Changes

Jump to navigation Jump to search
Line 198: Line 198:  
तत्र मुमुक्षूणामुदयनानि व्याख्यास्यामः|  
 
तत्र मुमुक्षूणामुदयनानि व्याख्यास्यामः|  
 
तत्र लोकदोषदर्शिनो मुमुक्षोरादित एवाचार्याभिगमनं, तस्योपदेशानुष्ठानम्, अग्नेरेवोपचर्या, धर्मशास्त्रानुगमनं, तदार्थावबोधः,तेनावष्टम्भः, तत्र यथोक्ताः क्रियाः, सतामुपासनम्, असतां परिवर्जनम्, असङ्गतिर्दुर्जनेन, सत्यंसर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनं, सर्वप्राणिषु चात्मनीवावेक्षा, सर्वासामस्मरणमसङ्कल्पनमप्रार्थनमनभिभाषणं चस्त्रीणां, सर्वपरिग्रहत्यागः, कौपीनं प्रच्छादनार्थं, धातुरागनिवसनं, कन्थासीवनहेतोः सूचीपिप्पलकं, शौचाधानतोर्जलकुण्डिका,दण्डधारणं, भैक्षचर्यार्थं पात्रं, प्राणधारणार्थमेककालमग्राम्यो यथोपपन्नोऽभ्यवहारः, श्रमापनयनार्थंशीर्णशुष्कपर्णतृणास्तरणोपधानं, ध्यानहेतोः कायनिबन्धनं, वनेष्वनिकेतवासः, तन्द्रानिन्द्रालस्यादिकर्मवर्जनं,इन्द्रियार्थेष्वनुरागोपतापनिग्रहः, सुप्तस्थितगतप्रेक्षिता हारविहारप्रत्यङ्गचेष्टादिकेष्वारम्भेषु स्मृतिपूर्विका प्रवृत्तिः,सत्कारस्तुतिगर्हावमानक्षमत्वं, क्षुत्पिपासायासश्रमशीतोष्णवातवर्षासुखदुःखसंस्पर्शसहत्वं,शोकदैन्यमानोद्वेगमदलोभरागेर्ष्याभयक्रोधादिभिरसञ्चलनम्, अहङ्कारादिषूपसर्गसञ्ज्ञा, लोकपुरुषयोःसर्गादिसामान्यावेक्षणं, कार्यकालात्ययभयं, योगारम्भे सततमनिर्वेदः, सत्त्वोत्साहः, अपवर्गाय धीधृतिस्मृतिबलाधानं;नियमनमिन्द्रियाणां चेतसि, चेतस आत्मनि, आत्मनश्च; धातुभेदेन शरीरावयवसङ्ख्यानमभीक्ष्णं, सर्वंकारणवद्दुःखमस्वमनित्यमित्यभ्युपगमः, सर्वप्रवृत्तिष्वघसञ्ज्ञा [६] , सर्वसन्न्यासे सुखमित्यभिनिवेशः; एष मार्गोऽपवर्गाय,अतोऽन्यथा बध्यते; इत्युदयनानि व्याख्यातानि||१२||  
 
तत्र लोकदोषदर्शिनो मुमुक्षोरादित एवाचार्याभिगमनं, तस्योपदेशानुष्ठानम्, अग्नेरेवोपचर्या, धर्मशास्त्रानुगमनं, तदार्थावबोधः,तेनावष्टम्भः, तत्र यथोक्ताः क्रियाः, सतामुपासनम्, असतां परिवर्जनम्, असङ्गतिर्दुर्जनेन, सत्यंसर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनं, सर्वप्राणिषु चात्मनीवावेक्षा, सर्वासामस्मरणमसङ्कल्पनमप्रार्थनमनभिभाषणं चस्त्रीणां, सर्वपरिग्रहत्यागः, कौपीनं प्रच्छादनार्थं, धातुरागनिवसनं, कन्थासीवनहेतोः सूचीपिप्पलकं, शौचाधानतोर्जलकुण्डिका,दण्डधारणं, भैक्षचर्यार्थं पात्रं, प्राणधारणार्थमेककालमग्राम्यो यथोपपन्नोऽभ्यवहारः, श्रमापनयनार्थंशीर्णशुष्कपर्णतृणास्तरणोपधानं, ध्यानहेतोः कायनिबन्धनं, वनेष्वनिकेतवासः, तन्द्रानिन्द्रालस्यादिकर्मवर्जनं,इन्द्रियार्थेष्वनुरागोपतापनिग्रहः, सुप्तस्थितगतप्रेक्षिता हारविहारप्रत्यङ्गचेष्टादिकेष्वारम्भेषु स्मृतिपूर्विका प्रवृत्तिः,सत्कारस्तुतिगर्हावमानक्षमत्वं, क्षुत्पिपासायासश्रमशीतोष्णवातवर्षासुखदुःखसंस्पर्शसहत्वं,शोकदैन्यमानोद्वेगमदलोभरागेर्ष्याभयक्रोधादिभिरसञ्चलनम्, अहङ्कारादिषूपसर्गसञ्ज्ञा, लोकपुरुषयोःसर्गादिसामान्यावेक्षणं, कार्यकालात्ययभयं, योगारम्भे सततमनिर्वेदः, सत्त्वोत्साहः, अपवर्गाय धीधृतिस्मृतिबलाधानं;नियमनमिन्द्रियाणां चेतसि, चेतस आत्मनि, आत्मनश्च; धातुभेदेन शरीरावयवसङ्ख्यानमभीक्ष्णं, सर्वंकारणवद्दुःखमस्वमनित्यमित्यभ्युपगमः, सर्वप्रवृत्तिष्वघसञ्ज्ञा [६] , सर्वसन्न्यासे सुखमित्यभिनिवेशः; एष मार्गोऽपवर्गाय,अतोऽन्यथा बध्यते; इत्युदयनानि व्याख्यातानि||१२||  
 +
 
tatra mumukṣūṇāmudayanāni vyākhyāsyāmaḥ|  
 
tatra mumukṣūṇāmudayanāni vyākhyāsyāmaḥ|  
 
tatra lōkadōṣadarśinō mumukṣōrādita ēvācāryābhigamanaṁ, tasyōpadēśānuṣṭhānam, agnērēvōpacaryā,dharmaśāstrānugamanaṁ, tadārthāvabōdhaḥ, tēnāvaṣṭambhaḥ, tatra yathōktāḥ kriyāḥ, satāmupāsanam,asatāṁ parivarjanam, asaṅgatirdurjanēna, satyaṁ sarvabhūtahitamaparuṣamanatikālē parīkṣya vacanaṁ,sarvaprāṇiṣu cātmanīvāvēkṣā, sarvāsāmasmaraṇamasaṅkalpanamaprārthanamanabhibhāṣaṇaṁ castrīṇāṁ, sarvaparigrahatyāgaḥ, kaupīnaṁ pracchādanārthaṁ, dhāturāganivasanaṁ, kanthāsīvanahētōḥsūcīpippalakaṁ, śaucādhānatōrjalakuṇḍikā, daṇḍadhāraṇaṁ, bhaikṣacaryārthaṁ pātraṁ,prāṇadhāraṇārthamēkakālamagrāmyō yathōpapannō'bhyavahāraḥ, śramāpanayanārthaṁśīrṇaśuṣkaparṇatr̥ṇāstaraṇōpadhānaṁ, dhyānahētōḥ kāyanibandhanaṁ, vanēṣvanikētavāsaḥ,tandrānindrālasyādikarmavarjanaṁ, indriyārthēṣvanurāgōpatāpanigrahaḥ, suptasthitagataprēkṣitāhāravihārapratyaṅgacēṣṭādikēṣvārambhēṣu smr̥tipūrvikā pravr̥ttiḥ, satkārastutigarhāvamānakṣamatvaṁ,kṣutpipāsāyāsaśramaśītōṣṇavātavarṣāsukhaduḥkhasaṁsparśasahatvaṁ,śōkadainyamānōdvēgamadalōbharāgērṣyābhayakrōdhādibhirasañcalanam, ahaṅkārādiṣūpasargasañjñā,lōkapuruṣayōḥ sargādisāmānyāvēkṣaṇaṁ, kāryakālātyayabhayaṁ, yōgārambhē satatamanirvēdaḥ,sattvōtsāhaḥ, apavargāya dhīdhr̥tismr̥tibalādhānaṁ; niyamanamindriyāṇāṁ cētasi, cētasa ātmani,ātmanaśca; dhātubhēdēna śarīrāvayavasaṅkhyānamabhīkṣṇaṁ, sarvaṁkāraṇavadduḥkhamasvamanityamityabhyupagamaḥ, sarvapravr̥ttiṣvaghasañjñā [6] , sarvasannyāsēsukhamityabhinivēśaḥ; ēṣa mārgō'pavargāya, atō'nyathā badhyatē; ityudayanāni vyākhyātāni||12||  
 
tatra lōkadōṣadarśinō mumukṣōrādita ēvācāryābhigamanaṁ, tasyōpadēśānuṣṭhānam, agnērēvōpacaryā,dharmaśāstrānugamanaṁ, tadārthāvabōdhaḥ, tēnāvaṣṭambhaḥ, tatra yathōktāḥ kriyāḥ, satāmupāsanam,asatāṁ parivarjanam, asaṅgatirdurjanēna, satyaṁ sarvabhūtahitamaparuṣamanatikālē parīkṣya vacanaṁ,sarvaprāṇiṣu cātmanīvāvēkṣā, sarvāsāmasmaraṇamasaṅkalpanamaprārthanamanabhibhāṣaṇaṁ castrīṇāṁ, sarvaparigrahatyāgaḥ, kaupīnaṁ pracchādanārthaṁ, dhāturāganivasanaṁ, kanthāsīvanahētōḥsūcīpippalakaṁ, śaucādhānatōrjalakuṇḍikā, daṇḍadhāraṇaṁ, bhaikṣacaryārthaṁ pātraṁ,prāṇadhāraṇārthamēkakālamagrāmyō yathōpapannō'bhyavahāraḥ, śramāpanayanārthaṁśīrṇaśuṣkaparṇatr̥ṇāstaraṇōpadhānaṁ, dhyānahētōḥ kāyanibandhanaṁ, vanēṣvanikētavāsaḥ,tandrānindrālasyādikarmavarjanaṁ, indriyārthēṣvanurāgōpatāpanigrahaḥ, suptasthitagataprēkṣitāhāravihārapratyaṅgacēṣṭādikēṣvārambhēṣu smr̥tipūrvikā pravr̥ttiḥ, satkārastutigarhāvamānakṣamatvaṁ,kṣutpipāsāyāsaśramaśītōṣṇavātavarṣāsukhaduḥkhasaṁsparśasahatvaṁ,śōkadainyamānōdvēgamadalōbharāgērṣyābhayakrōdhādibhirasañcalanam, ahaṅkārādiṣūpasargasañjñā,lōkapuruṣayōḥ sargādisāmānyāvēkṣaṇaṁ, kāryakālātyayabhayaṁ, yōgārambhē satatamanirvēdaḥ,sattvōtsāhaḥ, apavargāya dhīdhr̥tismr̥tibalādhānaṁ; niyamanamindriyāṇāṁ cētasi, cētasa ātmani,ātmanaśca; dhātubhēdēna śarīrāvayavasaṅkhyānamabhīkṣṇaṁ, sarvaṁkāraṇavadduḥkhamasvamanityamityabhyupagamaḥ, sarvapravr̥ttiṣvaghasañjñā [6] , sarvasannyāsēsukhamityabhinivēśaḥ; ēṣa mārgō'pavargāya, atō'nyathā badhyatē; ityudayanāni vyākhyātāni||12||  
 +
 
tatra lokadoShadarshino mumukShorAdita evAcAryAbhigamanaM, tasyopadeshAnuShThAnam, agnerevopacaryA, dharmashAstrAnugamanaM, tadArthAvabodhaH,tenAvaShTambhaH, tatra yathoktAH kriyAH, satAmupAsanam, asatAM parivarjanam, asa~ggatirdurjanena, satyaM sarvabhUtahitamaparuShamanatikAle parIkShyavacanaM, sarvaprANiShu cAtmanIvAvekShA, sarvAsAmasmaraNamasa~gkalpanamaprArthanamanabhibhAShaNaM ca strINAM, sarvaparigrahatyAgaH, kaupInaMpracchAdanArthaM, dhAturAganivasanaM, kanthAsIvanahetoH sUcIpippalakaM, shaucAdhAnatorjalakuNDikA, daNDadhAraNaM, bhaikShacaryArthaM pAtraM,prANadhAraNArthamekakAlamagrAmyo yathopapanno~abhyavahAraH, shramApanayanArthaM shIrNashuShkaparNatRuNAstaraNopadhAnaM, dhyAnahetoHkAyanibandhanaM, vaneShvaniketavAsaH, tandrAnindrAlasyAdikarmavarjanaM, indriyArtheShvanurAgopatApanigrahaH, suptasthitagataprekShitAhAravihArapratya~ggaceShTAdikeShvArambheShu smRutipUrvikA pravRuttiH, satkArastutigarhAvamAnakShamatvaM,kShutpipAsAyAsashramashItoShNavAtavarShAsukhaduHkhasaMsparshasahatvaM, shokadainyamAnodvegamadalobharAgerShyAbhayakrodhAdibhirasa~jcalanam,aha~gkArAdiShUpasargasa~jj~jA, lokapuruShayoH sargAdisAmAnyAvekShaNaM, kAryakAlAtyayabhayaM, yogArambhe satatamanirvedaH, sattvotsAhaH,apavargAya dhIdhRutismRutibalAdhAnaM; niyamanamindriyANAM cetasi, cetasa Atmani, Atmanashca; dhAtubhedena sharIrAvayavasa~gkhyAnamabhIkShNaM,sarvaM kAraNavadduHkhamasvamanityamityabhyupagamaH, sarvapravRuttiShvaghasa~jj~jA [6] , sarvasannyAse sukhamityabhiniveshaH; eShamArgo~apavargAya, ato~anyathA badhyate; ityudayanAni vyAkhyAtAni||12||  
 
tatra lokadoShadarshino mumukShorAdita evAcAryAbhigamanaM, tasyopadeshAnuShThAnam, agnerevopacaryA, dharmashAstrAnugamanaM, tadArthAvabodhaH,tenAvaShTambhaH, tatra yathoktAH kriyAH, satAmupAsanam, asatAM parivarjanam, asa~ggatirdurjanena, satyaM sarvabhUtahitamaparuShamanatikAle parIkShyavacanaM, sarvaprANiShu cAtmanIvAvekShA, sarvAsAmasmaraNamasa~gkalpanamaprArthanamanabhibhAShaNaM ca strINAM, sarvaparigrahatyAgaH, kaupInaMpracchAdanArthaM, dhAturAganivasanaM, kanthAsIvanahetoH sUcIpippalakaM, shaucAdhAnatorjalakuNDikA, daNDadhAraNaM, bhaikShacaryArthaM pAtraM,prANadhAraNArthamekakAlamagrAmyo yathopapanno~abhyavahAraH, shramApanayanArthaM shIrNashuShkaparNatRuNAstaraNopadhAnaM, dhyAnahetoHkAyanibandhanaM, vaneShvaniketavAsaH, tandrAnindrAlasyAdikarmavarjanaM, indriyArtheShvanurAgopatApanigrahaH, suptasthitagataprekShitAhAravihArapratya~ggaceShTAdikeShvArambheShu smRutipUrvikA pravRuttiH, satkArastutigarhAvamAnakShamatvaM,kShutpipAsAyAsashramashItoShNavAtavarShAsukhaduHkhasaMsparshasahatvaM, shokadainyamAnodvegamadalobharAgerShyAbhayakrodhAdibhirasa~jcalanam,aha~gkArAdiShUpasargasa~jj~jA, lokapuruShayoH sargAdisAmAnyAvekShaNaM, kAryakAlAtyayabhayaM, yogArambhe satatamanirvedaH, sattvotsAhaH,apavargAya dhIdhRutismRutibalAdhAnaM; niyamanamindriyANAM cetasi, cetasa Atmani, Atmanashca; dhAtubhedena sharIrAvayavasa~gkhyAnamabhIkShNaM,sarvaM kAraNavadduHkhamasvamanityamityabhyupagamaH, sarvapravRuttiShvaghasa~jj~jA [6] , sarvasannyAse sukhamityabhiniveshaH; eShamArgo~apavargAya, ato~anyathA badhyate; ityudayanAni vyAkhyAtAni||12||  
 +
 
We shall now describe the path and means for attaining emancipation. One who sees defects of the world (and therefore is disenchanted with it) and is desirous of attaining salvation should do the following:  
 
We shall now describe the path and means for attaining emancipation. One who sees defects of the world (and therefore is disenchanted with it) and is desirous of attaining salvation should do the following:  
1. Submit to a teacher/ preceptor (who can impart instructions for attaining salvation)
+
 
2. Put those instructions to practice  
+
#Submit to a teacher/ preceptor (who can impart instructions for attaining salvation)
3. Tend to exclusive service to the ceremonial fire;  
+
#Put those instructions to practice  
4. Study the sacred religious scriptures;  
+
#Tend to exclusive service to the ceremonial fire;  
5. Understand the meaning of such scriptures;  
+
#Study the sacred religious scriptures;  
6. Imbibe the teachings in those scriptures;  
+
#Understand the meaning of such scriptures;  
7. Mould one’s conduct as prescribed therein;  
+
#Imbibe the teachings in those scriptures;  
8. Seek the company of like-minded individuals and saints;  
+
#Mold one’s conduct as prescribed therein;  
9. Eschew the company of wicked ;  
+
#Seek the company of like-minded individuals and saints;  
10. Speak statements that are true, useful for all creatures and gentle; such statements should be made after pro¬per examination at appropriate time;  
+
#Eschew the company of wicked ;  
11. View all creatures as if they are like him;  
+
#Speak statements that are true, useful for all creatures and gentle; such statements should be made after pro¬per examination at appropriate time;  
12. Lead life as a celibate, avoiding all contacts - including remembering, thinking, questing and discourse with the opposite sex;  
+
#View all creatures as if they are like him;  
13. Renounce all worldly acquisitions;  
+
#Lead life as a celibate, avoiding all contacts - including remembering, thinking, questing and discourse with the opposite sex;  
14. Retain only the  following to sustain one’s life as a seeker of salvation:
+
#Renounce all worldly acquisitions;  
Kaupina ( loin-cloth );  
+
#Retain only the  following to sustain one’s life as a seeker of salvation:
Ochre/Saffron coloured dress;  
+
*Kaupina ( loin-cloth );  
A needle-case for mending the clothings;  
+
*Ochre/Saffron coloured dress;  
A water pot for cleansing;  
+
*A needle-case for mending the clothing;  
A medicant’s staff;  
+
*A water pot for cleansing;  
A bowl to collect alms;  
+
*A medicant’s staff;  
Meal only once-a-day, consisting of wild grains if possible, to sustain one’s life;
+
*A bowl to collect alms;  
In case of fatigue, shall take rest on bed made of dry leaves, grass, etc.;
+
*Meal only once-a-day, consisting of wild grains if possible, to sustain one’s life;
Kayanibandhana (wooden resting plank/arm rest) for aid in meditation;
+
*In case of fatigue, shall take rest on bed made of dry leaves, grass, etc.;
Staying lonely in the forest;
+
*''Kayanibandhana'' (wooden resting plank/arm rest) for aid in meditation;
Avoid drowsiness, lassitude, sleep, etc.;
+
*Staying lonely in the forest;
Avoiding attachment or hatred towards sensory objects (animate or inanimate);
+
*Avoid drowsiness, lassitude, sleep, etc.;
Introspect (thinking of the nature of one’s Self) while sleeping, seeing, eating, moving one’s limbs, etc.;
+
*Avoiding attachment or hatred towards sensory objects (animate or inanimate);
 +
*Introspect (thinking of the nature of one’s Self) while sleeping, seeing, eating, moving one’s limbs, etc.;
 
• Maintain equanimity and serenity when being praised or insulted, honoured or criticised;
 
• Maintain equanimity and serenity when being praised or insulted, honoured or criticised;
 
• Tolerate hunger, thirst, physical stress, cold, heat, wind, rains, happiness, misery, and sensory contacts;
 
• Tolerate hunger, thirst, physical stress, cold, heat, wind, rains, happiness, misery, and sensory contacts;

Navigation menu