate||61||  
    
paro bhUtadayA dharma iti matvA cikitsayA|  
 
paro bhUtadayA dharma iti matvA cikitsayA|  
 +
 
vartate yaH sa siddhArthaH sukhamatyantamashnute||62||
 
vartate yaH sa siddhArthaH sukhamatyantamashnute||62||
   Line 3,109: Line 3,276:     
आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम्|  
 
आयुर्वेदसमुत्थानं दिव्यौषधिविधिं शुभम्|  
 +
 
अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम्||६३||  
 
अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम्||६३||  
    
सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः|  
 
सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः|  
 +
 
आयुर्वेदसमुत्थाने तत् सर्वं सम्प्रकाशितम्||६४||
 
आयुर्वेदसमुत्थाने तत् सर्वं सम्प्रकाशितम्||६४||
   Line 3,117: Line 3,286:     
āyurvēdasamutthānaṁ divyauṣadhividhiṁ śubham|  
 
āyurvēdasamutthānaṁ divyauṣadhividhiṁ śubham|  
 +
 
amr̥tālpāntaraguṇaṁ siddhaṁ ratnarasāyanam||63||  
 
amr̥tālpāntaraguṇaṁ siddhaṁ ratnarasāyanam||63||  
    
siddhēbhyō brahmacāribhyō yaduvācāmarēśvaraḥ|  
 
siddhēbhyō brahmacāribhyō yaduvācāmarēśvaraḥ|  
 +
 
āyurvēdasamutthānē tat sarvaṁ samprakāśitam||64||
 
āyurvēdasamutthānē tat sarvaṁ samprakāśitam||64||
   Line 3,125: Line 3,296:     
AyurvedasamutthAnaM divyauShadhividhiM shubham|  
 
AyurvedasamutthAnaM divyauShadhividhiM shubham|  
 +
 
amRutAlpAntaraguNaM siddhaM ratnarasAyanam||63||  
 
amRutAlpAntaraguNaM siddhaM ratnarasAyanam||63||  
    
siddhebhyo brahmacAribhyo yaduvAcAmareshvaraH|  
 
siddhebhyo brahmacAribhyo yaduvAcAmareshvaraH|  
 +
 
AyurvedasamutthAne tat sarvaM samprakAshitam||64||
 
AyurvedasamutthAne tat sarvaM samprakAshitam||64||
  

Navigation menu