Changes

Line 581: Line 581:     
तत्र श्लोकः-  
 
तत्र श्लोकः-  
 +
 
प्रासृतिकाः सव्यापत्क्रिया निरूहास्तथाऽतिसारहिताः|  
 
प्रासृतिकाः सव्यापत्क्रिया निरूहास्तथाऽतिसारहिताः|  
 +
 
रसकल्पघृतयवाग्वश्चोक्ता  गुरुणा प्रसृतसिद्धौ||४६||
 
रसकल्पघृतयवाग्वश्चोक्ता  गुरुणा प्रसृतसिद्धौ||४६||
 +
 
tatra ślōkaḥ-  
 
tatra ślōkaḥ-  
 +
 
prāsṛtikāḥ savyāpatkriyā nirūhāstathā'tisārahitāḥ|  
 
prāsṛtikāḥ savyāpatkriyā nirūhāstathā'tisārahitāḥ|  
 +
 
rasakalpaghṛtayavāgvaścōktā [1] guruṇā prasṛtasiddhau||46||  
 
rasakalpaghṛtayavāgvaścōktā [1] guruṇā prasṛtasiddhau||46||  
    
tatra shlokaH-  
 
tatra shlokaH-  
 +
 
prAsRutikAH savyApatkriyA nirUhAstathA~atisArahitAH|  
 
prAsRutikAH savyApatkriyA nirUhAstathA~atisArahitAH|  
 +
 
rasakalpaghRutayavAgvashcoktA [1] guruNA prasRutasiddhau||46||
 
rasakalpaghRutayavAgvashcoktA [1] guruNA prasRutasiddhau||46||
   Line 594: Line 601:     
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते  
 +
 
दृढबलसम्पूरिते सिद्धिस्थाने प्रासृतयोगीयसिद्धिर्नामाष्टमोऽध्यायः ||८||
 
दृढबलसम्पूरिते सिद्धिस्थाने प्रासृतयोगीयसिद्धिर्नामाष्टमोऽध्यायः ||८||
 +
 
ityagnivēśakṛtē tantrē carakapratisaṁskṛtē'prāptē  
 
ityagnivēśakṛtē tantrē carakapratisaṁskṛtē'prāptē  
 +
 
dṛḍhabalasampūritē siddhisthānē prāsṛtayōgīyasiddhirnāmāṣṭamō'dhyāyaḥ [1] ||8||  
 
dṛḍhabalasampūritē siddhisthānē prāsṛtayōgīyasiddhirnāmāṣṭamō'dhyāyaḥ [1] ||8||  
    
ityagniveshakRute tantre carakapratisaMskRute~aprApte  
 
ityagniveshakRute tantre carakapratisaMskRute~aprApte  
 +
 
dRuDhabalasampUrite siddhisthAne prAsRutayogIyasiddhirnAmAShTamo~adhyAyaH [1] ||8||
 
dRuDhabalasampUrite siddhisthAne prAsRutayogIyasiddhirnAmAShTamo~adhyAyaH [1] ||8||