Changes

Jump to navigation Jump to search
3 bytes added ,  06:34, 23 November 2018
Line 833: Line 833:     
यैर्हेतुभिर्ये प्रभवन्ति मेहास्तेषु प्रमेहेषु न ते निषेव्याः|  
 
यैर्हेतुभिर्ये प्रभवन्ति मेहास्तेषु प्रमेहेषु न ते निषेव्याः|  
 +
 
हेतोरसेवा विहिता यथैव जातस्य रोगस्य भवेच्चिकित्सा||५३||
 
हेतोरसेवा विहिता यथैव जातस्य रोगस्य भवेच्चिकित्सा||५३||
    
yairhētubhiryē prabhavanti mēhāstēṣu pramēhēṣu na tē niṣēvyāḥ|  
 
yairhētubhiryē prabhavanti mēhāstēṣu pramēhēṣu na tē niṣēvyāḥ|  
 +
 
hētōrasēvā vihitā yathaiva jātasya rōgasya bhavēccikitsā||53||
 
hētōrasēvā vihitā yathaiva jātasya rōgasya bhavēccikitsā||53||
    
Yairhetubhirye prabhavanti MehasteShu prameheShu na te niShevyAH|  
 
Yairhetubhirye prabhavanti MehasteShu prameheShu na te niShevyAH|  
hetorasevA
+
 
vihitA yathaiva jAtasya rogasya bhaveccikitsA||53||
+
hetorasevA vihitA yathaiva jAtasya rogasya bhaveccikitsA||53||
    
Etiological factors responsible for the causation of different types of ''prameha'' should be avoided even after ''prameha'' are manifested. The causative factors described  shall be avoided during the treatment of those particular diseases (even after its manifestation). [53]
 
Etiological factors responsible for the causation of different types of ''prameha'' should be avoided even after ''prameha'' are manifested. The causative factors described  shall be avoided during the treatment of those particular diseases (even after its manifestation). [53]

Navigation menu