Changes

Jump to navigation Jump to search
34 bytes added ,  13:59, 9 December 2017
Line 39: Line 39:     
अथातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः||१||  
 
अथातः पूर्वरूपीयमिन्द्रियं व्याख्यास्यामः||१||  
 +
 
इति ह स्माह भगवानात्रेयः||२||  
 
इति ह स्माह भगवानात्रेयः||२||  
 +
 
athātaḥ pūrvarūpīyamindriyaṁ vyākhyāsyāmaḥ||1||  
 
athātaḥ pūrvarūpīyamindriyaṁ vyākhyāsyāmaḥ||1||  
 +
 
iti ha smāha bhagavānātrēyaḥ||2||  
 
iti ha smāha bhagavānātrēyaḥ||2||  
 +
 
athAtaH pUrvarUpIyamindriyaM vyAkhyAsyAmaH||1||  
 
athAtaH pUrvarUpIyamindriyaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||  
 
iti ha smAha bhagavAnAtreyaH||2||  
 +
 
We shall now expound the chapter of premonitory symptoms related to signs of death.
 
We shall now expound the chapter of premonitory symptoms related to signs of death.
Thus spoke lord Atreya.
+
Thus spoke lord Atreya.[1-2]
Incurable prodromal signs of Jwara leading to death:
+
 
 +
==== Incurable prodromal signs of ''jwara'' leading to death ====
 +
 
 
पूर्वरूपाण्यसाध्यानां विकाराणां पृथक् पृथक्|  
 
पूर्वरूपाण्यसाध्यानां विकाराणां पृथक् पृथक्|  
 
भिन्नाभिन्नानि वक्ष्यामो भिषजां ज्ञानवृद्धये||३||  
 
भिन्नाभिन्नानि वक्ष्यामो भिषजां ज्ञानवृद्धये||३||  
 +
 
पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया|  
 
पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया|  
 
यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः||४||  
 
यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः||४||  
 +
 
अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्|  
 
अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्|  
 
विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्||५||  
 
विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्||५||  
 +
 
pūrvarūpāṇyasādhyānāṁ vikārāṇāṁ pr̥thak pr̥thak|  
 
pūrvarūpāṇyasādhyānāṁ vikārāṇāṁ pr̥thak pr̥thak|  
 
bhinnābhinnāni vakṣyāmō bhiṣajāṁ jñānavr̥ddhayē||3||  
 
bhinnābhinnāni vakṣyāmō bhiṣajāṁ jñānavr̥ddhayē||3||  
 +
 
pūrvarūpāṇi sarvāṇi jvarōktānyatimātrayā|  
 
pūrvarūpāṇi sarvāṇi jvarōktānyatimātrayā|  
 
yaṁ viśanti viśatyēnaṁ mr̥tyurjvarapuraḥsaraḥ||4||  
 
yaṁ viśanti viśatyēnaṁ mr̥tyurjvarapuraḥsaraḥ||4||  
 +
 
anyasyāpi ca rōgasya pūrvarūpāṇi yaṁ naram|  
 
anyasyāpi ca rōgasya pūrvarūpāṇi yaṁ naram|  
 
viśantyanēna kalpēna tasyāpi maraṇaṁ dhruvam||5||
 
viśantyanēna kalpēna tasyāpi maraṇaṁ dhruvam||5||
 +
 
pUrvarUpANyasAdhyAnAM vikArANAM pRuthak pRuthak|  
 
pUrvarUpANyasAdhyAnAM vikArANAM pRuthak pRuthak|  
 
bhinnAbhinnAni vakShyAmo bhiShajAM j~jAnavRuddhaye||3||  
 
bhinnAbhinnAni vakShyAmo bhiShajAM j~jAnavRuddhaye||3||  
 +
 
pUrvarUpANi sarvANi jvaroktAnyatimAtrayA|  
 
pUrvarUpANi sarvANi jvaroktAnyatimAtrayA|  
 
yaM vishanti vishatyenaM mRutyurjvarapuraHsaraH||4||  
 
yaM vishanti vishatyenaM mRutyurjvarapuraHsaraH||4||  
 +
 
anyasyApi ca rogasya pUrvarUpANi yaM naram|  
 
anyasyApi ca rogasya pUrvarUpANi yaM naram|  
 
vishantyanena kalpena tasyApi maraNaM dhruvam||5||
 
vishantyanena kalpena tasyApi maraNaM dhruvam||5||
 +
 
For enhancing the knowledge of physicians, we will distinctly explain the general and fatal prodromal symptoms of diseases.
 
For enhancing the knowledge of physicians, we will distinctly explain the general and fatal prodromal symptoms of diseases.
 
If all prodromal symptoms of Jwara manifests in severe degree, the person will die. If prodromal symptoms of any other disease also appear in the same way as described above, death of the patient is certain. [3-5]
 
If all prodromal symptoms of Jwara manifests in severe degree, the person will die. If prodromal symptoms of any other disease also appear in the same way as described above, death of the patient is certain. [3-5]

Navigation menu