Changes

Jump to navigation Jump to search
4 bytes added ,  10:38, 16 December 2017
Line 64: Line 64:  
यदा  जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते, भृशोष्णतीक्ष्णमपि चान्यदन्नजातं  निष्पावमाषकुलत्थसूपक्षारोपसंहितं, दधिदधिमण्डोदश्वित्कट्वराम्लकाञ्जिकोपसेकं  वा, वाराहमाहिषाविकमात्स्यगव्यपिशितं,  पिण्याकपिण्डालुशुष्कशाकोपहितं, मूलकसर्षपलशुन-करञ्ज-शिग्रुमधुशिग्रु(खडयूष) भूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफ-णिज्झ-कोपदंशं, सुरासौवीरतुषोदकमैरेयमेदकमधूलकशुक्तकुवलबदराम्लप्रायानुपानं वा,  पिष्टान्नोत्तरभूयिष्ठम्; उष्णाभितप्तो  वाऽतिमात्रमतिवेलं  वाऽऽमं  पयः पिबति, पयसा  समश्नाति  रौहिणीकं काणकपोतं  वा  सर्षपतैलक्षारसिद्धं, कुलत्थपिण्याकजाम्बवलकुचपक्वैः शौक्तिकैर्वा  सह  क्षीरं  बत्युष्णाभितप्तः तस्यैवमाचरतः पित्तं  प्रकोपमापद्यते,  लोहितं  च स्वप्रमाणमतिवर्तते तस्मिन्  प्रमाणातिवृत्ते  पित्तं  प्रकुपितं  शरीरमनुसर्पद्यदेव यकृत्प्लीहप्रभवाणां  लोहितवहानां  च  स्रोतसां  लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य  प्रतिरुन्ध्यात् तदेव लोहितं  दूषयति||४||
 
यदा  जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते, भृशोष्णतीक्ष्णमपि चान्यदन्नजातं  निष्पावमाषकुलत्थसूपक्षारोपसंहितं, दधिदधिमण्डोदश्वित्कट्वराम्लकाञ्जिकोपसेकं  वा, वाराहमाहिषाविकमात्स्यगव्यपिशितं,  पिण्याकपिण्डालुशुष्कशाकोपहितं, मूलकसर्षपलशुन-करञ्ज-शिग्रुमधुशिग्रु(खडयूष) भूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफ-णिज्झ-कोपदंशं, सुरासौवीरतुषोदकमैरेयमेदकमधूलकशुक्तकुवलबदराम्लप्रायानुपानं वा,  पिष्टान्नोत्तरभूयिष्ठम्; उष्णाभितप्तो  वाऽतिमात्रमतिवेलं  वाऽऽमं  पयः पिबति, पयसा  समश्नाति  रौहिणीकं काणकपोतं  वा  सर्षपतैलक्षारसिद्धं, कुलत्थपिण्याकजाम्बवलकुचपक्वैः शौक्तिकैर्वा  सह  क्षीरं  बत्युष्णाभितप्तः तस्यैवमाचरतः पित्तं  प्रकोपमापद्यते,  लोहितं  च स्वप्रमाणमतिवर्तते तस्मिन्  प्रमाणातिवृत्ते  पित्तं  प्रकुपितं  शरीरमनुसर्पद्यदेव यकृत्प्लीहप्रभवाणां  लोहितवहानां  च  स्रोतसां  लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य  प्रतिरुन्ध्यात् तदेव लोहितं  दूषयति||४||
   −
yadā janturyavakōddālakakōradūṣaprāyāṇyannāni bhuṅktē, bhr̥śōṣṇatīkṣṇamapi cānyadannajātaṁ niṣpāvamāṣakulatthasūpakṣārōpasaṁhitaṁ,dadhidadhimaṇḍōdaśvitkaṭvarāmlakāñjikōpasēkaṁ [2] vā, vārāhamāhiṣāvikamātsyagavyapiśitaṁ, piṇyākapiṇḍāluśuṣkaśākōpahitaṁ,mūlakasarṣapalaśunakarañjaśigrumadhuśigru(khaḍayūṣa [3] ) bhūstr̥ṇasumukhasurasakuṭhērakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakōpadaṁśaṁ,surāsauvīratuṣōdakamairēyamēdakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṁ vā, piṣṭānnōttarabhūyiṣṭham; uṣṇābhitaptō vā'timātramativēlaṁ vā''maṁpayaḥ pibati, payasā samaśnāti rauhiṇīkaṁ [4] , kāṇakapōtaṁ vā sarṣapatailakṣārasiddhaṁ, kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṁpibatyuṣṇābhitaptaḥ [5] ; tasyaivamācarataḥ pittaṁ prakōpamāpadyatē, lōhitaṁ ca [6] svapramāṇamativartatē|  
+
yadā janturyavakōddālakakōradūṣaprāyāṇyannāni bhuṅktē, bhr̥śōṣṇatīkṣṇamapi cānyadannajātaṁ niṣpāvamāṣakulatthasūpakṣārōpasaṁhitaṁ,dadhidadhimaṇḍōdaśvitkaṭvarāmlakāñjikōpasēkaṁ [2] vā, vārāhamāhiṣāvikamātsyagavyapiśitaṁ, piṇyākapiṇḍāluśuṣkaśākōpahitaṁ,mūlakasarṣapalaśunakarañjaśigrumadhuśigru(khaḍayūṣa [3] ) bhūstr̥ṇasumukhasurasakuṭhērakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakōpadaṁśaṁ,surāsauvīratuṣōdakamairēyamēdakamadhūlakaśuktakuvalabadarāmlaprāyānu<br>pānaṁ vā, piṣṭānnōttarabhūyiṣṭham; uṣṇābhitaptō vā'timātramativēlaṁ vā''maṁpayaḥ pibati, payasā samaśnāti rauhiṇīkaṁ [4] , kāṇakapōtaṁ vā sarṣapatailakṣārasiddhaṁ, kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṁpibatyuṣṇābhitaptaḥ [5] ; tasyaivamācarataḥ pittaṁ prakōpamāpadyatē, lōhitaṁ ca [6] svapramāṇamativartatē|  
 
tasmin pramāṇātivr̥ttē pittaṁ prakupitaṁ śarīramanusarpadyadēva [7] yakr̥tplīhaprabhavāṇāṁ lōhitavahānāṁ ca srōtasāṁ lōhitābhiṣyandagurūṇi mukhānyāsādyapratirundhyāt [8] tadēva [9] lōhitaṁ dūṣayati||4||  
 
tasmin pramāṇātivr̥ttē pittaṁ prakupitaṁ śarīramanusarpadyadēva [7] yakr̥tplīhaprabhavāṇāṁ lōhitavahānāṁ ca srōtasāṁ lōhitābhiṣyandagurūṇi mukhānyāsādyapratirundhyāt [8] tadēva [9] lōhitaṁ dūṣayati||4||  
  

Navigation menu