Changes

Line 530: Line 530:  
==== Treatment principles ====
 
==== Treatment principles ====
   −
भवन्ति चात्र श्लोकाः-  
+
भवन्ति चात्र श्लोकाः-
 +
 
स्निग्धाम्ललवणमधुरं पानं बस्तिश्च मारुते कोष्णः|  
 
स्निग्धाम्ललवणमधुरं पानं बस्तिश्च मारुते कोष्णः|  
 
शीतं तिक्तकषायं मधुरं पित्ते च रक्ते च||४३||  
 
शीतं तिक्तकषायं मधुरं पित्ते च रक्ते च||४३||  
 +
 
तिक्तोष्णकषायकटुश्लेष्मणि सङ्ग्राहि वातनुच्छकृति|  
 
तिक्तोष्णकषायकटुश्लेष्मणि सङ्ग्राहि वातनुच्छकृति|  
 
पाचनमामे पानं पिच्छासृग्बस्तयो रक्ते||४४||  
 
पाचनमामे पानं पिच्छासृग्बस्तयो रक्ते||४४||  
 +
 
अतिसारं प्रत्युक्तं मिश्रं द्वन्द्वादियोगजेष्वपि च|  
 
अतिसारं प्रत्युक्तं मिश्रं द्वन्द्वादियोगजेष्वपि च|  
 
तत्रोद्रेकविशेषाद्दोषेषूपक्रमः कार्यः||४५||
 
तत्रोद्रेकविशेषाद्दोषेषूपक्रमः कार्यः||४५||
 +
 
bhavanti cātra ślōkāḥ-  
 
bhavanti cātra ślōkāḥ-  
 +
 
snigdhāmlalavaṇamadhuraṁ pānaṁ bastiśca mārutē kōṣṇaḥ|  
 
snigdhāmlalavaṇamadhuraṁ pānaṁ bastiśca mārutē kōṣṇaḥ|  
 
śītaṁ tiktakaṣāyaṁ madhuraṁ pittē ca raktē ca||43||  
 
śītaṁ tiktakaṣāyaṁ madhuraṁ pittē ca raktē ca||43||  
 +
 
tiktōṣṇakaṣāyakaṭuślēṣmaṇi saṅgrāhi vātanucchakṛti|  
 
tiktōṣṇakaṣāyakaṭuślēṣmaṇi saṅgrāhi vātanucchakṛti|  
 
pācanamāmē pānaṁ picchāsṛgbastayō raktē||44||  
 
pācanamāmē pānaṁ picchāsṛgbastayō raktē||44||  
 +
 
atisāraṁ pratyuktaṁ miśraṁ dvandvādiyōgajēṣvapi [1] ca|  
 
atisāraṁ pratyuktaṁ miśraṁ dvandvādiyōgajēṣvapi [1] ca|  
 
tatrōdrēkaviśēṣāddōṣēṣūpakramaḥ kāryaḥ||45||  
 
tatrōdrēkaviśēṣāddōṣēṣūpakramaḥ kāryaḥ||45||  
    
bhavanti cAtra shlokAH-  
 
bhavanti cAtra shlokAH-  
 +
 
snigdhAmlalavaNamadhuraM pAnaM bastishca mArute koShNaH|  
 
snigdhAmlalavaNamadhuraM pAnaM bastishca mArute koShNaH|  
 
shItaM tiktakaShAyaM madhuraM pitte ca rakte ca||43||  
 
shItaM tiktakaShAyaM madhuraM pitte ca rakte ca||43||  
 +
 
tiktoShNakaShAyakaTushleShmaNi sa~ggrAhi vAtanucchakRuti|  
 
tiktoShNakaShAyakaTushleShmaNi sa~ggrAhi vAtanucchakRuti|  
 
pAcanamAme pAnaM picchAsRugbastayo rakte||44||  
 
pAcanamAme pAnaM picchAsRugbastayo rakte||44||  
 +
 
atisAraM pratyuktaM mishraM dvandvAdiyogajeShvapi  ca|  
 
atisAraM pratyuktaM mishraM dvandvAdiyogajeShvapi  ca|  
 
tatrodrekavisheShAddoSheShUpakramaH kAryaH||45||
 
tatrodrekavisheShAddoSheShUpakramaH kAryaH||45||
 +
    
Here the ślōkas (verses) remain-
 
Here the ślōkas (verses) remain-