Changes

Jump to navigation Jump to search
24 bytes added ,  20:05, 27 June 2017
Line 20: Line 20:  
अथातोरक्तपित्तनिदानंव्याख्यास्यामः||१||
 
अथातोरक्तपित्तनिदानंव्याख्यास्यामः||१||
 
इतिहस्माहभगवानात्रेयः||२||
 
इतिहस्माहभगवानात्रेयः||२||
 +
 
athātō raktapittanidānaṁ vyākhyāsyāmaḥ||1||  
 
athātō raktapittanidānaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 +
 
athAto raktapittanidAnaM vyAkhyAsyAmaH||1||  
 
athAto raktapittanidAnaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
Now, the etio-pathogenesis of  of raktapitta would be explained. Thus, said Lord Atreya. (1-2)
+
 
Synonym of raktapitta:
+
Now, the etio-pathogenesis of  of raktapitta would be explained. Thus, said Lord Atreya. [1-2]
 +
 
 +
==== Synonym of raktapitta ====
 +
 
 
पित्तं यथाभूतं  लोहितपित्तमिति  सञ्ज्ञां  लभते, तद्व्याख्यास्यामः||३||
 
पित्तं यथाभूतं  लोहितपित्तमिति  सञ्ज्ञां  लभते, तद्व्याख्यास्यामः||३||
 +
 
pittaṁ yathābhūtaṁ lōhitapittamiti sañjñāṁ labhatē, tad [1] vyākhyāsyāmaḥ||3||  
 
pittaṁ yathābhūtaṁ lōhitapittamiti sañjñāṁ labhatē, tad [1] vyākhyāsyāmaḥ||3||  
 +
 
pittaM yathAbhUtaM lohitapittamiti sa~jj~jAM labhate, tad [1] vyAkhyAsyAmaH||3||  
 
pittaM yathAbhUtaM lohitapittamiti sa~jj~jAM labhate, tad [1] vyAkhyAsyAmaH||3||  
   −
Also explained would be the origin of lohitapitta as an alternate name for pitta. (3)
+
Also explained would be the origin of lohitapitta as an alternate name for pitta. [3]
   −
Etiopathogenesis:
+
==== Etiopathogenesis ====
    
यदा  जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते, भृशोष्णतीक्ष्णमपि चान्यदन्नजातं  निष्पावमाषकुलत्थसूपक्षारोपसंहितं, दधिदधिमण्डोदश्वित्कट्वराम्लकाञ्जिकोपसेकं  वा, वाराहमाहिषाविकमात्स्यगव्यपिशितं,  पिण्याकपिण्डालुशुष्कशाकोपहितं, मूलकसर्षपलशुन-करञ्ज-शिग्रुमधुशिग्रु(खडयूष) भूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफ-णिज्झ-कोपदंशं, सुरासौवीरतुषोदकमैरेयमेदकमधूलकशुक्तकुवलबदराम्लप्रायानुपानं वा,  पिष्टान्नोत्तरभूयिष्ठम्; उष्णाभितप्तो  वाऽतिमात्रमतिवेलं  वाऽऽमं  पयः पिबति, पयसा  समश्नाति  रौहिणीकं काणकपोतं  वा  सर्षपतैलक्षारसिद्धं, कुलत्थपिण्याकजाम्बवलकुचपक्वैः शौक्तिकैर्वा  सह  क्षीरं  बत्युष्णाभितप्तः तस्यैवमाचरतः पित्तं  प्रकोपमापद्यते,  लोहितं  च स्वप्रमाणमतिवर्तते तस्मिन्  प्रमाणातिवृत्ते  पित्तं  प्रकुपितं  शरीरमनुसर्पद्यदेव यकृत्प्लीहप्रभवाणां  लोहितवहानां  च  स्रोतसां  लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य  प्रतिरुन्ध्यात् तदेव लोहितं  दूषयति||४||
 
यदा  जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते, भृशोष्णतीक्ष्णमपि चान्यदन्नजातं  निष्पावमाषकुलत्थसूपक्षारोपसंहितं, दधिदधिमण्डोदश्वित्कट्वराम्लकाञ्जिकोपसेकं  वा, वाराहमाहिषाविकमात्स्यगव्यपिशितं,  पिण्याकपिण्डालुशुष्कशाकोपहितं, मूलकसर्षपलशुन-करञ्ज-शिग्रुमधुशिग्रु(खडयूष) भूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफ-णिज्झ-कोपदंशं, सुरासौवीरतुषोदकमैरेयमेदकमधूलकशुक्तकुवलबदराम्लप्रायानुपानं वा,  पिष्टान्नोत्तरभूयिष्ठम्; उष्णाभितप्तो  वाऽतिमात्रमतिवेलं  वाऽऽमं  पयः पिबति, पयसा  समश्नाति  रौहिणीकं काणकपोतं  वा  सर्षपतैलक्षारसिद्धं, कुलत्थपिण्याकजाम्बवलकुचपक्वैः शौक्तिकैर्वा  सह  क्षीरं  बत्युष्णाभितप्तः तस्यैवमाचरतः पित्तं  प्रकोपमापद्यते,  लोहितं  च स्वप्रमाणमतिवर्तते तस्मिन्  प्रमाणातिवृत्ते  पित्तं  प्रकुपितं  शरीरमनुसर्पद्यदेव यकृत्प्लीहप्रभवाणां  लोहितवहानां  च  स्रोतसां  लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य  प्रतिरुन्ध्यात् तदेव लोहितं  दूषयति||४||
 +
 
yadā janturyavakōddālakakōradūṣaprāyāṇyannāni bhuṅktē, bhr̥śōṣṇatīkṣṇamapi cānyadannajātaṁ niṣpāvamāṣakulatthasūpakṣārōpasaṁhitaṁ,dadhidadhimaṇḍōdaśvitkaṭvarāmlakāñjikōpasēkaṁ [2] vā, vārāhamāhiṣāvikamātsyagavyapiśitaṁ, piṇyākapiṇḍāluśuṣkaśākōpahitaṁ,mūlakasarṣapalaśunakarañjaśigrumadhuśigru(khaḍayūṣa [3] ) bhūstr̥ṇasumukhasurasakuṭhērakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakōpadaṁśaṁ,surāsauvīratuṣōdakamairēyamēdakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṁ vā, piṣṭānnōttarabhūyiṣṭham; uṣṇābhitaptō vā'timātramativēlaṁ vā''maṁpayaḥ pibati, payasā samaśnāti rauhiṇīkaṁ [4] , kāṇakapōtaṁ vā sarṣapatailakṣārasiddhaṁ, kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṁpibatyuṣṇābhitaptaḥ [5] ; tasyaivamācarataḥ pittaṁ prakōpamāpadyatē, lōhitaṁ ca [6] svapramāṇamativartatē|  
 
yadā janturyavakōddālakakōradūṣaprāyāṇyannāni bhuṅktē, bhr̥śōṣṇatīkṣṇamapi cānyadannajātaṁ niṣpāvamāṣakulatthasūpakṣārōpasaṁhitaṁ,dadhidadhimaṇḍōdaśvitkaṭvarāmlakāñjikōpasēkaṁ [2] vā, vārāhamāhiṣāvikamātsyagavyapiśitaṁ, piṇyākapiṇḍāluśuṣkaśākōpahitaṁ,mūlakasarṣapalaśunakarañjaśigrumadhuśigru(khaḍayūṣa [3] ) bhūstr̥ṇasumukhasurasakuṭhērakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakōpadaṁśaṁ,surāsauvīratuṣōdakamairēyamēdakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṁ vā, piṣṭānnōttarabhūyiṣṭham; uṣṇābhitaptō vā'timātramativēlaṁ vā''maṁpayaḥ pibati, payasā samaśnāti rauhiṇīkaṁ [4] , kāṇakapōtaṁ vā sarṣapatailakṣārasiddhaṁ, kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṁpibatyuṣṇābhitaptaḥ [5] ; tasyaivamācarataḥ pittaṁ prakōpamāpadyatē, lōhitaṁ ca [6] svapramāṇamativartatē|  
 
tasmin pramāṇātivr̥ttē pittaṁ prakupitaṁ śarīramanusarpadyadēva [7] yakr̥tplīhaprabhavāṇāṁ lōhitavahānāṁ ca srōtasāṁ lōhitābhiṣyandagurūṇi mukhānyāsādyapratirundhyāt [8] tadēva [9] lōhitaṁ dūṣayati||4||  
 
tasmin pramāṇātivr̥ttē pittaṁ prakupitaṁ śarīramanusarpadyadēva [7] yakr̥tplīhaprabhavāṇāṁ lōhitavahānāṁ ca srōtasāṁ lōhitābhiṣyandagurūṇi mukhānyāsādyapratirundhyāt [8] tadēva [9] lōhitaṁ dūṣayati||4||  
 +
 
yadA janturyavakoddAlakakoradUShaprAyANyannAni bhu~gkte, bhRushoShNatIkShNamapi cAnyadannajAtaM niShpAvamAShakulatthasUpakShAropasaMhitaM,dadhidadhimaNDodashvitkaTvarAmlakA~jjikopasekaM [2] vA, vArAhamAhiShAvikamAtsyagavyapishitaM, piNyAkapiNDAlushuShkashAkopahitaM,mUlakasarShapalashunakara~jjashigrumadhushigru(khaDayUSha [3] )bhUstRuNasumukhasurasakuTherakagaNDIrakAlamAlakaparNAsakShavakaphaNijjhakopadaMshaM,surAsauvIratuShodakamaireyamedakamadhUlakashuktakuvalabadarAmlaprAyAnupAnaM vA, piShTAnnottarabhUyiShTham; uShNAbhitapto vA~atimAtramativelaMvA~a~amaM payaH pibati, payasA samashnAti rauhiNIkaM [4] , kANakapotaM vA sarShapatailakShArasiddhaM, kulatthapiNyAkajAmbavalakucapakvaiH shauktikairvAsaha kShIraM pibatyuShNAbhitaptaH [5] ; tasyaivamAcarataH pittaM prakopamApadyate, lohitaM ca [6] svapramANamativartate|  
 
yadA janturyavakoddAlakakoradUShaprAyANyannAni bhu~gkte, bhRushoShNatIkShNamapi cAnyadannajAtaM niShpAvamAShakulatthasUpakShAropasaMhitaM,dadhidadhimaNDodashvitkaTvarAmlakA~jjikopasekaM [2] vA, vArAhamAhiShAvikamAtsyagavyapishitaM, piNyAkapiNDAlushuShkashAkopahitaM,mUlakasarShapalashunakara~jjashigrumadhushigru(khaDayUSha [3] )bhUstRuNasumukhasurasakuTherakagaNDIrakAlamAlakaparNAsakShavakaphaNijjhakopadaMshaM,surAsauvIratuShodakamaireyamedakamadhUlakashuktakuvalabadarAmlaprAyAnupAnaM vA, piShTAnnottarabhUyiShTham; uShNAbhitapto vA~atimAtramativelaMvA~a~amaM payaH pibati, payasA samashnAti rauhiNIkaM [4] , kANakapotaM vA sarShapatailakShArasiddhaM, kulatthapiNyAkajAmbavalakucapakvaiH shauktikairvAsaha kShIraM pibatyuShNAbhitaptaH [5] ; tasyaivamAcarataH pittaM prakopamApadyate, lohitaM ca [6] svapramANamativartate|  
 
tasmin pramANAtivRutte pittaM prakupitaM sharIramanusarpadyadeva [7] yakRutplIhaprabhavANAM lohitavahAnAM ca srotasAM lohitAbhiShyandagurUNimukhAnyAsAdya pratirundhyAt [8] tadeva [9] lohitaM dUShayati||4||
 
tasmin pramANAtivRutte pittaM prakupitaM sharIramanusarpadyadeva [7] yakRutplIhaprabhavANAM lohitavahAnAM ca srotasAM lohitAbhiShyandagurUNimukhAnyAsAdya pratirundhyAt [8] tadeva [9] lohitaM dUShayati||4||
Line 53: Line 64:  
• milk along with sour beverages cooked with horse gram, oil cake, fruits or jambu and lakucha, when taken after exposure to intense heat.  
 
• milk along with sour beverages cooked with horse gram, oil cake, fruits or jambu and lakucha, when taken after exposure to intense heat.  
   −
With such food articles, a person’s pitta gets vitiated and the quantity of blood in his body exceeds its normal quantity. Along with the increased quantity of vitiated blood in the system, vitiated pitta gets into the circulation and reaches raktavaha srotas and its organs like liver and spleen. Due to abhishyandi and guru qualities of rakta, obstructions in the channels occur leading to morbidity in rakta. (4)   
+
With such food articles, a person’s pitta gets vitiated and the quantity of blood in his body exceeds its normal quantity. Along with the increased quantity of vitiated blood in the system, vitiated pitta gets into the circulation and reaches raktavaha srotas and its organs like liver and spleen. Due to abhishyandi and guru qualities of rakta, obstructions in the channels occur leading to morbidity in rakta. [4]
    
संसर्गाल्लोहितप्रदूषणाल्लोहितगन्धवर्णानुविधानाच्च पित्तं  लोहितपित्तमित्याचक्षते||५||
 
संसर्गाल्लोहितप्रदूषणाल्लोहितगन्धवर्णानुविधानाच्च पित्तं  लोहितपित्तमित्याचक्षते||५||

Navigation menu