Changes

3,238 bytes added ,  10:18, 30 December 2019
no edit summary
Line 1: Line 1:  +
{{#seo:
 +
|title=Purvarupeeya
 +
|titlemode=append
 +
|keywords=Prodromal symptoms, dream, prognosis, disease, death
 +
|description=Indriya Sthana Chapter 5. Predicting prognosis of diseases by prodromal symptoms
 +
}}
 +
 
<big>'''[[Indriya Sthana]] Chapter 5. Predicting prognosis of diseases by prodromal symptoms'''
 
<big>'''[[Indriya Sthana]] Chapter 5. Predicting prognosis of diseases by prodromal symptoms'''
 
</big>
 
</big>
Line 38: Line 45:  
</div>
 
</div>
 
===Sanskrit text, Transliteration and English Translation===
 
===Sanskrit text, Transliteration and English Translation===
 +
<div class="mw-collapsible mw-collapsed">
    
अथातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः||१||  
 
अथातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः||१||  
    
इति ह स्माह भगवानात्रेयः||२||  
 
इति ह स्माह भगवानात्रेयः||२||  
 +
<div class="mw-collapsible-content">
    
athātaḥ pūrvarūpīyamindriyaṁ vyākhyāsyāmaḥ||1||  
 
athātaḥ pūrvarūpīyamindriyaṁ vyākhyāsyāmaḥ||1||  
Line 50: Line 59:     
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
 +
</div></div>
    
We shall now expound the chapter of premonitory symptoms related to signs of death.
 
We shall now expound the chapter of premonitory symptoms related to signs of death.
Line 55: Line 65:     
==== Incurable prodromal signs of ''Jwara'' leading to death ====
 
==== Incurable prodromal signs of ''Jwara'' leading to death ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
पूर्वरूपाण्यसाध्यानां विकाराणां पृथक् पृथक्| <br />
 +
भिन्नाभिन्नानि वक्ष्यामो भिषजां ज्ञानवृद्धये||३|| <br />
   −
पूर्वरूपाण्यसाध्यानां विकाराणां पृथक् पृथक्|  
+
पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया| <br />
भिन्नाभिन्नानि वक्ष्यामो भिषजां ज्ञानवृद्धये||||  
+
यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः|||| <br />
   −
पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया|  
+
अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्| <br />
यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः||||  
+
विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्|||| <br />
 +
<div class="mw-collapsible-content">
   −
अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्|  
+
pūrvarūpāṇyasādhyānāṁ vikārāṇāṁ pr̥thak pr̥thak| <br />
विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्||||  
+
bhinnābhinnāni vakṣyāmō bhiṣajāṁ jñānavr̥ddhayē||3|| <br />
   −
pūrvarūpāṇyasādhyānāṁ vikārāṇāṁ pr̥thak pr̥thak|  
+
pūrvarūpāṇi sarvāṇi jvarōktānyatimātrayā| <br />
bhinnābhinnāni vakṣyāmō bhiṣajāṁ jñānavr̥ddhayē||3||  
+
yaṁ viśanti viśatyēnaṁ mr̥tyurjvarapuraḥsaraḥ||4|| <br />
   −
pūrvarūpāṇi sarvāṇi jvarōktānyatimātrayā|  
+
anyasyāpi ca rōgasya pūrvarūpāṇi yaṁ naram| <br />
yaṁ viśanti viśatyēnaṁ mr̥tyurjvarapuraḥsaraḥ||4||  
+
viśantyanēna kalpēna tasyāpi maraṇaṁ dhruvam||5||<br />
   −
anyasyāpi ca rōgasya pūrvarūpāṇi yaṁ naram|  
+
pUrvarUpANyasAdhyAnAM vikArANAM pRuthak pRuthak| <br />
viśantyanēna kalpēna tasyāpi maraṇaṁ dhruvam||5||
+
bhinnAbhinnAni vakShyAmo bhiShajAM j~jAnavRuddhaye||3|| <br />
   −
pUrvarUpANyasAdhyAnAM vikArANAM pRuthak pRuthak|  
+
pUrvarUpANi sarvANi jvaroktAnyatimAtrayA| <br />
bhinnAbhinnAni vakShyAmo bhiShajAM j~jAnavRuddhaye||3||  
+
yaM vishanti vishatyenaM mRutyurjvarapuraHsaraH||4|| <br />
   −
pUrvarUpANi sarvANi jvaroktAnyatimAtrayA|  
+
anyasyApi ca rogasya pUrvarUpANi yaM naram| <br />
yaM vishanti vishatyenaM mRutyurjvarapuraHsaraH||4||  
+
vishantyanena kalpena tasyApi maraNaM dhruvam||5||<br />
 +
</div></div>
   −
anyasyApi ca rogasya pUrvarUpANi yaM naram|
  −
vishantyanena kalpena tasyApi maraNaM dhruvam||5||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
For enhancing the knowledge of physicians, we will distinctly explain the general and fatal prodromal symptoms of diseases.
 
For enhancing the knowledge of physicians, we will distinctly explain the general and fatal prodromal symptoms of diseases.
Line 87: Line 101:  
</div>
 
</div>
 
==== Incurable prodromal signs of ''Rajayakshma'' leading to death ====
 
==== Incurable prodromal signs of ''Rajayakshma'' leading to death ====
 +
<div class="mw-collapsible mw-collapsed">
 
   
 
   
पूर्वरूपैकदेशांस्तु वक्ष्यामोऽन्यान् सुदारुणान्|  
+
पूर्वरूपैकदेशांस्तु वक्ष्यामोऽन्यान् सुदारुणान्| <br />
ये रोगाननुबध्नन्ति मृत्युर्यैरनुबध्यते [१] ||६||  
+
ये रोगाननुबध्नन्ति मृत्युर्यैरनुबध्यते [१] ||६|| <br />
 +
 
 +
बलं च हीयते यस्य प्रतिश्यायश्च वर्धते| <br />
 +
तस्य नारीप्रसक्तस्य शोषोऽन्तायोपजायते||७|| <br />
   −
बलं च हीयते यस्य प्रतिश्यायश्च वर्धते|  
+
श्वभिरुष्ट्रैः खरैर्वाऽपि याति यो दक्षिणां दिशम्| <br />
तस्य नारीप्रसक्तस्य शोषोऽन्तायोपजायते||||  
+
स्वप्ने यक्ष्माणमासाद्य जीवितं स विमुञ्चति|||| <br />
   −
श्वभिरुष्ट्रैः खरैर्वाऽपि याति यो दक्षिणां दिशम्|  
+
प्रेतैः सह पिबेन्मद्यं स्वप्ने यः कृष्यते शुना| <br />
स्वप्ने यक्ष्माणमासाद्य जीवितं स विमुञ्चति||||  
+
सुघोरं ज्वरमासाद्य जीवितं स विमुञ्चति||||<br />
 +
<div class="mw-collapsible-content">
   −
प्रेतैः सह पिबेन्मद्यं स्वप्ने यः कृष्यते शुना|  
+
pūrvarūpaikadēśāṁstu vakṣyāmō'nyān sudāruṇān| <br />
सुघोरं ज्वरमासाद्य जीवितं स विमुञ्चति||||
+
yē rōgānanubadhnanti mr̥tyuryairanubadhyatē  ||6|| <br />
   −
pūrvarūpaikadēśāṁstu vakṣyāmō'nyān sudāruṇān|  
+
balaṁ ca hīyatē yasya pratiśyāyaśca vardhatē| <br />
yē rōgānanubadhnanti mr̥tyuryairanubadhyatē  ||6||  
+
tasya nārīprasaktasya śōṣō'ntāyōpajāyatē||7|| <br />
   −
balaṁ ca hīyatē yasya pratiśyāyaśca vardhatē|  
+
śvabhiruṣṭraiḥ kharairvā'pi yāti yō dakṣiṇāṁ diśam| <br />
tasya nārīprasaktasya śōṣō'ntāyōpajāyatē||7||  
+
svapnē yakṣmāṇamāsādya jīvitaṁ sa vimuñcati||8|| <br />
   −
śvabhiruṣṭraiḥ kharairvā'pi yāti yō dakṣiṇāṁ diśam|  
+
prētaiḥ saha pibēnmadyaṁ svapnē yaḥ kr̥ṣyatē śunā| <br />
svapnē yakṣmāṇamāsādya jīvitaṁ sa vimuñcati||8||  
+
sughōraṁ jvaramāsādya jīvitaṁ sa vimuñcati||9|| <br />
   −
prētaiḥ saha pibēnmadyaṁ svapnē yaḥ kr̥ṣyatē śunā|  
+
pUrvarUpaikadeshAMstu vakShyAmo~anyAn sudAruNAn| <br />
sughōraṁ jvaramāsādya jīvitaṁ sa vimuñcati||9||  
+
ye rogAnanubadhnanti mRutyuryairanubadhyate  ||6|| <br />
   −
pUrvarUpaikadeshAMstu vakShyAmo~anyAn sudAruNAn|  
+
balaM ca hIyate yasya pratishyAyashca vardhate| <br />
ye rogAnanubadhnanti mRutyuryairanubadhyate  ||6||  
+
tasya nArIprasaktasya shoSho~antAyopajAyate||7|| <br />
   −
balaM ca hIyate yasya pratishyAyashca vardhate|  
+
shvabhiruShTraiH kharairvA~api yAti yo dakShiNAM disham| <br />
tasya nArIprasaktasya shoSho~antAyopajAyate||7||  
+
svapne yakShmANamAsAdya jIvitaM sa vimu~jcati||8|| <br />
   −
shvabhiruShTraiH kharairvA~api yAti yo dakShiNAM disham|  
+
pretaiH saha pibenmadyaM svapne yaH kRuShyate shunA| <br />
svapne yakShmANamAsAdya jIvitaM sa vimu~jcati||8||  
+
sughoraM jvaramAsAdya jIvitaM sa vimu~jcati||9|| <br />
 +
</div></div>
   −
pretaiH saha pibenmadyaM svapne yaH kRuShyate shunA|
  −
sughoraM jvaramAsAdya jIvitaM sa vimu~jcati||9||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Now we shall discuss certain severe premonitory symptoms which are associated with certain diseases.
 
Now we shall discuss certain severe premonitory symptoms which are associated with certain diseases.
Line 131: Line 149:  
</div>
 
</div>
 
==== Incurable prodromal signs of ''Raktapitta'' leading to death ====
 
==== Incurable prodromal signs of ''Raktapitta'' leading to death ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
लाक्षारक्ताम्बराभं यः पश्यत्यम्बरमन्तिकात्| <br />
 +
स रक्तपित्तमासाद्य तेनैवान्ताय नीयते||१०|| <br />
   −
लाक्षारक्ताम्बराभं यः पश्यत्यम्बरमन्तिकात्|  
+
रक्तस्रग्रक्तसर्वाङ्गो रक्तवासा मुहुर्हसन्| <br />
रक्तपित्तमासाद्य तेनैवान्ताय नीयते||१०||  
+
यः स्वप्ने ह्रियते  नार्या रक्तं प्राप्य सीदति||११|| <br />
 +
<div class="mw-collapsible-content">
   −
रक्तस्रग्रक्तसर्वाङ्गो रक्तवासा मुहुर्हसन्|  
+
lākṣāraktāmbarābhaṁ yaḥ paśyatyambaramantikāt| <br />
यः स्वप्ने ह्रियते  नार्या स रक्तं प्राप्य सीदति||११||  
+
sa raktapittamāsādya tēnaivāntāya nīyatē||10|| <br />
   −
lākṣāraktāmbarābhaṁ yaḥ paśyatyambaramantikāt|  
+
raktasragraktasarvāṅgō raktavāsā muhurhasan| <br />
sa raktapittamāsādya tēnaivāntāya nīyatē||10||  
+
yaḥ svapnē hriyatē  nāryā sa raktaṁ prāpya sīdati||11|| <br />
   −
raktasragraktasarvāṅgō raktavāsā muhurhasan|  
+
lAkShAraktAmbarAbhaM yaH pashyatyambaramantikAt| <br />
yaḥ svapnē hriyatē  nāryā sa raktaṁ prāpya sīdati||11||  
+
sa raktapittamAsAdya tenaivAntAya nIyate||10|| <br />
   −
lAkShAraktAmbarAbhaM yaH pashyatyambaramantikAt|  
+
raktasragraktasarvA~ggo raktavAsA muhurhasan| <br />
sa raktapittamAsAdya tenaivAntAya nIyate||10||  
+
yaH svapne hriyate  nAryA sa raktaM prApya sIdati||11|| <br />
 +
</div></div>
   −
raktasragraktasarvA~ggo raktavAsA muhurhasan|
  −
yaH svapne hriyate  nAryA sa raktaM prApya sIdati||11||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
He who sees clothes as if dyed with red lac, leaves his life if he gets affected with severe bleeding disorders.
 
He who sees clothes as if dyed with red lac, leaves his life if he gets affected with severe bleeding disorders.
Line 154: Line 176:  
</div>
 
</div>
 
==== Incurable prodromal signs of ''Gulma'' leading to death ====  
 
==== Incurable prodromal signs of ''Gulma'' leading to death ====  
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
शूलाटोपान्त्रकूजाश्च दौर्बल्यं चातिमात्रया| <br />
 +
नखादिषु च वैवर्ण्यं गुल्मेनान्तकरो ग्रहः||१२|| <br />
   −
शूलाटोपान्त्रकूजाश्च दौर्बल्यं चातिमात्रया|  
+
लता कण्टकिनी यस्य दारुणा हृदि जायते| <br />
नखादिषु च वैवर्ण्यं गुल्मेनान्तकरो ग्रहः||१२||  
+
स्वप्ने गुल्मस्तमन्ताय क्रूरो विशति मानवम्||१३|| <br />
 +
<div class="mw-collapsible-content">
   −
लता कण्टकिनी यस्य दारुणा हृदि जायते|  
+
śūlāṭōpāntrakūjāśca daurbalyaṁ cātimātrayā| <br />
स्वप्ने गुल्मस्तमन्ताय क्रूरो विशति मानवम्||१३||  
+
nakhādiṣu ca vaivarṇyaṁ gulmēnāntakarō grahaḥ||12|| <br />
   −
śūlāṭōpāntrakūjāśca daurbalyaṁ cātimātrayā|  
+
latā kaṇṭakinī yasya dāruṇā hr̥di jāyatē| <br />
nakhādiṣu ca vaivarṇyaṁ gulmēnāntakarō grahaḥ||12||  
+
svapnē gulmastamantāya krūrō viśati mānavam||13|| <br />
   −
latā kaṇṭakinī yasya dāruṇā hr̥di jāyatē|  
+
shUlATopAntrakUjAshca daurbalyaM cAtimAtrayA| <br />
svapnē gulmastamantāya krūrō viśati mānavam||13||  
+
nakhAdiShu ca vaivarNyaM gulmenAntakaro grahaH||12||<br />
   −
shUlATopAntrakUjAshca daurbalyaM cAtimAtrayA|  
+
latA kaNTakinI yasya dAruNA hRudi jAyate| <br />
nakhAdiShu ca vaivarNyaM gulmenAntakaro grahaH||12||  
+
svapne gulmastamantAya krUro vishati mAnavam||13|| <br />
 +
</div></div>
   −
latA kaNTakinI yasya dAruNA hRudi jAyate|
  −
svapne gulmastamantAya krUro vishati mAnavam||13||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
A man who experiences severe pain, gurgling sounds in abdomen, intestinal peristalsis, excessive debility, discoloration of nails and other body parts is going to die if he is affected with ''gulma''.
 
A man who experiences severe pain, gurgling sounds in abdomen, intestinal peristalsis, excessive debility, discoloration of nails and other body parts is going to die if he is affected with ''gulma''.
Line 178: Line 204:  
</div>
 
</div>
 
==== Incurable prodromal signs of ''Kushtha'' leading to death ====
 
==== Incurable prodromal signs of ''Kushtha'' leading to death ====
 +
<div class="mw-collapsible mw-collapsed">
 +
 +
कायेऽल्पमपि संस्पृष्टं सुभृशं यस्य दीर्यते| <br />
 +
क्षतानि च न रोहन्ति कुष्ठैर्मृत्युर्हिनस्ति तम्||१४|| <br />
   −
कायेऽल्पमपि संस्पृष्टं सुभृशं यस्य दीर्यते|  
+
नग्नस्याज्यावसिक्तस्य जुह्वतोऽग्निमनर्चिषम्| <br />
क्षतानि च न रोहन्ति कुष्ठैर्मृत्युर्हिनस्ति तम्||१४||  
+
पद्मान्युरसि जायन्ते स्वप्ने कुष्ठैर्मरिष्यतः||१५|| <br />
 +
<div class="mw-collapsible-content">
   −
नग्नस्याज्यावसिक्तस्य जुह्वतोऽग्निमनर्चिषम्|  
+
kāyē'lpamapi saṁspr̥ṣṭaṁ subhr̥śaṁ yasya dīryatē| <br />
पद्मान्युरसि जायन्ते स्वप्ने कुष्ठैर्मरिष्यतः||१५||  
+
kṣatāni ca na rōhanti kuṣṭhairmr̥tyurhinasti tam||14|| <br />
   −
kāyē'lpamapi saṁspr̥ṣṭaṁ subhr̥śaṁ yasya dīryatē|  
+
nagnasyājyāvasiktasya juhvatō'gnimanarciṣam| <br />
kṣatāni ca na rōhanti kuṣṭhairmr̥tyurhinasti tam||14||  
+
padmānyurasi jāyantē svapnē kuṣṭhairmariṣyataḥ||15|| <br />
   −
nagnasyājyāvasiktasya juhvatō'gnimanarciṣam|  
+
kAye~alpamapi saMspRuShTaM subhRushaM yasya dIryate| <br />
padmānyurasi jāyantē svapnē kuṣṭhairmariṣyataḥ||15||  
+
kShatAni ca na rohanti kuShThairmRutyurhinasti tam||14|| <br />
   −
kAye~alpamapi saMspRuShTaM subhRushaM yasya dIryate|  
+
nagnasyAjyAvasiktasya juhvato~agnimanarciSham| <br />
kShatAni ca na rohanti kuShThairmRutyurhinasti tam||14||  
+
padmAnyurasi jAyante svapne kuShThairmariShyataH||15||<br />
 +
</div></div>
   −
nagnasyAjyAvasiktasya juhvato~agnimanarciSham|
  −
padmAnyurasi jAyante svapne kuShThairmariShyataH||15||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
A person whose body even if touched gently leads to deep cuts and whose injuries never heal will be killed by severe skin diseases.
 
A person whose body even if touched gently leads to deep cuts and whose injuries never heal will be killed by severe skin diseases.
Line 201: Line 231:  
</div>
 
</div>
 
==== Incurable prodromal signs of ''Prameha'' leading to death ====
 
==== Incurable prodromal signs of ''Prameha'' leading to death ====
 +
<div class="mw-collapsible mw-collapsed">
 
   
 
   
स्नातानुलिप्तगात्रेऽपि यस्मिन् गृध्नन्ति मक्षिकाः|  
+
स्नातानुलिप्तगात्रेऽपि यस्मिन् गृध्नन्ति मक्षिकाः| <br />
स प्रमेहेण संस्पर्शं प्राप्य तेनैव हन्यते||१६||  
+
स प्रमेहेण संस्पर्शं प्राप्य तेनैव हन्यते||१६|| <br />
   −
स्नेहं बहुविधं स्वप्ने चण्डालैः सह यः पिबेत्|  
+
स्नेहं बहुविधं स्वप्ने चण्डालैः सह यः पिबेत्| <br />
बध्यते स प्रमेहेण स्पृश्यतेऽन्ताय मानवः||१७||  
+
बध्यते स प्रमेहेण स्पृश्यतेऽन्ताय मानवः||१७|| <br />
 +
<div class="mw-collapsible-content">
   −
snātānuliptagātrē'pi yasmin gr̥dhnanti makṣikāḥ|  
+
snātānuliptagātrē'pi yasmin gr̥dhnanti makṣikāḥ| <br />
sa pramēhēṇa saṁsparśaṁ prāpya tēnaiva hanyatē||16||  
+
sa pramēhēṇa saṁsparśaṁ prāpya tēnaiva hanyatē||16|| <br />
   −
snēhaṁ bahuvidhaṁ svapnē caṇḍālaiḥ saha yaḥ pibēt|  
+
snēhaṁ bahuvidhaṁ svapnē caṇḍālaiḥ saha yaḥ pibēt| <br />
badhyatē sa pramēhēṇa spr̥śyatē'ntāya mānavaḥ||17||  
+
badhyatē sa pramēhēṇa spr̥śyatē'ntāya mānavaḥ||17|| <br />
   −
snAtAnuliptagAtre~api yasmin gRudhnanti makShikAH|  
+
snAtAnuliptagAtre~api yasmin gRudhnanti makShikAH| <br />
sa prameheNa saMsparshaM prApya tenaiva hanyate||16||  
+
sa prameheNa saMsparshaM prApya tenaiva hanyate||16|| <br />
   −
snehaM bahuvidhaM svapne caNDAlaiH saha yaH pibet|  
+
snehaM bahuvidhaM svapne caNDAlaiH saha yaH pibet| <br />
badhyate sa prameheNa spRushyate~antAya mAnavaH||17||  
+
badhyate sa prameheNa spRushyate~antAya mAnavaH||17|| <br />
 +
</div></div>
    
Even after taking bath and getting anointed with scents, flies are attracted towards person, he will certainly die, if affected with ''prameha''.
 
Even after taking bath and getting anointed with scents, flies are attracted towards person, he will certainly die, if affected with ''prameha''.
Line 225: Line 258:     
==== Incurable prodromal signs of ''Unmada'' and ''Apasmara'' leading to death ====
 
==== Incurable prodromal signs of ''Unmada'' and ''Apasmara'' leading to death ====
 +
<div class="mw-collapsible mw-collapsed">
   −
ध्यानायासौ तथोद्वेगौ मोहश्चास्थानसम्भवः|  
+
ध्यानायासौ तथोद्वेगौ मोहश्चास्थानसम्भवः| <br />
अरतिर्बलहानिश्च मृत्युरुन्मादपूर्वकः||१८||  
+
अरतिर्बलहानिश्च मृत्युरुन्मादपूर्वकः||१८|| <br />
   −
आहारद्वेषिणं पश्यन् लुप्तचित्तमुदर्दितम्|  
+
आहारद्वेषिणं पश्यन् लुप्तचित्तमुदर्दितम्| <br />
विद्याद्धीरो मुमूर्षुं तमुन्मादेनातिपातिना||१९||  
+
विद्याद्धीरो मुमूर्षुं तमुन्मादेनातिपातिना||१९|| <br />
   −
क्रोधनं त्रासबहुलं सकृत्प्रहसिताननम्|  
+
क्रोधनं त्रासबहुलं सकृत्प्रहसिताननम्| <br />
मूर्च्छापिपासाबहुलं हन्त्युन्मादः शरीरिणम्||२०||  
+
मूर्च्छापिपासाबहुलं हन्त्युन्मादः शरीरिणम्||२०|| <br />
   −
नृत्यन् रक्षोगणैः साकं यः स्वप्नेऽम्भसि सीदति |  
+
नृत्यन् रक्षोगणैः साकं यः स्वप्नेऽम्भसि सीदति | <br />
स प्राप्य भृशमुन्मादं याति लोकमतः परम्||२१||  
+
स प्राप्य भृशमुन्मादं याति लोकमतः परम्||२१|| <br />
   −
असत्तमः पश्यति यः शृणोत्यप्यसतः स्वनान्|  
+
असत्तमः पश्यति यः शृणोत्यप्यसतः स्वनान्| <br />
बहून् बहुविधान् जाग्रत् सोऽपस्मारेण बध्यते||२२||  
+
बहून् बहुविधान् जाग्रत् सोऽपस्मारेण बध्यते||२२|| <br />
   −
मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम्|  
+
मत्तं नृत्यन्तमाविध्य प्रेतो हरति यं नरम्| <br />
स्वप्ने हरति तं मृत्युरपस्मारपुरःसरः||२३||  
+
स्वप्ने हरति तं मृत्युरपस्मारपुरःसरः||२३|| <br />
 +
<div class="mw-collapsible-content">
   −
dhyānāyāsau tathōdvēgau mōhaścāsthānasambhavaḥ|  
+
dhyānāyāsau tathōdvēgau mōhaścāsthānasambhavaḥ| <br />
aratirbalahāniśca mr̥tyurunmādapūrvakaḥ||18||  
+
aratirbalahāniśca mr̥tyurunmādapūrvakaḥ||18|| <br />
   −
āhāradvēṣiṇaṁ paśyan luptacittamudarditam|  
+
āhāradvēṣiṇaṁ paśyan luptacittamudarditam| <br />
vidyāddhīrō mumūrṣuṁ tamunmādēnātipātinā||19||  
+
vidyāddhīrō mumūrṣuṁ tamunmādēnātipātinā||19|| <br />
   −
krōdhanaṁ trāsabahulaṁ sakr̥tprahasitānanam|  
+
krōdhanaṁ trāsabahulaṁ sakr̥tprahasitānanam| <br />
mūrcchāpipāsābahulaṁ hantyunmādaḥ śarīriṇam||20||  
+
mūrcchāpipāsābahulaṁ hantyunmādaḥ śarīriṇam||20|| <br />
   −
nr̥tyan rakṣōgaṇaiḥ sākaṁ yaḥ svapnē'mbhasi sīdati |  
+
nr̥tyan rakṣōgaṇaiḥ sākaṁ yaḥ svapnē'mbhasi sīdati | <br />
sa prāpya bhr̥śamunmādaṁ yāti lōkamataḥ param||21||  
+
sa prāpya bhr̥śamunmādaṁ yāti lōkamataḥ param||21|| <br />
   −
asattamaḥ paśyati yaḥ śr̥ṇōtyapyasataḥ svanān|  
+
asattamaḥ paśyati yaḥ śr̥ṇōtyapyasataḥ svanān| <br />
bahūn bahuvidhān jāgrat sō'pasmārēṇa badhyatē||22||  
+
bahūn bahuvidhān jāgrat sō'pasmārēṇa badhyatē||22|| <br />
   −
mattaṁ nr̥tyantamāvidhya prētō harati yaṁ naram|  
+
mattaṁ nr̥tyantamāvidhya prētō harati yaṁ naram| <br />
svapnē harati taṁ mr̥tyurapasmārapuraḥsaraḥ||23||  
+
svapnē harati taṁ mr̥tyurapasmārapuraḥsaraḥ||23|| <br />
   −
dhyAnAyAsau tathodvegau mohashcAsthAnasambhavaH|  
+
dhyAnAyAsau tathodvegau mohashcAsthAnasambhavaH| <br />
aratirbalahAnishca mRutyurunmAdapUrvakaH||18||  
+
aratirbalahAnishca mRutyurunmAdapUrvakaH||18|| <br />
   −
AhAradveShiNaM pashyan luptacittamudarditam|  
+
AhAradveShiNaM pashyan luptacittamudarditam| <br />
vidyAddhIro mumUrShuM tamunmAdenAtipAtinA||19||  
+
vidyAddhIro mumUrShuM tamunmAdenAtipAtinA||19|| <br />
   −
krodhanaM trAsabahulaM sakRutprahasitAnanam|  
+
krodhanaM trAsabahulaM sakRutprahasitAnanam| <br />
mUrcchApipAsAbahulaM hantyunmAdaH sharIriNam||20||  
+
mUrcchApipAsAbahulaM hantyunmAdaH sharIriNam||20|| <br />
   −
nRutyan rakShogaNaiH sAkaM yaH svapne~ambhasi sIdati  |  
+
nRutyan rakShogaNaiH sAkaM yaH svapne~ambhasi sIdati  | <br />
sa prApya bhRushamunmAdaM yAti lokamataH param||21||  
+
sa prApya bhRushamunmAdaM yAti lokamataH param||21|| <br />
   −
asattamaH pashyati yaH shRuNotyapyasataH svanAn|  
+
asattamaH pashyati yaH shRuNotyapyasataH svanAn| <br />
bahUn bahuvidhAn jAgrat so~apasmAreNa badhyate||22||  
+
bahUn bahuvidhAn jAgrat so~apasmAreNa badhyate||22|| <br />
 +
 
 +
mattaM nRutyantamAvidhya preto harati yaM naram| <br />
 +
svapne harati taM mRutyurapasmArapuraHsaraH||23|| <br />
 +
</div></div>
   −
mattaM nRutyantamAvidhya preto harati yaM naram|
  −
svapne harati taM mRutyurapasmArapuraHsaraH||23||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
He who is affected with disturbing thoughts, anxiety, stupefaction without any specific cause, restlessness, loss of strength will succumb to death as affected with insanity.
 
He who is affected with disturbing thoughts, anxiety, stupefaction without any specific cause, restlessness, loss of strength will succumb to death as affected with insanity.
Line 288: Line 325:  
In dream, a person who sees himself dancing with ghosts while in intoxication with his head upside down, will be taken away by death getting affected with epilepsy. [18-23]
 
In dream, a person who sees himself dancing with ghosts while in intoxication with his head upside down, will be taken away by death getting affected with epilepsy. [18-23]
 
</div>
 
</div>
स्तभ्येते प्रतिबुद्धस्य हनू मन्ये तथाऽक्षिणी|
+
<div class="mw-collapsible mw-collapsed">
यस्य तं बहिरायामो गृहीत्वा हन्त्यसंशयम्||२४||
     −
शष्कुलीर्वाऽप्यपूपान् वा स्वप्ने खादति यो नरः|  
+
स्तभ्येते प्रतिबुद्धस्य हनू मन्ये तथाऽक्षिणी| <br />
स चेत्तादृक्  छर्दयति प्रतिबुद्धो न जीवति||२५||  
+
यस्य तं बहिरायामो गृहीत्वा हन्त्यसंशयम्||२४|| <br />
   −
stabhyētē pratibuddhasya hanū manyē tathā'kṣiṇī|  
+
शष्कुलीर्वाऽप्यपूपान् वा स्वप्ने खादति यो नरः| <br />
yasya taṁ bahirāyāmō gr̥hītvā hantyasaṁśayam||24||  
+
स चेत्तादृक्  छर्दयति प्रतिबुद्धो न जीवति||२५|| <br />
 +
<div class="mw-collapsible-content">
   −
śaṣkulīrvā'pyapūpān vā svapnē khādati yō naraḥ|  
+
stabhyētē pratibuddhasya hanū manyē tathā'kṣiṇī| <br />
sa cēttādr̥k  chardayati pratibuddhō na jīvati||25||
+
yasya taṁ bahirāyāmō gr̥hītvā hantyasaṁśayam||24|| <br />
   −
stabhyete pratibuddhasya hanU manye tathA~akShiNI|  
+
śaṣkulīrvā'pyapūpān vā svapnē khādati yō naraḥ| <br />
yasya taM bahirAyAmo gRuhItvA hantyasaMshayam||24||  
+
sa cēttādr̥k  chardayati pratibuddhō na jīvati||25||<br />
 +
 
 +
stabhyete pratibuddhasya hanU manye tathA~akShiNI| <br />
 +
yasya taM bahirAyAmo gRuhItvA hantyasaMshayam||24|| <br />
 +
 
 +
shaShkulIrvA~apyapUpAn vA svapne khAdati yo naraH| <br />
 +
sa cettAdRuk  chardayati pratibuddho na jIvati||25||<br />
 +
</div></div>
   −
shaShkulIrvA~apyapUpAn vA svapne khAdati yo naraH|
  −
sa cettAdRuk  chardayati pratibuddho na jIvati||25||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
If individual is found with ''bahirayama'' ( a disease with feature of opisthotonus or bending of body backwards) soon after awaking from sleep along with lock jaw, neck stiffness, stale eyes and paralysis is going to lose life soon.
 
If individual is found with ''bahirayama'' ( a disease with feature of opisthotonus or bending of body backwards) soon after awaking from sleep along with lock jaw, neck stiffness, stale eyes and paralysis is going to lose life soon.
Line 310: Line 352:  
Such an individual in his dream sees himself taking cakes of sesame seeds and ''apupa'' ( a dietary item) and vomits the same when he is awake.[24-25]
 
Such an individual in his dream sees himself taking cakes of sesame seeds and ''apupa'' ( a dietary item) and vomits the same when he is awake.[24-25]
 
</div>
 
</div>
एतानि पूर्वरूपाणि यः सम्यगवबुध्यते|  
+
<div class="mw-collapsible mw-collapsed">
स एषामनुबन्धं च फलं च ज्ञातुमर्हति||२६||
+
 
 +
एतानि पूर्वरूपाणि यः सम्यगवबुध्यते| <br />
 +
स एषामनुबन्धं च फलं च ज्ञातुमर्हति||२६||<br />
 +
<div class="mw-collapsible-content">
   −
ētāni pūrvarūpāṇi yaḥ samyagavabudhyatē|  
+
ētāni pūrvarūpāṇi yaḥ samyagavabudhyatē| <br />
sa ēṣāmanubandhaṁ ca phalaṁ ca jñātumarhati||26||  
+
sa ēṣāmanubandhaṁ ca phalaṁ ca jñātumarhati||26|| <br />
   −
etAni pUrvarUpANi yaH samyagavabudhyate|  
+
etAni pUrvarUpANi yaH samyagavabudhyate| <br />
sa eShAmanubandhaM ca phalaM ca j~jAtumarhati||26||  
+
sa eShAmanubandhaM ca phalaM ca j~jAtumarhati||26|| <br />
 +
</div></div>
    
One who (physician) understands these premonitory  symptoms thoroughly, also deserves the knowledge of associated diseases and their result i.e. death.[26]
 
One who (physician) understands these premonitory  symptoms thoroughly, also deserves the knowledge of associated diseases and their result i.e. death.[26]
 +
<div class="mw-collapsible mw-collapsed">
   −
इमांश्चाप्यपरान् स्वप्नान् दारुणानुपलक्षयेत्|  
+
इमांश्चाप्यपरान् स्वप्नान् दारुणानुपलक्षयेत्| <br />
व्याधितानां विनाशाय क्लेशाय महतेऽपि वा||२७||  
+
व्याधितानां विनाशाय क्लेशाय महतेऽपि वा||२७|| <br />
   −
यस्योत्तमाङ्गे जायन्ते वंशगुल्मलतादयः|  
+
यस्योत्तमाङ्गे जायन्ते वंशगुल्मलतादयः| <br />
वयांसि च विलीयन्ते स्वप्ने मौण्ड्यमियाच्च यः||२८||  
+
वयांसि च विलीयन्ते स्वप्ने मौण्ड्यमियाच्च यः||२८|| <br />
   −
गृध्रोलूकश्वकाकाद्यैः स्वप्ने यः परिवार्यते|  
+
गृध्रोलूकश्वकाकाद्यैः स्वप्ने यः परिवार्यते| <br />
रक्षःप्रेतपिशाचस्त्रीचण्डालद्रविडान्ध्रकैः ||२९||  
+
रक्षःप्रेतपिशाचस्त्रीचण्डालद्रविडान्ध्रकैः ||२९|| <br />
   −
वंशवेत्रलतापाशतृणकण्टकसङ्कटे|  
+
वंशवेत्रलतापाशतृणकण्टकसङ्कटे| <br />
संसज्जति  हि यः स्वप्ने यो गच्छन्  प्रपतत्यपि||३०||  
+
संसज्जति  हि यः स्वप्ने यो गच्छन्  प्रपतत्यपि||३०|| <br />
   −
भूमौ पांशूपधानायां वल्मीके वाऽथ भस्मनि|  
+
भूमौ पांशूपधानायां वल्मीके वाऽथ भस्मनि| <br />
श्मशानायतने श्वभ्रे स्वप्ने यः प्रपतत्यपि  ||३१||  
+
श्मशानायतने श्वभ्रे स्वप्ने यः प्रपतत्यपि  ||३१|| <br />
   −
कलुषेऽम्भसि पङ्के वा कूपे वा तमसाऽऽवृते|  
+
कलुषेऽम्भसि पङ्के वा कूपे वा तमसाऽऽवृते| <br />
स्वप्ने मज्जति शीघ्रेण स्रोतसा ह्रियते  च यः||३२||  
+
स्वप्ने मज्जति शीघ्रेण स्रोतसा ह्रियते  च यः||३२|| <br />
   −
स्नेहपानं तथाऽभ्यङ्गः प्रच्छर्दनविरेचने|  
+
स्नेहपानं तथाऽभ्यङ्गः प्रच्छर्दनविरेचने| <br />
हिरण्यलाभः कलहः स्वप्ने बन्धपराजयौ||३३||  
+
हिरण्यलाभः कलहः स्वप्ने बन्धपराजयौ||३३|| <br />
   −
उपानद्युगनाशश्च प्रपातः पादचर्मणोः|  
+
उपानद्युगनाशश्च प्रपातः पादचर्मणोः| <br />
हर्षः स्वप्ने प्रकुपितैः पितृभिश्चावभर्त्सनम्||३४||  
+
हर्षः स्वप्ने प्रकुपितैः पितृभिश्चावभर्त्सनम्||३४|| <br />
   −
दन्तचन्द्रार्कनक्षत्रदेवतादीपचक्षुषाम्  |  
+
दन्तचन्द्रार्कनक्षत्रदेवतादीपचक्षुषाम्  | <br />
पतनं वा विनाशो वा स्वप्ने भेदो नगस्य वा||३५||  
+
पतनं वा विनाशो वा स्वप्ने भेदो नगस्य वा||३५|| <br />
   −
रक्तपुष्पं वनं भूमिं पापकर्मालयं चिताम्|  
+
रक्तपुष्पं वनं भूमिं पापकर्मालयं चिताम्| <br />
गुहान्धकारसम्बाधं स्वप्ने यः प्रविशत्यपि||३६||  
+
गुहान्धकारसम्बाधं स्वप्ने यः प्रविशत्यपि||३६|| <br />
   −
रक्तमाली हसन्नुच्चैर्दिग्वासा दक्षिणां दिशम्|  
+
रक्तमाली हसन्नुच्चैर्दिग्वासा दक्षिणां दिशम्| <br />
दारुणामटवीं स्वप्ने कपियुक्तेन याति वा||३७||  
+
दारुणामटवीं स्वप्ने कपियुक्तेन याति वा||३७|| <br />
   −
काषायिणामसौम्यानां नग्नानां दण्डधारिणाम्|  
+
काषायिणामसौम्यानां नग्नानां दण्डधारिणाम्| <br />
कृष्णानां रक्तनेत्राणां स्वप्ने नेच्छन्ति दर्शनम्||३८||  
+
कृष्णानां रक्तनेत्राणां स्वप्ने नेच्छन्ति दर्शनम्||३८|| <br />
   −
कृष्णा पापा  निराचारा दीर्घकेशनखस्तनी|  
+
कृष्णा पापा  निराचारा दीर्घकेशनखस्तनी| <br />
विरागमाल्यवसना स्वप्ने कालनिशा मता||३९||  
+
विरागमाल्यवसना स्वप्ने कालनिशा मता||३९|| <br />
   −
इत्येते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम्|  
+
इत्येते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम्| <br />
अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते||४०||  
+
अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते||४०|| <br />
 +
<div class="mw-collapsible-content">
   −
imāṁścāpyaparān svapnān dāruṇānupalakṣayēt|  
+
imāṁścāpyaparān svapnān dāruṇānupalakṣayēt| <br />
vyādhitānāṁ vināśāya klēśāya mahatē'pi vā||27||  
+
vyādhitānāṁ vināśāya klēśāya mahatē'pi vā||27|| <br />
   −
yasyōttamāṅgē jāyantē vaṁśagulmalatādayaḥ|  
+
yasyōttamāṅgē jāyantē vaṁśagulmalatādayaḥ| <br />
vayāṁsi ca vilīyantē svapnē mauṇḍyamiyācca yaḥ||28||  
+
vayāṁsi ca vilīyantē svapnē mauṇḍyamiyācca yaḥ||28|| <br />
   −
gr̥dhrōlūkaśvakākādyaiḥ svapnē yaḥ parivāryatē|  
+
gr̥dhrōlūkaśvakākādyaiḥ svapnē yaḥ parivāryatē| <br />
rakṣaḥprētapiśācastrīcaṇḍāladraviḍāndhrakaiḥ  ||29||  
+
rakṣaḥprētapiśācastrīcaṇḍāladraviḍāndhrakaiḥ  ||29|| <br />
   −
vaṁśavētralatāpāśatr̥ṇakaṇṭakasaṅkaṭē|  
+
vaṁśavētralatāpāśatr̥ṇakaṇṭakasaṅkaṭē| <br />
saṁsajjati  hi yaḥ svapnē yō gacchan  prapatatyapi||30||  
+
saṁsajjati  hi yaḥ svapnē yō gacchan  prapatatyapi||30|| <br />
   −
bhūmau pāṁśūpadhānāyāṁ valmīkē vā'tha bhasmani|  
+
bhūmau pāṁśūpadhānāyāṁ valmīkē vā'tha bhasmani| <br />
śmaśānāyatanē śvabhrē svapnē yaḥ prapatatyapi  ||31||  
+
śmaśānāyatanē śvabhrē svapnē yaḥ prapatatyapi  ||31|| <br />
   −
kaluṣē'mbhasi paṅkē vā kūpē vā tamasā''vr̥tē|  
+
kaluṣē'mbhasi paṅkē vā kūpē vā tamasā''vr̥tē| <br />
svapnē majjati śīghrēṇa srōtasā hriyatē  ca yaḥ||32||  
+
svapnē majjati śīghrēṇa srōtasā hriyatē  ca yaḥ||32|| <br />
   −
snēhapānaṁ tathā'bhyaṅgaḥ pracchardanavirēcanē|  
+
snēhapānaṁ tathā'bhyaṅgaḥ pracchardanavirēcanē| <br />
hiraṇyalābhaḥ kalahaḥ svapnē bandhaparājayau||33||  
+
hiraṇyalābhaḥ kalahaḥ svapnē bandhaparājayau||33|| <br />
   −
upānadyuganāśaśca prapātaḥ pādacarmaṇōḥ|  
+
upānadyuganāśaśca prapātaḥ pādacarmaṇōḥ| <br />
harṣaḥ svapnē prakupitaiḥ pitr̥bhiścāvabhartsanam||34||  
+
harṣaḥ svapnē prakupitaiḥ pitr̥bhiścāvabhartsanam||34|| <br />
   −
dantacandrārkanakṣatradēvatādīpacakṣuṣām  |  
+
dantacandrārkanakṣatradēvatādīpacakṣuṣām  | <br />
patanaṁ vā vināśō vā svapnē bhēdō nagasya vā||35||  
+
patanaṁ vā vināśō vā svapnē bhēdō nagasya vā||35|| <br />
   −
raktapuṣpaṁ vanaṁ bhūmiṁ pāpakarmālayaṁ citām|  
+
raktapuṣpaṁ vanaṁ bhūmiṁ pāpakarmālayaṁ citām| <br />
guhāndhakārasambādhaṁ svapnē yaḥ praviśatyapi||36||  
+
guhāndhakārasambādhaṁ svapnē yaḥ praviśatyapi||36|| <br />
   −
raktamālī hasannuccairdigvāsā dakṣiṇāṁ diśam|  
+
raktamālī hasannuccairdigvāsā dakṣiṇāṁ diśam| <br />
dāruṇāmaṭavīṁ svapnē kapiyuktēna yāti vā||37||  
+
dāruṇāmaṭavīṁ svapnē kapiyuktēna yāti vā||37|| <br />
   −
kāṣāyiṇāmasaumyānāṁ nagnānāṁ daṇḍadhāriṇām|  
+
kāṣāyiṇāmasaumyānāṁ nagnānāṁ daṇḍadhāriṇām| <br />
kr̥ṣṇānāṁ raktanētrāṇāṁ svapnē nēcchanti darśanam||38||  
+
kr̥ṣṇānāṁ raktanētrāṇāṁ svapnē nēcchanti darśanam||38|| <br />
   −
kr̥ṣṇā pāpā  nirācārā dīrghakēśanakhastanī|  
+
kr̥ṣṇā pāpā  nirācārā dīrghakēśanakhastanī| <br />
virāgamālyavasanā svapnē kālaniśā matā||39||  
+
virāgamālyavasanā svapnē kālaniśā matā||39|| <br />
   −
ityētē dāruṇāḥ svapnā rōgī yairyāti pañcatām|  
+
ityētē dāruṇāḥ svapnā rōgī yairyāti pañcatām| <br />
arōgaḥ saṁśayaṁ gatvā kaścidēva pramucyatē||40||  
+
arōgaḥ saṁśayaṁ gatvā kaścidēva pramucyatē||40|| <br />
   −
imAMshcApyaparAn svapnAn dAruNAnupalakShayet|  
+
imAMshcApyaparAn svapnAn dAruNAnupalakShayet| <br />
vyAdhitAnAM vinAshAya kleshAya mahate~api vA||27||  
+
vyAdhitAnAM vinAshAya kleshAya mahate~api vA||27|| <br />
   −
yasyottamA~gge jAyante vaMshagulmalatAdayaH|  
+
yasyottamA~gge jAyante vaMshagulmalatAdayaH| <br />
vayAMsi ca vilIyante svapne mauNDyamiyAcca yaH||28||  
+
vayAMsi ca vilIyante svapne mauNDyamiyAcca yaH||28|| <br />
   −
gRudhrolUkashvakAkAdyaiH svapne yaH parivAryate|  
+
gRudhrolUkashvakAkAdyaiH svapne yaH parivAryate| <br />
rakShaHpretapishAcastrIcaNDAladraviDAndhrakaiH  ||29||  
+
rakShaHpretapishAcastrIcaNDAladraviDAndhrakaiH  ||29|| <br />
   −
vaMshavetralatApAshatRuNakaNTakasa~gkaTe|  
+
vaMshavetralatApAshatRuNakaNTakasa~gkaTe| <br />
saMsajjati  hi yaH svapne yo gacchan  prapatatyapi||30||  
+
saMsajjati  hi yaH svapne yo gacchan  prapatatyapi||30|| <br />
   −
bhUmau pAMshUpadhAnAyAM valmIke vA~atha bhasmani|  
+
bhUmau pAMshUpadhAnAyAM valmIke vA~atha bhasmani| <br />
shmashAnAyatane shvabhre svapne yaH prapatatyapi  ||31||  
+
shmashAnAyatane shvabhre svapne yaH prapatatyapi  ||31|| <br />
   −
kaluShe~ambhasi pa~gke vA kUpe vA tamasA~a~avRute|  
+
kaluShe~ambhasi pa~gke vA kUpe vA tamasA~a~avRute| <br />
svapne majjati shIghreNa srotasA hriyate  ca yaH||32||  
+
svapne majjati shIghreNa srotasA hriyate  ca yaH||32|| <br />
   −
snehapAnaM tathA~abhya~ggaH pracchardanavirecane|  
+
snehapAnaM tathA~abhya~ggaH pracchardanavirecane| <br />
hiraNyalAbhaH kalahaH svapne bandhaparAjayau||33||  
+
hiraNyalAbhaH kalahaH svapne bandhaparAjayau||33|| <br />
   −
upAnadyuganAshashca prapAtaH pAdacarmaNoH|  
+
upAnadyuganAshashca prapAtaH pAdacarmaNoH| <br />
harShaH svapne prakupitaiH pitRubhishcAvabhartsanam||34||  
+
harShaH svapne prakupitaiH pitRubhishcAvabhartsanam||34|| <br />
   −
dantacandrArkanakShatradevatAdIpacakShuShAm  |  
+
dantacandrArkanakShatradevatAdIpacakShuShAm  | <br />
patanaM vA vinAsho vA svapne bhedo nagasya vA||35||  
+
patanaM vA vinAsho vA svapne bhedo nagasya vA||35|| <br />
   −
raktapuShpaM vanaM bhUmiM pApakarmAlayaM citAm|  
+
raktapuShpaM vanaM bhUmiM pApakarmAlayaM citAm| <br />
guhAndhakArasambAdhaM svapne yaH pravishatyapi||36||  
+
guhAndhakArasambAdhaM svapne yaH pravishatyapi||36|| <br />
   −
raktamAlI hasannuccairdigvAsA dakShiNAM disham|  
+
raktamAlI hasannuccairdigvAsA dakShiNAM disham| <br />
dAruNAmaTavIM svapne kapiyuktena yAti vA||37||  
+
dAruNAmaTavIM svapne kapiyuktena yAti vA||37|| <br />
   −
kAShAyiNAmasaumyAnAM nagnAnAM daNDadhAriNAm|  
+
kAShAyiNAmasaumyAnAM nagnAnAM daNDadhAriNAm| <br />
kRuShNAnAM raktanetrANAM svapnenecchanti darshanam||38|  
+
kRuShNAnAM raktanetrANAM svapnenecchanti darshanam||38| <br />
   −
kRuShNA pApA  nirAcArA dIrghakeshanakhastanI|  
+
kRuShNA pApA  nirAcArA dIrghakeshanakhastanI| <br />
virAgamAlyavasanA svapne kAlanishA matA||39||  
+
virAgamAlyavasanA svapne kAlanishA matA||39|| <br />
 +
 
 +
ityete dAruNAH svapnA rogI yairyAti pa~jcatAm| <br />
 +
arogaH saMshayaM gatvA kashcideva pramucyate||40||<br />
 +
</div></div>
   −
ityete dAruNAH svapnA rogI yairyAti pa~jcatAm|
  −
arogaH saMshayaM gatvA kashcideva pramucyate||40||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
Certain other dreams which are fierce should also be analyzed as they indicate the approaching death of the diseased and grave sufferings for those who are going to be affected.
 
Certain other dreams which are fierce should also be analyzed as they indicate the approaching death of the diseased and grave sufferings for those who are going to be affected.
Line 471: Line 521:  
</div>
 
</div>
 
==== Dreams ====
 
==== Dreams ====
 +
<div class="mw-collapsible mw-collapsed">
   −
मनोवहानां पूर्णत्वाद्दोषैरतिबलैस्त्रिभिः|  
+
मनोवहानां पूर्णत्वाद्दोषैरतिबलैस्त्रिभिः| <br />
स्रोतसां दारुणान् स्वप्नान् काले पश्यति दारुणे||४१||  
+
स्रोतसां दारुणान् स्वप्नान् काले पश्यति दारुणे||४१|| <br />
   −
नातिप्रसुप्तः पुरुषः सफलानफलांस्तथा|  
+
नातिप्रसुप्तः पुरुषः सफलानफलांस्तथा| <br />
इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा||४२||  
+
इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा||४२|| <br />
 +
<div class="mw-collapsible-content">
   −
manōvahānāṁ pūrṇatvāddōṣairatibalaistribhiḥ|  
+
manōvahānāṁ pūrṇatvāddōṣairatibalaistribhiḥ| <br />
srōtasāṁ dāruṇān svapnān kālē paśyati dāruṇē||41||  
+
srōtasāṁ dāruṇān svapnān kālē paśyati dāruṇē||41|| <br />
   −
nātiprasuptaḥ puruṣaḥ saphalānaphalāṁstathā|  
+
nātiprasuptaḥ puruṣaḥ saphalānaphalāṁstathā| <br />
indriyēśēna manasā svapnān paśyatyanēkadhā||42||
+
indriyēśēna manasā svapnān paśyatyanēkadhā||42||<br />
   −
manovahAnAM pUrNatvAddoShairatibalaistribhiH|  
+
manovahAnAM pUrNatvAddoShairatibalaistribhiH| <br />
srotasAM dAruNAn svapnAn kAle pashyati dAruNe||41||  
+
srotasAM dAruNAn svapnAn kAle pashyati dAruNe||41|| <br />
 +
 
 +
nAtiprasuptaH puruShaH saphalAnaphalAMstathA| <br />
 +
indriyeshena manasA svapnAn pashyatyanekadhA||42|| <br />
 +
</div></div>
   −
nAtiprasuptaH puruShaH saphalAnaphalAMstathA|
  −
indriyeshena manasA svapnAn pashyatyanekadhA||42||
   
<div style="text-align:justify;">
 
<div style="text-align:justify;">
 
When the channels associated with the mind are saturated by the excessively vitiated ''doshas'', such terrible dreams appear in his sleep. The person who is not in deep sleep (subconscious state), sees various fruitful (meaningful) or fruitless (meaningless) dreams in association with sense organs. [41-42]  
 
When the channels associated with the mind are saturated by the excessively vitiated ''doshas'', such terrible dreams appear in his sleep. The person who is not in deep sleep (subconscious state), sees various fruitful (meaningful) or fruitless (meaningless) dreams in association with sense organs. [41-42]  
 
</div>
 
</div>
दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा|
+
<div class="mw-collapsible mw-collapsed">
भाविकं दोषजं चैव स्वप्नं सप्तविधं विदुः||४३||
     −
dr̥ṣṭaṁ śrutānubhūtaṁ ca prārthitaṁ kalpitaṁ tathā|  
+
दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा| <br />
bhāvikaṁ dōṣajaṁ caiva svapnaṁ saptavidhaṁ viduḥ||43||  
+
भाविकं दोषजं चैव स्वप्नं सप्तविधं विदुः||४३|| <br />
 +
<div class="mw-collapsible-content">
   −
dRuShTaM shrutAnubhUtaM ca prArthitaM kalpitaM tathA|  
+
dr̥ṣṭaṁ śrutānubhūtaṁ ca prārthitaṁ kalpitaṁ tathā| <br />
bhAvikaM doShajaM caiva svapnaM saptavidhaM viduH||43||  
+
bhāvikaṁ dōṣajaṁ caiva svapnaṁ saptavidhaṁ viduḥ||43|| <br />
 +
 
 +
dRuShTaM shrutAnubhUtaM ca prArthitaM kalpitaM tathA| <br />
 +
bhAvikaM doShajaM caiva svapnaM saptavidhaM viduH||43|| <br />
 +
</div></div>
    
It is known that there are seven kinds of dreams: seen, heard, felt, desired, imagined, prognosticating and faulty by nature. [43]
 
It is known that there are seven kinds of dreams: seen, heard, felt, desired, imagined, prognosticating and faulty by nature. [43]
 
[[File:swapnabhead.png]]<br>
 
[[File:swapnabhead.png]]<br>
तत्र पञ्चविधं पूर्वमफलं भिषगादिशेत्|  
+
<div class="mw-collapsible mw-collapsed">
दिवास्वप्नमतिह्रस्वमतिदीर्घं च बुद्धिमान्||४४||  
+
 
 +
तत्र पञ्चविधं पूर्वमफलं भिषगादिशेत्| <br />
 +
दिवास्वप्नमतिह्रस्वमतिदीर्घं च बुद्धिमान्||४४|| <br />
   −
दृष्टः प्रथमरात्रे यः स्वप्नः सोऽल्पफलो  भवेत्|  
+
दृष्टः प्रथमरात्रे यः स्वप्नः सोऽल्पफलो  भवेत्| <br />
न स्वपेद्यं पुनर्दृष्ट्वा स सद्यः स्यान्महाफलः||४५||
+
न स्वपेद्यं पुनर्दृष्ट्वा स सद्यः स्यान्महाफलः||४५||<br />
 
   
 
   
अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः|  
+
अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः| <br />
पश्येत् सौम्यं शुभाकारं तस्य विद्याच्छुभं फलम्||४६||  
+
पश्येत् सौम्यं शुभाकारं तस्य विद्याच्छुभं फलम्||४६|| <br />
 +
<div class="mw-collapsible-content">
   −
tatra pañcavidhaṁ pūrvamaphalaṁ bhiṣagādiśēt|  
+
tatra pañcavidhaṁ pūrvamaphalaṁ bhiṣagādiśēt| <br />
divāsvapnamatihrasvamatidīrghaṁ ca  buddhimān||44||  
+
divāsvapnamatihrasvamatidīrghaṁ ca  buddhimān||44|| <br />
   −
dr̥ṣṭaḥ prathamarātrē yaḥ svapnaḥ sō'lpaphalō  bhavēt|  
+
dr̥ṣṭaḥ prathamarātrē yaḥ svapnaḥ sō'lpaphalō  bhavēt| <br />
na svapēdyaṁ punardr̥ṣṭvā sa sadyaḥ syānmahāphalaḥ||45||  
+
na svapēdyaṁ punardr̥ṣṭvā sa sadyaḥ syānmahāphalaḥ||45|| <br />
   −
akalyāṇamapi svapnaṁ dr̥ṣṭvā tatraiva yaḥ punaḥ|  
+
akalyāṇamapi svapnaṁ dr̥ṣṭvā tatraiva yaḥ punaḥ| <br />
paśyēt saumyaṁ śubhākāraṁ tasya vidyācchubhaṁphalam|46||  
+
paśyēt saumyaṁ śubhākāraṁ tasya vidyācchubhaṁphalam|46|| <br />
   −
tatra pa~jcavidhaM pUrvamaphalaM bhiShagAdishet|  
+
tatra pa~jcavidhaM pUrvamaphalaM bhiShagAdishet| <br />
divAsvapnamatihrasvamatidIrghaM ca  buddhimAn||44||  
+
divAsvapnamatihrasvamatidIrghaM ca  buddhimAn||44|| <br />
   −
dRuShTaH prathamarAtre yaH svapnaH so~alpaphalo bhavet|  
+
dRuShTaH prathamarAtre yaH svapnaH so~alpaphalo bhavet| <br />
na svapedyaM punardRuShTvA sa sadyaH syAnmahAphalaH||45||  
+
na svapedyaM punardRuShTvA sa sadyaH syAnmahAphalaH||45|| <br />
   −
akalyANamapi svapnaM dRuShTvA tatraiva yaH punaH|  
+
akalyANamapi svapnaM dRuShTvA tatraiva yaH punaH| <br />
pashyet saumyaM shubhAkAraM tasya vidyAcchubhaM phalam||46||  
+
pashyet saumyaM shubhAkAraM tasya vidyAcchubhaM phalam||46|| <br />
 +
</div></div>
    
Amongst these the first five (viz.seen, heard, felt, desired and imagined) are fruitless (meaningless), and also those seen during daytime, and those which are too short or too long.  
 
Amongst these the first five (viz.seen, heard, felt, desired and imagined) are fruitless (meaningless), and also those seen during daytime, and those which are too short or too long.  
Line 537: Line 599:     
==== Summary ====
 
==== Summary ====
 +
<div class="mw-collapsible mw-collapsed">
   −
तत्र श्लोकः-  
+
तत्र श्लोकः- <br />
पूर्वरूपाण्यथ स्वप्नान् य इमान् वेत्ति दारुणान्|  
+
पूर्वरूपाण्यथ स्वप्नान् य इमान् वेत्ति दारुणान्| <br />
न स मोहादसाध्येषु कर्माण्यारभते भिषक्||४७||  
+
न स मोहादसाध्येषु कर्माण्यारभते भिषक्||४७|| <br />
 +
<div class="mw-collapsible-content">
   −
tatra ślōkaḥ-  
+
tatra ślōkaḥ- <br />
pūrvarūpāṇyatha svapnān ya imān vētti dāruṇān|  
+
pūrvarūpāṇyatha svapnān ya imān vētti dāruṇān| <br />
na sa mōhādasādhyēṣu karmāṇyārabhatē bhiṣak||47||
+
na sa mōhādasādhyēṣu karmāṇyārabhatē bhiṣak||47||<br />
 
   
 
   
tatra shlokaH-  
+
tatra shlokaH- <br />
pUrvarUpANyatha svapnAn ya imAn vetti dAruNAn|  
+
pUrvarUpANyatha svapnAn ya imAn vetti dAruNAn| <br />
na sa mohAdasAdhyeShu karmANyArabhate bhiShak||47||  
+
na sa mohAdasAdhyeShu karmANyArabhate bhiShak||47|| <br /> 
 +
</div></div>
    
A physician who is conversant with those premonitory symptoms which are associated with such terrible dreams never starts the treatment for incurable diseases out of his ignorance.[47]
 
A physician who is conversant with those premonitory symptoms which are associated with such terrible dreams never starts the treatment for incurable diseases out of his ignorance.[47]