Changes

Jump to navigation Jump to search
9 bytes added ,  06:46, 7 December 2018
Line 84: Line 84:     
दोषाः पुनस्त्रयो वातपित्तश्लेष्माणः|
 
दोषाः पुनस्त्रयो वातपित्तश्लेष्माणः|
 +
 
ते प्रकृतिभूताः शरीरोपकारका भवन्ति, विकृतिमापन्नास्तु खलु नानाविधैर्विकारैः शरीरमुपतापयन्ति||५||
 
ते प्रकृतिभूताः शरीरोपकारका भवन्ति, विकृतिमापन्नास्तु खलु नानाविधैर्विकारैः शरीरमुपतापयन्ति||५||
   −
doÒa½ punastryo vÁtaPittaÐleÒmÁÆa½| Te prakéÔbhÚta½ ÐÁrÍropakÁraka bhavanti, vikétimÁpannÁstu khalu nÁnÁvidhe fvikÁrae½ ÐarÍramÚpatÁpayanti || 5||
+
doÒa½ punastryo vÁtaPittaÐleÒmÁÆa½|  
 +
 
 +
Te prakéÔbhÚta½ ÐÁrÍropakÁraka bhavanti, vikétimÁpannÁstu khalu nÁnÁvidhe fvikÁrae½ ÐarÍramÚpatÁpayanti || 5||
    
''Doshas'' are three – ''vata, pitta'' and ''shleshma'' (''kapha''). In their normal state, these are beneficial to the body while in an abnormal state, these afflict the body with various disorders. [5]
 
''Doshas'' are three – ''vata, pitta'' and ''shleshma'' (''kapha''). In their normal state, these are beneficial to the body while in an abnormal state, these afflict the body with various disorders. [5]
    
तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति, त्रयस्त्रयश्चोपशमयन्ति|
 
तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति, त्रयस्त्रयश्चोपशमयन्ति|
 +
 
तद्यथा- कटुतिक्तकषाया वातं जनयन्ति, मधुराम्ललवणास्त्वेनं
 
तद्यथा- कटुतिक्तकषाया वातं जनयन्ति, मधुराम्ललवणास्त्वेनं
 
शमयन्ति; कट्वम्ललवणाः पित्तं जनयन्ति, मधुरतिक्तकषायास्त्वेनच्छ्मयन्ति;
 
शमयन्ति; कट्वम्ललवणाः पित्तं जनयन्ति, मधुरतिक्तकषायास्त्वेनच्छ्मयन्ति;
Line 100: Line 104:     
रसदोषसन्निपाते तु ये रसा यैर्दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति
 
रसदोषसन्निपाते तु ये रसा यैर्दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति
 +
 
ते तानभिवर्धयन्ति, विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति|
 
ते तानभिवर्धयन्ति, विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति|
 +
 
एतद्व्यवस्थाहेतोः षट्त्वमुपदिश्यते रसानां परस्परेणासंसृष्टानां, त्रित्वं च दोषाणाम्||७||
 
एतद्व्यवस्थाहेतोः षट्त्वमुपदिश्यते रसानां परस्परेणासंसृष्टानां, त्रित्वं च दोषाणाम्||७||
   Line 120: Line 126:     
न त्वेवं खलु सर्वत्र|
 
न त्वेवं खलु सर्वत्र|
 +
 
न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वमध्यवसातुं शक्यम्||१०||
 
न हि विकृतिविषमसमवेतानां नानात्मकानां परस्परेण चोपहतानामन्यैश्च विकल्पनैर्विकल्पितानामवयवप्रभावानुमानेनैव समुदायप्रभावतत्त्वमध्यवसातुं शक्यम्||१०||
   −
na tvevam Khalu sarvatra | na hi vikétiviÒamasamavetÁnÁm nÁnÁtmakÁnÁm parasparena copahatÁnÁmanyeÐca vikalpanaervikalpitÁnÁmavayava PrabhÁuÁnumÁnenaeua samudÁyaprabhÁVatatva madhyavasÁtum Ðakyam || 10||
+
na tvevam Khalu sarvatra |  
 +
 
 +
na hi vikétiviÒamasamavetÁnÁm nÁnÁtmakÁnÁm parasparena copahatÁnÁmanyeÐca vikalpanaervikalpitÁnÁmavayava PrabhÁuÁnumÁnenaeua samudÁyaprabhÁVatatva madhyavasÁtum Ðakyam || 10||
    
But this rule is not applicable universally because in case of complex disorders (and ''dravyas'') where the effect is not exactly in accordance with the cause due to multiple causative factors operating, with differing (often conflicting) modes of operation, it is not possible to determine the effect of the ''dravya'' or the disease on the basis of the effect of individual ''rasas'' or ''doshas''. [10]
 
But this rule is not applicable universally because in case of complex disorders (and ''dravyas'') where the effect is not exactly in accordance with the cause due to multiple causative factors operating, with differing (often conflicting) modes of operation, it is not possible to determine the effect of the ''dravya'' or the disease on the basis of the effect of individual ''rasas'' or ''doshas''. [10]

Navigation menu