Changes

Jump to navigation Jump to search
32 bytes added ,  14:19, 9 December 2017
Line 311: Line 311:  
एतानि पूर्वरूपाणि यः सम्यगवबुध्यते|  
 
एतानि पूर्वरूपाणि यः सम्यगवबुध्यते|  
 
स एषामनुबन्धं च फलं च ज्ञातुमर्हति||२६||
 
स एषामनुबन्धं च फलं च ज्ञातुमर्हति||२६||
 +
 
ētāni pūrvarūpāṇi yaḥ samyagavabudhyatē|  
 
ētāni pūrvarūpāṇi yaḥ samyagavabudhyatē|  
 
sa ēṣāmanubandhaṁ ca phalaṁ ca jñātumarhati||26||  
 
sa ēṣāmanubandhaṁ ca phalaṁ ca jñātumarhati||26||  
 +
 
etAni pUrvarUpANi yaH samyagavabudhyate|  
 
etAni pUrvarUpANi yaH samyagavabudhyate|  
 
sa eShAmanubandhaM ca phalaM ca j~jAtumarhati||26||  
 
sa eShAmanubandhaM ca phalaM ca j~jAtumarhati||26||  
    
One who (physician ) understands these premonitory  symptoms thoroughly,  also deserves the knowledge of associated diseases and their result i.e. death.[26]
 
One who (physician ) understands these premonitory  symptoms thoroughly,  also deserves the knowledge of associated diseases and their result i.e. death.[26]
 +
 
इमांश्चाप्यपरान् स्वप्नान् दारुणानुपलक्षयेत्|  
 
इमांश्चाप्यपरान् स्वप्नान् दारुणानुपलक्षयेत्|  
 
व्याधितानां विनाशाय क्लेशाय महतेऽपि वा||२७||  
 
व्याधितानां विनाशाय क्लेशाय महतेऽपि वा||२७||  
 +
 
यस्योत्तमाङ्गे जायन्ते वंशगुल्मलतादयः|  
 
यस्योत्तमाङ्गे जायन्ते वंशगुल्मलतादयः|  
 
वयांसि च विलीयन्ते स्वप्ने मौण्ड्यमियाच्च यः||२८||  
 
वयांसि च विलीयन्ते स्वप्ने मौण्ड्यमियाच्च यः||२८||  
 +
 
गृध्रोलूकश्वकाकाद्यैः स्वप्ने यः परिवार्यते|  
 
गृध्रोलूकश्वकाकाद्यैः स्वप्ने यः परिवार्यते|  
रक्षःप्रेतपिशाचस्त्रीचण्डालद्रविडान्ध्रकैः ||२९||  
+
रक्षःप्रेतपिशाचस्त्रीचण्डालद्रविडान्ध्रकैः ||२९||  
 +
 
 
वंशवेत्रलतापाशतृणकण्टकसङ्कटे|  
 
वंशवेत्रलतापाशतृणकण्टकसङ्कटे|  
 
संसज्जति  हि यः स्वप्ने यो गच्छन्  प्रपतत्यपि||३०||  
 
संसज्जति  हि यः स्वप्ने यो गच्छन्  प्रपतत्यपि||३०||  
 +
 
भूमौ पांशूपधानायां वल्मीके वाऽथ भस्मनि|  
 
भूमौ पांशूपधानायां वल्मीके वाऽथ भस्मनि|  
 
श्मशानायतने श्वभ्रे स्वप्ने यः प्रपतत्यपि  ||३१||  
 
श्मशानायतने श्वभ्रे स्वप्ने यः प्रपतत्यपि  ||३१||  
 +
 
कलुषेऽम्भसि पङ्के वा कूपे वा तमसाऽऽवृते|  
 
कलुषेऽम्भसि पङ्के वा कूपे वा तमसाऽऽवृते|  
 
स्वप्ने मज्जति शीघ्रेण स्रोतसा ह्रियते  च यः||३२||  
 
स्वप्ने मज्जति शीघ्रेण स्रोतसा ह्रियते  च यः||३२||  
 +
 
स्नेहपानं तथाऽभ्यङ्गः प्रच्छर्दनविरेचने|  
 
स्नेहपानं तथाऽभ्यङ्गः प्रच्छर्दनविरेचने|  
 
हिरण्यलाभः कलहः स्वप्ने बन्धपराजयौ||३३||  
 
हिरण्यलाभः कलहः स्वप्ने बन्धपराजयौ||३३||  
 +
 
उपानद्युगनाशश्च प्रपातः पादचर्मणोः|  
 
उपानद्युगनाशश्च प्रपातः पादचर्मणोः|  
 
हर्षः स्वप्ने प्रकुपितैः पितृभिश्चावभर्त्सनम्||३४||  
 
हर्षः स्वप्ने प्रकुपितैः पितृभिश्चावभर्त्सनम्||३४||  
 +
 
दन्तचन्द्रार्कनक्षत्रदेवतादीपचक्षुषाम्  |  
 
दन्तचन्द्रार्कनक्षत्रदेवतादीपचक्षुषाम्  |  
 
पतनं वा विनाशो वा स्वप्ने भेदो नगस्य वा||३५||  
 
पतनं वा विनाशो वा स्वप्ने भेदो नगस्य वा||३५||  
 +
 
रक्तपुष्पं वनं भूमिं पापकर्मालयं चिताम्|  
 
रक्तपुष्पं वनं भूमिं पापकर्मालयं चिताम्|  
 
गुहान्धकारसम्बाधं स्वप्ने यः प्रविशत्यपि||३६||  
 
गुहान्धकारसम्बाधं स्वप्ने यः प्रविशत्यपि||३६||  
 +
 
रक्तमाली हसन्नुच्चैर्दिग्वासा दक्षिणां दिशम्|  
 
रक्तमाली हसन्नुच्चैर्दिग्वासा दक्षिणां दिशम्|  
 
दारुणामटवीं स्वप्ने कपियुक्तेन याति वा||३७||  
 
दारुणामटवीं स्वप्ने कपियुक्तेन याति वा||३७||  
 +
 
काषायिणामसौम्यानां नग्नानां दण्डधारिणाम्|  
 
काषायिणामसौम्यानां नग्नानां दण्डधारिणाम्|  
 
कृष्णानां रक्तनेत्राणां स्वप्ने नेच्छन्ति दर्शनम्||३८||  
 
कृष्णानां रक्तनेत्राणां स्वप्ने नेच्छन्ति दर्शनम्||३८||  
 +
 
कृष्णा पापा  निराचारा दीर्घकेशनखस्तनी|  
 
कृष्णा पापा  निराचारा दीर्घकेशनखस्तनी|  
 
विरागमाल्यवसना स्वप्ने कालनिशा मता||३९||  
 
विरागमाल्यवसना स्वप्ने कालनिशा मता||३९||  
 +
 
इत्येते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम्|  
 
इत्येते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम्|  
 
अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते||४०||  
 
अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते||४०||  
 +
 
imāṁścāpyaparān svapnān dāruṇānupalakṣayēt|  
 
imāṁścāpyaparān svapnān dāruṇānupalakṣayēt|  
 
vyādhitānāṁ vināśāya klēśāya mahatē'pi vā||27||  
 
vyādhitānāṁ vināśāya klēśāya mahatē'pi vā||27||  
 +
 
yasyōttamāṅgē jāyantē vaṁśagulmalatādayaḥ|  
 
yasyōttamāṅgē jāyantē vaṁśagulmalatādayaḥ|  
 
vayāṁsi ca vilīyantē svapnē mauṇḍyamiyācca yaḥ||28||  
 
vayāṁsi ca vilīyantē svapnē mauṇḍyamiyācca yaḥ||28||  
 +
 
gr̥dhrōlūkaśvakākādyaiḥ svapnē yaḥ parivāryatē|  
 
gr̥dhrōlūkaśvakākādyaiḥ svapnē yaḥ parivāryatē|  
 
rakṣaḥprētapiśācastrīcaṇḍāladraviḍāndhrakaiḥ  ||29||  
 
rakṣaḥprētapiśācastrīcaṇḍāladraviḍāndhrakaiḥ  ||29||  
 +
 
vaṁśavētralatāpāśatr̥ṇakaṇṭakasaṅkaṭē|  
 
vaṁśavētralatāpāśatr̥ṇakaṇṭakasaṅkaṭē|  
 
saṁsajjati  hi yaḥ svapnē yō gacchan  prapatatyapi||30||  
 
saṁsajjati  hi yaḥ svapnē yō gacchan  prapatatyapi||30||  
 +
 
bhūmau pāṁśūpadhānāyāṁ valmīkē vā'tha bhasmani|  
 
bhūmau pāṁśūpadhānāyāṁ valmīkē vā'tha bhasmani|  
 
śmaśānāyatanē śvabhrē svapnē yaḥ prapatatyapi  ||31||  
 
śmaśānāyatanē śvabhrē svapnē yaḥ prapatatyapi  ||31||  
 +
 
kaluṣē'mbhasi paṅkē vā kūpē vā tamasā''vr̥tē|  
 
kaluṣē'mbhasi paṅkē vā kūpē vā tamasā''vr̥tē|  
 
svapnē majjati śīghrēṇa srōtasā hriyatē  ca yaḥ||32||  
 
svapnē majjati śīghrēṇa srōtasā hriyatē  ca yaḥ||32||  
 +
 
snēhapānaṁ tathā'bhyaṅgaḥ pracchardanavirēcanē|  
 
snēhapānaṁ tathā'bhyaṅgaḥ pracchardanavirēcanē|  
 
hiraṇyalābhaḥ kalahaḥ svapnē bandhaparājayau||33||  
 
hiraṇyalābhaḥ kalahaḥ svapnē bandhaparājayau||33||  
 +
 
upānadyuganāśaśca prapātaḥ pādacarmaṇōḥ|  
 
upānadyuganāśaśca prapātaḥ pādacarmaṇōḥ|  
 
harṣaḥ svapnē prakupitaiḥ pitr̥bhiścāvabhartsanam||34||  
 
harṣaḥ svapnē prakupitaiḥ pitr̥bhiścāvabhartsanam||34||  
 +
 
dantacandrārkanakṣatradēvatādīpacakṣuṣām  |  
 
dantacandrārkanakṣatradēvatādīpacakṣuṣām  |  
 
patanaṁ vā vināśō vā svapnē bhēdō nagasya vā||35||  
 
patanaṁ vā vināśō vā svapnē bhēdō nagasya vā||35||  
 +
 
raktapuṣpaṁ vanaṁ bhūmiṁ pāpakarmālayaṁ citām|  
 
raktapuṣpaṁ vanaṁ bhūmiṁ pāpakarmālayaṁ citām|  
 
guhāndhakārasambādhaṁ svapnē yaḥ praviśatyapi||36||  
 
guhāndhakārasambādhaṁ svapnē yaḥ praviśatyapi||36||  
 +
 
raktamālī hasannuccairdigvāsā dakṣiṇāṁ diśam|  
 
raktamālī hasannuccairdigvāsā dakṣiṇāṁ diśam|  
 
dāruṇāmaṭavīṁ svapnē kapiyuktēna yāti vā||37||  
 
dāruṇāmaṭavīṁ svapnē kapiyuktēna yāti vā||37||  
 +
 
kāṣāyiṇāmasaumyānāṁ nagnānāṁ daṇḍadhāriṇām|  
 
kāṣāyiṇāmasaumyānāṁ nagnānāṁ daṇḍadhāriṇām|  
 
kr̥ṣṇānāṁ raktanētrāṇāṁ svapnē nēcchanti darśanam||38||  
 
kr̥ṣṇānāṁ raktanētrāṇāṁ svapnē nēcchanti darśanam||38||  
 +
 
kr̥ṣṇā pāpā  nirācārā dīrghakēśanakhastanī|  
 
kr̥ṣṇā pāpā  nirācārā dīrghakēśanakhastanī|  
 
virāgamālyavasanā svapnē kālaniśā matā||39||  
 
virāgamālyavasanā svapnē kālaniśā matā||39||  
 +
 
ityētē dāruṇāḥ svapnā rōgī yairyāti pañcatām|  
 
ityētē dāruṇāḥ svapnā rōgī yairyāti pañcatām|  
 
arōgaḥ saṁśayaṁ gatvā kaścidēva pramucyatē||40||  
 
arōgaḥ saṁśayaṁ gatvā kaścidēva pramucyatē||40||  
 +
 
imAMshcApyaparAn svapnAn dAruNAnupalakShayet|  
 
imAMshcApyaparAn svapnAn dAruNAnupalakShayet|  
 
vyAdhitAnAM vinAshAya kleshAya mahate~api vA||27||  
 
vyAdhitAnAM vinAshAya kleshAya mahate~api vA||27||  
 +
 
yasyottamA~gge jAyante vaMshagulmalatAdayaH|  
 
yasyottamA~gge jAyante vaMshagulmalatAdayaH|  
 
vayAMsi ca vilIyante svapne mauNDyamiyAcca yaH||28||  
 
vayAMsi ca vilIyante svapne mauNDyamiyAcca yaH||28||  
Line 401: Line 433:  
ityete dAruNAH svapnA rogI yairyAti pa~jcatAm|  
 
ityete dAruNAH svapnA rogI yairyAti pa~jcatAm|  
 
arogaH saMshayaM gatvA kashcideva pramucyate||40||
 
arogaH saMshayaM gatvA kashcideva pramucyate||40||
 +
 
Certain other dreams which are fierce should also be analyzed as they indicate the approaching death of the diseased and grave sufferings for those who are going to be affected.
 
Certain other dreams which are fierce should also be analyzed as they indicate the approaching death of the diseased and grave sufferings for those who are going to be affected.
 
He, who in his dreams sees bamboos, shrubs and creepers etc. growing in his head, birds coming to them and his scalp been shaved.
 
He, who in his dreams sees bamboos, shrubs and creepers etc. growing in his head, birds coming to them and his scalp been shaved.

Navigation menu