Changes

Jump to navigation Jump to search
28 bytes added ,  11:06, 1 November 2018
Line 2,348: Line 2,348:     
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः|  
 
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः|  
 +
 
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ||६०||  
 
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ||६०||  
   Line 2,357: Line 2,358:     
hēmādyāḥ sūryasantaptāḥ sravanti giridhātavaḥ|  
 
hēmādyāḥ sūryasantaptāḥ sravanti giridhātavaḥ|  
 +
 
jatvābhaṁ mr̥du mr̥tsnācchaṁ yanmalaṁ tacchilājatu||56||  
 
jatvābhaṁ mr̥du mr̥tsnācchaṁ yanmalaṁ tacchilājatu||56||  
    
madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ|  
 
madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ|  
 +
 
kaṭurvipākē śītaśca sa suvarṇasya nisravaḥ||57||  
 
kaṭurvipākē śītaśca sa suvarṇasya nisravaḥ||57||  
    
rūpyasya kaṭukaḥ śvētaḥ śītaḥ svādu vipacyatē|  
 
rūpyasya kaṭukaḥ śvētaḥ śītaḥ svādu vipacyatē|  
 +
 
tāmrasya barhikaṇṭhābhastiktōṣṇaḥ pacyatē kaṭu||58||  
 
tāmrasya barhikaṇṭhābhastiktōṣṇaḥ pacyatē kaṭu||58||  
    
yastu guggulukābhāsastiktakō lavaṇānvitaḥ|  
 
yastu guggulukābhāsastiktakō lavaṇānvitaḥ|  
 +
 
kaṭurvipākē śītaśca sarvaśrēṣṭhaḥ sa cāyasaḥ||59||  
 
kaṭurvipākē śītaśca sarvaśrēṣṭhaḥ sa cāyasaḥ||59||  
    
gōmūtragandhayaḥ sarvē sarvakarmasu yaugikāḥ|  
 
gōmūtragandhayaḥ sarvē sarvakarmasu yaugikāḥ|  
 +
 
rasāyanaprayōgēṣu paścimastu viśiṣyatē||60||  
 
rasāyanaprayōgēṣu paścimastu viśiṣyatē||60||  
    
yathākramaṁ vātapittē ślēṣmapittē kaphē triṣu|  
 
yathākramaṁ vātapittē ślēṣmapittē kaphē triṣu|  
 +
 
viśēṣataḥ praśasyantē malā hēmādidhātujāḥ||61||
 
viśēṣataḥ praśasyantē malā hēmādidhātujāḥ||61||
   Line 2,377: Line 2,384:     
hemAdyAH sUryasantaptAH sravanti giridhAtavaH|  
 
hemAdyAH sUryasantaptAH sravanti giridhAtavaH|  
 +
 
jatvAbhaM mRudu mRutsnAcchaM yanmalaM tacchilAjatu||56||  
 
jatvAbhaM mRudu mRutsnAcchaM yanmalaM tacchilAjatu||56||  
    
madhurashca satiktashca japApuShpanibhashca yaH|  
 
madhurashca satiktashca japApuShpanibhashca yaH|  
 +
 
kaTurvipAke shItashca sa suvarNasya nisravaH||57||  
 
kaTurvipAke shItashca sa suvarNasya nisravaH||57||  
    
rUpyasya kaTukaH shvetaH shItaH svAdu vipacyate|  
 
rUpyasya kaTukaH shvetaH shItaH svAdu vipacyate|  
 +
 
tAmrasya barhikaNThAbhastiktoShNaH pacyate kaTu||58||  
 
tAmrasya barhikaNThAbhastiktoShNaH pacyate kaTu||58||  
    
yastu guggulukAbhAsastiktako lavaNAnvitaH|  
 
yastu guggulukAbhAsastiktako lavaNAnvitaH|  
 +
 
kaTurvipAke shItashca sarvashreShThaH sa cAyasaH||59||  
 
kaTurvipAke shItashca sarvashreShThaH sa cAyasaH||59||  
    
gomUtragandhayaH sarve sarvakarmasu yaugikAH|  
 
gomUtragandhayaH sarve sarvakarmasu yaugikAH|  
 +
 
rasAyanaprayogeShu pashcimastu vishiShyate||60||  
 
rasAyanaprayogeShu pashcimastu vishiShyate||60||  
    
yathAkramaM vAtapitte shleShmapitte kaphe triShu|  
 
yathAkramaM vAtapitte shleShmapitte kaphe triShu|  
 +
 
visheShataH prashasyante malA hemAdidhAtujAH||61||  
 
visheShataH prashasyante malA hemAdidhAtujAH||61||  
   Line 2,397: Line 2,410:     
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च|  
 
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च|  
 +
 
वर्जयेत् सर्वकालं तु कुलत्थान्  परिवर्जयेत्||६२||  
 
वर्जयेत् सर्वकालं तु कुलत्थान्  परिवर्जयेत्||६२||  
    
ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्|  
 
ते ह्यत्यन्तविरुद्धत्वादश्मनो भेदनाः परम्|  
 +
 
लोके दृष्टास्ततस्तेषां प्रयोगःप्रतिषिध्यते||६३||  
 
लोके दृष्टास्ततस्तेषां प्रयोगःप्रतिषिध्यते||६३||  
    
पयांसि तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः|  
 
पयांसि तक्राणि रसाः सयूषास्तोयं समूत्रा विविधाः कषायाः|  
 +
 
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्यकार्यम्||६४||  
 
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्यकार्यम्||६४||  
    
न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य|  
 
न सोऽस्ति रोगो भुवि साध्यरूपः शिलाह्वयं यं न जयेत् प्रसह्य|  
 +
 
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति||६५||  
 
तत् कालयोगैर्विधिभिः प्रयुक्तं स्वस्थस्य चोर्जां विपुलां ददाति||६५||  
   Line 2,411: Line 2,428:     
śilājatuprayōgēṣu vidāhīni gurūṇica|  
 
śilājatuprayōgēṣu vidāhīni gurūṇica|  
 +
 
varjayēt sarvakālaṁ tu kulatthānparivarjayēt||62||  
 
varjayēt sarvakālaṁ tu kulatthānparivarjayēt||62||  
    
tē hyatyantaviruddhatvādaśmanō bhēdanāḥ param|  
 
tē hyatyantaviruddhatvādaśmanō bhēdanāḥ param|  
 +
 
lōkē dr̥ṣṭāstatastēṣāṁ prayōgaḥ pratiṣidhyatē||63||  
 
lōkē dr̥ṣṭāstatastēṣāṁ prayōgaḥ pratiṣidhyatē||63||  
    
payāṁsi takrāṇirasāḥ sayūṣāstōyaṁ samūtrā vividhāḥ kaṣāyāḥ|  
 
payāṁsi takrāṇirasāḥ sayūṣāstōyaṁ samūtrā vividhāḥ kaṣāyāḥ|  
 +
 
ālōḍanārthaṁ girijasya śastāstē tē prayōjyāḥ prasamīkṣya kāryam||64||  
 
ālōḍanārthaṁ girijasya śastāstē tē prayōjyāḥ prasamīkṣya kāryam||64||  
   −
na sō'sti rōgō bhuvi sādhyarūpaḥ śilāhvayaṁ yaṁ na jayēt prasahya|  
+
na sō'sti rōgō bhuvi sādhyarūpaḥ śilāhvayaṁ yaṁ na jayēt prasahya|
 +
 
tat kālayōgairvidhibhiḥ prayuktaṁ svasthasya cōrjāṁ vipulāṁ dadāti||65||
 
tat kālayōgairvidhibhiḥ prayuktaṁ svasthasya cōrjāṁ vipulāṁ dadāti||65||
   Line 2,425: Line 2,446:     
shilAjatuprayogeShu vidAhIni gurUNi ca|  
 
shilAjatuprayogeShu vidAhIni gurUNi ca|  
 +
 
varjayet sarvakAlaM tu kulatthAn [1] parivarjayet||62||  
 
varjayet sarvakAlaM tu kulatthAn [1] parivarjayet||62||  
    
te hyatyantaviruddhatvAdashmano bhedanAH param|  
 
te hyatyantaviruddhatvAdashmano bhedanAH param|  
 +
 
loke dRuShTAstatasteShAM prayogaH pratiShidhyate||63||  
 
loke dRuShTAstatasteShAM prayogaH pratiShidhyate||63||  
   −
payAMsi takrANi [2] rasAH sayUShAstoyaM samUtrA vividhAH kaShAyAH|  
+
payAMsi takrANi [2] rasAH sayUShAstoyaM samUtrA vividhAH kaShAyAH|
 +
 
AloDanArthaM girijasya shastAste te prayojyAH prasamIkShya kAryam||64||
 
AloDanArthaM girijasya shastAste te prayojyAH prasamIkShya kAryam||64||
 
   
 
   
 
na so~asti rogo bhuvi sAdhyarUpaH shilAhvayaM yaM na jayet prasahya|  
 
na so~asti rogo bhuvi sAdhyarUpaH shilAhvayaM yaM na jayet prasahya|  
 +
 
tat kAlayogairvidhibhiH prayuktaM svasthasya corjAM vipulAM dadAti||65||  
 
tat kAlayogairvidhibhiH prayuktaM svasthasya corjAM vipulAM dadAti||65||  
   Line 2,443: Line 2,468:     
करप्रचितिके पादे दश षट् च महर्षिणा|  
 
करप्रचितिके पादे दश षट् च महर्षिणा|  
 +
 
रसायनानां सिद्धानां संयोगाः समुदाहृताः||६६||
 
रसायनानां सिद्धानां संयोगाः समुदाहृताः||६६||
   Line 2,448: Line 2,474:     
karapracitikē pādē daśa ṣaṭ ca maharṣiṇā|  
 
karapracitikē pādē daśa ṣaṭ ca maharṣiṇā|  
 +
 
rasāyanānāṁ siddhānāṁ saṁyōgāḥsamudāhr̥tāḥ||66||
 
rasāyanānāṁ siddhānāṁ saṁyōgāḥsamudāhr̥tāḥ||66||
   Line 2,453: Line 2,480:     
karapracitike pAde dasha ShaT ca maharShiNA|  
 
karapracitike pAde dasha ShaT ca maharShiNA|  
 +
 
rasAyanAnAM siddhAnAM saMyogAH samudAhRutAH||66||  
 
rasAyanAnAM siddhAnAM saMyogAH samudAhRutAH||66||  
  

Navigation menu