Changes

Jump to navigation Jump to search
Line 1,037: Line 1,037:  
अभ्यङ्गयोगाः परिषेचनानि सेकावगाहाः शयनानि वेश्म|  
 
अभ्यङ्गयोगाः परिषेचनानि सेकावगाहाः शयनानि वेश्म|  
 
शीतो विधिर्बस्तिविधानमग्र्यं  पित्तज्वरे यत् प्रशमाय दिष्टम्||९१||
 
शीतो विधिर्बस्तिविधानमग्र्यं  पित्तज्वरे यत् प्रशमाय दिष्टम्||९१||
 +
 
तद्रक्तपित्ते निखिलेन कार्यं कालं च मात्रां च पुरा समीक्ष्य|
 
तद्रक्तपित्ते निखिलेन कार्यं कालं च मात्रां च पुरा समीक्ष्य|
 
सर्पिर्गुडा ये च हिताः क्षतेभ्यस्ते रक्तपित्तं शमयन्ति सद्यः||९२||
 
सर्पिर्गुडा ये च हिताः क्षतेभ्यस्ते रक्तपित्तं शमयन्ति सद्यः||९२||
 +
 
abhyaṅgayōgāḥ pariṣēcanāni sēkāvagāhāḥ śayanāni  vēśma|
 
abhyaṅgayōgāḥ pariṣēcanāni sēkāvagāhāḥ śayanāni  vēśma|
 
śītōvidhirbastividhānamagryaṁ pittajvarē yat praśamāyadiṣṭam||91||  
 
śītōvidhirbastividhānamagryaṁ pittajvarē yat praśamāyadiṣṭam||91||  
 +
 
tadraktapittē nikhilēna kāryaṁ kālaṁ ca mātrāṁ ca purā samīkṣya|  
 
tadraktapittē nikhilēna kāryaṁ kālaṁ ca mātrāṁ ca purā samīkṣya|  
 
sarpirguḍā  yē ca hitāḥ kṣatēbhyastē raktapittaṁ śamayanti sadyaḥ||92||
 
sarpirguḍā  yē ca hitāḥ kṣatēbhyastē raktapittaṁ śamayanti sadyaḥ||92||
 +
 
abhya~ggayogAH pariShecanAni sekAvagAhAH shayanAni veshma|  
 
abhya~ggayogAH pariShecanAni sekAvagAhAH shayanAni veshma|  
 
shIto vidhirbastividhAnamagryaM pittajvare yat prashamAya diShTam||91||  
 
shIto vidhirbastividhAnamagryaM pittajvare yat prashamAya diShTam||91||  
 +
 
tadraktapitte nikhilena kAryaM kAlaM ca mAtrAM ca purA samIkShya|  
 
tadraktapitte nikhilena kAryaM kAlaM ca mAtrAM ca purA samIkShya|  
 
sarpirguDA ye ca hitAH kShatebhyaste raktapittaM shamayanti sadyaH||92||
 
sarpirguDA ye ca hitAH kShatebhyaste raktapittaM shamayanti sadyaH||92||
   −
All measures which are prescribed for the treatment of pattika fever such as massage, sprinkling, baths, beds, room/coverings, cooling methods or enema should be appiled in haemorrhagic disorder considering the season and dose. Sarpirguda (the formulation of jaggery and ghee) prescribed for the patients of kshata (chest injury) control the haemorrhagic disorder quickly. (91-92)
+
All measures which are prescribed for the treatment of ''pattika'' fever such as massage, sprinkling, baths, beds, room/coverings, cooling methods or enema should be applied in hemorrhagic disorder considering the season and dose. ''Sarpirguda'' (the formulation of jaggery and ghee) prescribed for the patients of ''kshata'' (chest injury) control the hemorrhagic disorder quickly. [91-92]
    
==== Treatment of raktapitta with associated kapha ====
 
==== Treatment of raktapitta with associated kapha ====

Navigation menu