Changes

Jump to navigation Jump to search
5 bytes added ,  09:11, 17 July 2021
Line 443: Line 443:  
</div></div>
 
</div></div>
   −
One should eat in proper quantity without disturbing ''vata, pitta'' and ''kapha'' because that only helps promote one’s life-span, easily passes down the bowels, does not disturb the ''agni'' (digestive fire), and gets digested without discomfort. [25.3]
+
One should eat in proper quantity without disturbing [[vata]], [[pitta]] and [[kapha]] because that only helps promote one’s life-span, easily passes down the bowels, does not disturb the [[agni]] (digestive fire), and gets digested without discomfort. [25.3]
 
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
 +
 
==== Eat after complete digestion of previous meals ====
 
==== Eat after complete digestion of previous meals ====
 
जीर्णेऽश्नीयात्; अजीर्णे हि भुञ्जानस्याभ्यवहृतमाहारजातं पूर्वस्याहारस्य रसमपरिणतमुत्तरेणाहाररसेनोपसृजत् सर्वान् दोषान् प्रकोपयत्याशु, जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेष्वग्नौ चोदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे चोद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेष्वभ्यवहृतमाहारजातं सर्वशरीरधातूनप्रदूषयदायुरेवाभिवर्धयति केवलं; तस्माज्जीर्णेऽश्नीयात् (४) |२५|
 
जीर्णेऽश्नीयात्; अजीर्णे हि भुञ्जानस्याभ्यवहृतमाहारजातं पूर्वस्याहारस्य रसमपरिणतमुत्तरेणाहाररसेनोपसृजत् सर्वान् दोषान् प्रकोपयत्याशु, जीर्णे तु भुञ्जानस्य स्वस्थानस्थेषु दोषेष्वग्नौ चोदीर्णे जातायां च बुभुक्षायां विवृतेषु च स्रोतसां मुखेषु विशुद्धे चोद्गारे हृदये विशुद्धे वातानुलोम्ये विसृष्टेषु च वातमूत्रपुरीषवेगेष्वभ्यवहृतमाहारजातं सर्वशरीरधातूनप्रदूषयदायुरेवाभिवर्धयति केवलं; तस्माज्जीर्णेऽश्नीयात् (४) |२५|
2,171

edits

Navigation menu