Changes

Jump to navigation Jump to search
100 bytes added ,  06:28, 23 November 2018
Line 52: Line 52:     
निर्मोहमानानुशयो निराशः पुनर्वसुर्ज्ञानतपोविशालः|  
 
निर्मोहमानानुशयो निराशः पुनर्वसुर्ज्ञानतपोविशालः|  
 +
 
कालेऽग्निवेशाय सहेतुलिङ्गानुवाच मेहाञ्शमनं च तेषाम्||३||
 
कालेऽग्निवेशाय सहेतुलिङ्गानुवाच मेहाञ्शमनं च तेषाम्||३||
    
nirmōhamānānuśayō nirāśaḥ punarvasurjñānatapōviśālaḥ|  
 
nirmōhamānānuśayō nirāśaḥ punarvasurjñānatapōviśālaḥ|  
 +
 
kālē'gnivēśāya sahētuliṅgānuvāca mēhāñśamanaṁ ca tēṣām||3||
 
kālē'gnivēśāya sahētuliṅgānuvāca mēhāñśamanaṁ ca tēṣām||3||
    
nirmohamAnAnushayo nirAshaH punarvasurj~jAnatapovishAlaH|  
 
nirmohamAnAnushayo nirAshaH punarvasurj~jAnatapovishAlaH|  
 +
 
kAle~agniveshAya sahetuli~ggAnuvAca Meha~jshamanaM ca teShAm||3||
 
kAle~agniveshAya sahetuli~ggAnuvAca Meha~jshamanaM ca teShAm||3||
   Line 65: Line 68:     
आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि|  
 
आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि|  
 +
 
नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम्||४||
 
नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम्||४||
    
āsyāsukhaṁ svapnasukhaṁ dadhīni grāmyaudakānūparasāḥ payāṁsi|  
 
āsyāsukhaṁ svapnasukhaṁ dadhīni grāmyaudakānūparasāḥ payāṁsi|  
 +
 
navānnapānaṁ guḍavaikr̥taṁ ca pramēhahētuḥ kaphakr̥cca sarvam||4||
 
navānnapānaṁ guḍavaikr̥taṁ ca pramēhahētuḥ kaphakr̥cca sarvam||4||
    
AsyAsukhaM svapnasukhaM dadhIni grAmyaudakAnUparasAH payAMsi|  
 
AsyAsukhaM svapnasukhaM dadhIni grAmyaudakAnUparasAH payAMsi|  
 +
 
navAnnapAnaM guDavaikRutaM ca PramehahetuH kaphakRucca sarvam||4||
 
navAnnapAnaM guDavaikRutaM ca PramehahetuH kaphakRucca sarvam||4||
   Line 78: Line 84:     
मेदश्च मांसं च शरीरजं च क्लेदं कफो बस्तिगतं प्रदूष्य|
 
मेदश्च मांसं च शरीरजं च क्लेदं कफो बस्तिगतं प्रदूष्य|
 +
 
करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि||५||
 
करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि||५||
    
क्षीणेषु दोषेष्ववकृष्य बस्तौ धातून् प्रमेहाननिलः करोति|  
 
क्षीणेषु दोषेष्ववकृष्य बस्तौ धातून् प्रमेहाननिलः करोति|  
 +
 
दोषो हि बस्तिं समुपेत्य मूत्रं सन्दूष्य मेहाञ्जनयेद्यथास्वम्||६||
 
दोषो हि बस्तिं समुपेत्य मूत्रं सन्दूष्य मेहाञ्जनयेद्यथास्वम्||६||
    
mēdaśca māṁsaṁ ca śarīrajaṁ ca klēdaṁ kaphō bastigataṁ pradūṣya|  
 
mēdaśca māṁsaṁ ca śarīrajaṁ ca klēdaṁ kaphō bastigataṁ pradūṣya|  
 +
 
karōti mēhān samudīrṇamuṣṇaistānēva pittaṁ paridūṣya cāpi||5||  
 
karōti mēhān samudīrṇamuṣṇaistānēva pittaṁ paridūṣya cāpi||5||  
    
kṣīṇēṣu dōṣēṣvavakr̥ṣya bastau dhātūn pramēhānanilaḥ karōti|  
 
kṣīṇēṣu dōṣēṣvavakr̥ṣya bastau dhātūn pramēhānanilaḥ karōti|  
 +
 
dōṣō hi bastiṁ samupētya mūtraṁ sandūṣya mēhāñjanayēdyathāsvam||6||
 
dōṣō hi bastiṁ samupētya mūtraṁ sandūṣya mēhāñjanayēdyathāsvam||6||
    
Medashca mAMsaM ca sharIrajaM ca kledaM kapho bastigataM pradUShya|  
 
Medashca mAMsaM ca sharIrajaM ca kledaM kapho bastigataM pradUShya|  
 +
 
karoti Mehan samudIrNamuShNaistAneva pittaM paridUShya cApi||5||
 
karoti Mehan samudIrNamuShNaistAneva pittaM paridUShya cApi||5||
    
kShINeShu doSheShvavakRuShya bastau dhAtUn pramehananilaH karoti|  
 
kShINeShu doSheShvavakRuShya bastau dhAtUn pramehananilaH karoti|  
 +
 
doSho hi bastiM samupetya mUtraM sandUShya Meha~jjanayedyathAsvam||6||
 
doSho hi bastiM samupetya mUtraM sandUShya Meha~jjanayedyathAsvam||6||
   Line 103: Line 115:     
साध्याः कफोत्था दश, पित्तजाः षट् याप्या, न साध्यः पवनाच्चतुष्कः||  
 
साध्याः कफोत्था दश, पित्तजाः षट् याप्या, न साध्यः पवनाच्चतुष्कः||  
 +
 
समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं  ते||७||
 
समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं  ते||७||
    
sādhyāḥ kaphōtthā daśa, pittajāḥ ṣaṭ yāpyā, na sādhyaḥ pavanāccatuṣkaḥ|  
 
sādhyāḥ kaphōtthā daśa, pittajāḥ ṣaṭ yāpyā, na sādhyaḥ pavanāccatuṣkaḥ|  
 +
 
samakriyatvādviṣamakriyatvānmahātyayatvācca yathākramaṁ tē||7||
 
samakriyatvādviṣamakriyatvānmahātyayatvācca yathākramaṁ tē||7||
   −
sAdhyAH kaphotthA dasha, pittajAH ShaT yApyA, na sAdhyaH
+
sAdhyAH kaphotthA dasha, pittajAH ShaT yApyA, na sAdhyaH pavanAccatuShkaH|  
pavanAccatuShkaH|  
+
 
samakriyatvAdviShamakriyatvAnmahAtyayatvAcca
+
samakriyatvAdviShamakriyatvAnmahAtyayatvAcca yathAkramaM te||7||
yathAkramaM te||7||
      
''Kaphaja pramehas'' are of  ten types and they are curable because of their compatibility of the therapies meant for their cure (''samakriyatvata'').  
 
''Kaphaja pramehas'' are of  ten types and they are curable because of their compatibility of the therapies meant for their cure (''samakriyatvata'').  
Line 122: Line 135:     
कफः सपित्तः पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः|  
 
कफः सपित्तः पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः|  
 +
 
मज्जा रसौजः पिशितं च दूष्याः[१] प्रमेहिणां, विंशतिरेव मेहाः||८||
 
मज्जा रसौजः पिशितं च दूष्याः[१] प्रमेहिणां, विंशतिरेव मेहाः||८||
    
kaphaḥ sapittaḥ pavanaśca dōṣā mēdō'sraśukrāmbuvasālasīkāḥ|  
 
kaphaḥ sapittaḥ pavanaśca dōṣā mēdō'sraśukrāmbuvasālasīkāḥ|  
 +
 
majjā rasaujaḥ piśitaṁ ca dūṣyāḥ [3] pramēhiṇāṁ, viṁśatirēva mēhāḥ||8||
 
majjā rasaujaḥ piśitaṁ ca dūṣyāḥ [3] pramēhiṇāṁ, viṁśatirēva mēhāḥ||8||
    
kaphaH sapittaH pavanashca doShA medo~asrashukrAmbuvasAlasIkAH|  
 
kaphaH sapittaH pavanashca doShA medo~asrashukrAmbuvasAlasIkAH|  
 +
 
majjA rasaujaH pishitaM ca dUShyAH pramehiNAM, viMshatireva MehaH||8||
 
majjA rasaujaH pishitaM ca dUShyAH pramehiNAM, viMshatireva MehaH||8||
   Line 135: Line 151:     
जलोपमं चेक्षुरसोपमं वा घनं घनं चोपरि विप्रसन्नम्|  
 
जलोपमं चेक्षुरसोपमं वा घनं घनं चोपरि विप्रसन्नम्|  
 +
 
शुक्लं सशुक्रं शिशिरं शनैर्वा लालेव वा वालुकया युतं वा||९||  
 
शुक्लं सशुक्रं शिशिरं शनैर्वा लालेव वा वालुकया युतं वा||९||  
    
विद्यात् प्रमेहान्  कफजान् दशैतान् क्षारोपमं कालमथापि नीलम्|  
 
विद्यात् प्रमेहान्  कफजान् दशैतान् क्षारोपमं कालमथापि नीलम्|  
 +
 
हारिद्रमाञ्जिष्ठमथापि रक्तमेतान् प्रमेहान् षडुशन्ति पित्तात्||१०||  
 
हारिद्रमाञ्जिष्ठमथापि रक्तमेतान् प्रमेहान् षडुशन्ति पित्तात्||१०||  
    
मज्जौजसा वा वसयाऽन्वितं वा लसीकया वा सततं विबद्धम्|  
 
मज्जौजसा वा वसयाऽन्वितं वा लसीकया वा सततं विबद्धम्|  
 +
 
चतुर्विधं मूत्रयतीह[१] वाताच्छेषेषु धातुष्वपकर्षितेषु||११||
 
चतुर्विधं मूत्रयतीह[१] वाताच्छेषेषु धातुष्वपकर्षितेषु||११||
    
jalōpamaṁ cēkṣurasōpamaṁ vā ghanaṁ ghanaṁ cōpari viprasannam|  
 
jalōpamaṁ cēkṣurasōpamaṁ vā ghanaṁ ghanaṁ cōpari viprasannam|  
 +
 
śuklaṁ saśukraṁ śiśiraṁ śanairvā lālēva vā vālukayā yutaṁ vā||9||  
 
śuklaṁ saśukraṁ śiśiraṁ śanairvā lālēva vā vālukayā yutaṁ vā||9||  
    
vidyāt pramēhān kaphajān daśaitān kṣārōpamaṁ kālamathāpi nīlam|  
 
vidyāt pramēhān kaphajān daśaitān kṣārōpamaṁ kālamathāpi nīlam|  
 +
 
hāridramāñjiṣṭhamathāpi raktamētān pramēhān ṣaḍuśanti pittāt||10||  
 
hāridramāñjiṣṭhamathāpi raktamētān pramēhān ṣaḍuśanti pittāt||10||  
    
majjaujasā vā vasayā'nvitaṁ vā lasīkayā vā satataṁ vibaddham|  
 
majjaujasā vā vasayā'nvitaṁ vā lasīkayā vā satataṁ vibaddham|  
 +
 
caturvidhaṁ mūtrayatīha [4] vātācchēṣēṣu dhātuṣvapakarṣitēṣu||11||
 
caturvidhaṁ mūtrayatīha [4] vātācchēṣēṣu dhātuṣvapakarṣitēṣu||11||
    
jalopamaM cekShurasopamaM vA ghanaM ghanaM copari viprasannam|
 
jalopamaM cekShurasopamaM vA ghanaM ghanaM copari viprasannam|
shuklaM sashukraM shishiraM shanairvA lAleva vA vAlukayA
  −
yutaM vA||9||
     −
vidyAt pramehan kaphajAn dashaitAn
+
shuklaM sashukraM shishiraM shanairvA lAleva vA vAlukayA yutaM vA||9||
kShAropamaM kAlamathApi nIlam|  
+
 
hAridramA~jjiShThamathApi
+
vidyAt pramehan kaphajAn dashaitAn kShAropamaM kAlamathApi nIlam|  
raktametAn pramehan ShaDushanti pittAt||10||  
+
 
 +
hAridramA~jjiShThamathApi raktametAn pramehan ShaDushanti pittAt||10||
 +
 
 +
majjaujasA vA vasayA~anvitaM vA lasIkayA vA satataM vibaddham|  
   −
majjaujasA vA vasayA~anvitaM vA
+
caturvidhaM mUtrayatIha vAtAccheSheShu dhAtuShvapakarShiteShu||11||
lasIkayA vA satataM vibaddham|
  −
caturvidhaM mUtrayatIha vAtAccheSheShu
  −
dhAtuShvapakarShiteShu||11||
      
Ten varieties of ''kaphaja meha'' have the following characteristic features:
 
Ten varieties of ''kaphaja meha'' have the following characteristic features:
Line 197: Line 217:     
वर्णं रसं स्पर्शमथापि गन्धं यथास्वदोषं भजते प्रमेहः|  
 
वर्णं रसं स्पर्शमथापि गन्धं यथास्वदोषं भजते प्रमेहः|  
श्यावारुणो वातकृतः सशूलो  
+
 
मज्जादिसाद्गुण्यमुपैत्यसाध्यः||१२||
+
श्यावारुणो वातकृतः सशूलो मज्जादिसाद्गुण्यमुपैत्यसाध्यः||१२||
    
varṇaṁ rasaṁ sparśamathāpi gandhaṁ yathāsvadōṣaṁ bhajatē pramēhaḥ|  
 
varṇaṁ rasaṁ sparśamathāpi gandhaṁ yathāsvadōṣaṁ bhajatē pramēhaḥ|  
 +
 
śyāvāruṇō vātakr̥taḥ saśūlō majjādisādguṇyamupaityasādhyaḥ||12||
 
śyāvāruṇō vātakr̥taḥ saśūlō majjādisādguṇyamupaityasādhyaḥ||12||
   −
varNaM rasaM sparshamathApi gandhaM yathAsvadoShaM
+
varNaM rasaM sparshamathApi gandhaM yathAsvadoShaM bhajate PramehaH|  
bhajate PramehaH|  
+
 
shyAvAruNo vAtakRutaH sashUlo  
+
shyAvAruNo vAtakRutaH sashUlo majjAdisAdguNyamupaityasAdhyaH||12||
majjAdisAdguNyamupaityasAdhyaH||12||
      
Different types of ''prameha'' are characterized by the color, taste, touch and smell of the respective ''dosha''. ''Vatika'' varieties of ''prameha'' are characterized by grayish or reddish coloration of the urine, pain and attributes of ''majja'', etc. These types of ''vatika prameha'' are incurable. [12]
 
Different types of ''prameha'' are characterized by the color, taste, touch and smell of the respective ''dosha''. ''Vatika'' varieties of ''prameha'' are characterized by grayish or reddish coloration of the urine, pain and attributes of ''majja'', etc. These types of ''vatika prameha'' are incurable. [12]
Line 212: Line 232:  
==== Premonitory signs and symptoms ====
 
==== Premonitory signs and symptoms ====
   −
स्वेदोऽङ्गगन्धः शिथिलाङ्गता च  
+
स्वेदोऽङ्गगन्धः शिथिलाङ्गता च शय्यासनस्वप्नसुखे रतिश्च|  
शय्यासनस्वप्नसुखे रतिश्च|  
+
 
 
हृन्नेत्रजिह्वाश्रवणोपदेहो घनाङ्गता केशनखातिवृद्धिः||१३||
 
हृन्नेत्रजिह्वाश्रवणोपदेहो घनाङ्गता केशनखातिवृद्धिः||१३||
    
शीतप्रियत्वं गलतालुशोषो माधुर्यमास्ये करपाददाहः|  
 
शीतप्रियत्वं गलतालुशोषो माधुर्यमास्ये करपाददाहः|  
 +
 
भविष्यतो मेहगदस्य रूपं मूत्रेऽभिधावन्ति पिपीलिकाश्च||१४||
 
भविष्यतो मेहगदस्य रूपं मूत्रेऽभिधावन्ति पिपीलिकाश्च||१४||
   Line 236: Line 257:     
स्थूलः प्रमेही बलवानिहैकः कृशस्तथैकः परिदुर्बलश्च|  
 
स्थूलः प्रमेही बलवानिहैकः कृशस्तथैकः परिदुर्बलश्च|  
सम्बृंहणं तत्र कृशस्य कार्यं  
+
 
संशोधनं दोषबलाधिकस्य||१५||  
+
सम्बृंहणं तत्र कृशस्य कार्यं संशोधनं दोषबलाधिकस्य||१५||  
    
स्निग्धस्य योगा विविधाः प्रयोज्याः कल्पोपदिष्टा मलशोधनाय[१] |
 
स्निग्धस्य योगा विविधाः प्रयोज्याः कल्पोपदिष्टा मलशोधनाय[१] |
 +
 
ऊर्ध्वं तथाऽधश्च मलेऽपनीते मेहेषु सन्तर्पणमेव कार्यम्||१६||  
 
ऊर्ध्वं तथाऽधश्च मलेऽपनीते मेहेषु सन्तर्पणमेव कार्यम्||१६||  
    
गुल्मः क्षयो मेहनबस्तिशूलं मूत्रग्रहश्चाप्यपतर्पणेन|  
 
गुल्मः क्षयो मेहनबस्तिशूलं मूत्रग्रहश्चाप्यपतर्पणेन|  
 +
 
प्रमेहिणः स्युः, परितर्पणानि[२] कार्याणि तस्य[३] प्रसमीक्ष्य वह्निम्||१७||
 
प्रमेहिणः स्युः, परितर्पणानि[२] कार्याणि तस्य[३] प्रसमीक्ष्य वह्निम्||१७||
    
sthūlaḥ pramēhī balavānihaikaḥ kr̥śastathaikaḥ paridurbalaśca|  
 
sthūlaḥ pramēhī balavānihaikaḥ kr̥śastathaikaḥ paridurbalaśca|  
 +
 
sambr̥ṁhaṇaṁ tatra kr̥śasya kāryaṁ saṁśōdhanaṁ dōṣabalādhikasya||15||  
 
sambr̥ṁhaṇaṁ tatra kr̥śasya kāryaṁ saṁśōdhanaṁ dōṣabalādhikasya||15||  
    
snigdhasya yōgā vividhāḥ prayōjyāḥ kalpōpadiṣṭā malaśōdhanāya [5] |  
 
snigdhasya yōgā vividhāḥ prayōjyāḥ kalpōpadiṣṭā malaśōdhanāya [5] |  
 +
 
ūrdhvaṁ tathā'dhaśca malē'panītē mēhēṣu santarpaṇamēva kāryam||16||  
 
ūrdhvaṁ tathā'dhaśca malē'panītē mēhēṣu santarpaṇamēva kāryam||16||  
    
gulmaḥ kṣayō mēhanabastiśūlaṁ mūtragrahaścāpyapatarpaṇēna|  
 
gulmaḥ kṣayō mēhanabastiśūlaṁ mūtragrahaścāpyapatarpaṇēna|  
 +
 
pramēhiṇaḥ syuḥ, paritarpaṇāni [6] kāryāṇi tasya [7] prasamīkṣya vahnim||17||
 
pramēhiṇaḥ syuḥ, paritarpaṇāni [6] kāryāṇi tasya [7] prasamīkṣya vahnim||17||
    
sthUlaH pramehI balavAnihaikaH kRushastathaikaH paridurbalashca|  
 
sthUlaH pramehI balavAnihaikaH kRushastathaikaH paridurbalashca|  
sambRuMhaNaM tatra kRushasya
+
 
kAryaM saMshodhanaM doShabalAdhikasya||15||
+
sambRuMhaNaM tatra kRushasya kAryaM saMshodhanaM doShabalAdhikasya||15||
    
snigdhasya yogA vividhAH prayojyAH kalpopadiShTA malashodhanAya|  
 
snigdhasya yogA vividhAH prayojyAH kalpopadiShTA malashodhanAya|  
 +
 
UrdhvaM tathA~adhashca male~apanIte meheShu santarpaNameva kAryam||16||
 
UrdhvaM tathA~adhashca male~apanIte meheShu santarpaNameva kAryam||16||
    
gulmaH kShayo MehanabastishUlaM mUtragrahashcApyapatarpaNena|  
 
gulmaH kShayo MehanabastishUlaM mUtragrahashcApyapatarpaNena|  
 +
 
pramehiNaH syuH, paritarpaNAni kAryANi tasya prasamIkShya vahnim||17||
 
pramehiNaH syuH, paritarpaNAni kAryANi tasya prasamIkShya vahnim||17||
   Line 273: Line 301:     
संशोधनं नार्हति यः प्रमेही तस्य क्रिया संशमनी प्रयोज्या|  
 
संशोधनं नार्हति यः प्रमेही तस्य क्रिया संशमनी प्रयोज्या|  
 +
 
मन्थाः कषाया यवचूर्णलेहाः प्रमेहशान्त्यै लघवश्च भक्ष्याः||१८||
 
मन्थाः कषाया यवचूर्णलेहाः प्रमेहशान्त्यै लघवश्च भक्ष्याः||१८||
    
ये विष्किरा ये प्रतुदा विहङ्गास्तेषां रसैर्जाङ्गलजैर्मनोज्ञैः|  
 
ये विष्किरा ये प्रतुदा विहङ्गास्तेषां रसैर्जाङ्गलजैर्मनोज्ञैः|  
 +
 
यवौदनं रूक्षमथापि वाट्यमद्यात्[१] ससक्तूनपि चाप्यपूपान्||१९||  
 
यवौदनं रूक्षमथापि वाट्यमद्यात्[१] ससक्तूनपि चाप्यपूपान्||१९||  
    
मुद्गादियूषैरथ तिक्तशाकैः पुराणशाल्योदनमाददीत|  
 
मुद्गादियूषैरथ तिक्तशाकैः पुराणशाल्योदनमाददीत|  
दन्तीङ्गुदीतैलयुतं  
+
 
प्रमेही तथाऽतसीसर्षपतैलयुक्तम्||२०||  
+
दन्तीङ्गुदीतैलयुतं प्रमेही तथाऽतसीसर्षपतैलयुक्तम्||२०||  
    
सषष्टिकं स्यात्तृणधान्यमन्नं यवप्रधानस्तु भवेत् प्रमेही|  
 
सषष्टिकं स्यात्तृणधान्यमन्नं यवप्रधानस्तु भवेत् प्रमेही|  
 +
 
यवस्य भक्ष्यान् विविधांस्तथाऽद्यात् कफप्रमेही मधुसम्प्रयुक्तान्||२१||
 
यवस्य भक्ष्यान् विविधांस्तथाऽद्यात् कफप्रमेही मधुसम्प्रयुक्तान्||२१||
    
निशिस्थितानां त्रिफलाकषाये स्युस्तर्पणाः क्षौद्रयुता यवानाम्|  
 
निशिस्थितानां त्रिफलाकषाये स्युस्तर्पणाः क्षौद्रयुता यवानाम्|  
 +
 
तान् सीधुयुक्तान् प्रपिबेत् प्रमेही प्रायोगिकान्मेहवधार्थमेव||२२||  
 
तान् सीधुयुक्तान् प्रपिबेत् प्रमेही प्रायोगिकान्मेहवधार्थमेव||२२||  
    
ये श्लेष्ममेहे विहिताः कषायास्तैर्भावितानां च पृथग्यवानाम्|  
 
ये श्लेष्ममेहे विहिताः कषायास्तैर्भावितानां च पृथग्यवानाम्|  
 +
 
सक्तूनपूपान् सगुडान् सधानान् भक्ष्यांस्तथाऽन्यान् विविधांश्च खादेत्||२३||  
 
सक्तूनपूपान् सगुडान् सधानान् भक्ष्यांस्तथाऽन्यान् विविधांश्च खादेत्||२३||  
    
खराश्वगोहंसपृषद्भृतानां तथा यवानां विविधाश्च भक्ष्याः|  
 
खराश्वगोहंसपृषद्भृतानां तथा यवानां विविधाश्च भक्ष्याः|  
 +
 
देयास्तथा वेणुयवा यवानां कल्पेन गोधूममयाश्च भक्ष्याः||२४||
 
देयास्तथा वेणुयवा यवानां कल्पेन गोधूममयाश्च भक्ष्याः||२४||
    
saṁśōdhanaṁ nārhati yaḥ pramēhī tasya kriyā saṁśamanī prayōjyā|  
 
saṁśōdhanaṁ nārhati yaḥ pramēhī tasya kriyā saṁśamanī prayōjyā|  
 +
 
manthāḥ kaṣāyā yavacūrṇalēhāḥ pramēhaśāntyai laghavaśca bhakṣyāḥ||18||  
 
manthāḥ kaṣāyā yavacūrṇalēhāḥ pramēhaśāntyai laghavaśca bhakṣyāḥ||18||  
    
yē viṣkirā yē pratudā vihaṅgāstēṣāṁ rasairjāṅgalajairmanōjñaiḥ|  
 
yē viṣkirā yē pratudā vihaṅgāstēṣāṁ rasairjāṅgalajairmanōjñaiḥ|  
 +
 
yavaudanaṁ rūkṣamathāpi vāṭyamadyāt [8] sasaktūnapi cāpyapūpān||19||  
 
yavaudanaṁ rūkṣamathāpi vāṭyamadyāt [8] sasaktūnapi cāpyapūpān||19||  
    
mudgādiyūṣairatha tiktaśākaiḥ purāṇaśālyōdanamādadīta|  
 
mudgādiyūṣairatha tiktaśākaiḥ purāṇaśālyōdanamādadīta|  
 +
 
dantīṅgudītailayutaṁ pramēhī tathā'tasīsarṣapatailayuktam||20||  
 
dantīṅgudītailayutaṁ pramēhī tathā'tasīsarṣapatailayuktam||20||  
    
saṣaṣṭikaṁ syāttr̥ṇadhānyamannaṁ yavapradhānastu bhavēt pramēhī|  
 
saṣaṣṭikaṁ syāttr̥ṇadhānyamannaṁ yavapradhānastu bhavēt pramēhī|  
 +
 
yavasya bhakṣyān vividhāṁstathā'dyāt kaphapramēhī madhusamprayuktān||21||  
 
yavasya bhakṣyān vividhāṁstathā'dyāt kaphapramēhī madhusamprayuktān||21||  
    
niśisthitānāṁ triphalākaṣāyē syustarpaṇāḥ kṣaudrayutā yavānām|  
 
niśisthitānāṁ triphalākaṣāyē syustarpaṇāḥ kṣaudrayutā yavānām|  
 +
 
tān sīdhuyuktān prapibēt pramēhī prāyōgikānmēhavadhārthamēva||22||  
 
tān sīdhuyuktān prapibēt pramēhī prāyōgikānmēhavadhārthamēva||22||  
    
yē ślēṣmamēhē vihitāḥ kaṣāyāstairbhāvitānāṁ ca pr̥thagyavānām|  
 
yē ślēṣmamēhē vihitāḥ kaṣāyāstairbhāvitānāṁ ca pr̥thagyavānām|  
 +
 
saktūnapūpān saguḍān sadhānān bhakṣyāṁstathā'nyān vividhāṁśca khādēt||23||  
 
saktūnapūpān saguḍān sadhānān bhakṣyāṁstathā'nyān vividhāṁśca khādēt||23||  
    
kharāśvagōhaṁsapr̥ṣadbhr̥tānāṁ tathā yavānāṁ vividhāśca bhakṣyāḥ|  
 
kharāśvagōhaṁsapr̥ṣadbhr̥tānāṁ tathā yavānāṁ vividhāśca bhakṣyāḥ|  
 +
 
dēyāstathā vēṇuyavā yavānāṁ kalpēna gōdhūmamayāśca bhakṣyāḥ||24||
 
dēyāstathā vēṇuyavā yavānāṁ kalpēna gōdhūmamayāśca bhakṣyāḥ||24||
    
saMshodhanaM nArhati yaH pramehI tasya kriyA saMshamanI prayojyA|  
 
saMshodhanaM nArhati yaH pramehI tasya kriyA saMshamanI prayojyA|  
manthAH
+
 
kaShAyA yavacUrNalehAH PramehashAntyai laghavashca bhakShyAH||18||
+
manthAH kaShAyA yavacUrNalehAH PramehashAntyai laghavashca bhakShyAH||18||
    
ye viShkirA ye pratudA viha~ggAsteShAM rasairjA~ggalajairmanoj~jaiH|  
 
ye viShkirA ye pratudA viha~ggAsteShAM rasairjA~ggalajairmanoj~jaiH|  
yavaudanaM
+
 
rUkShamathApi vATyamadyAt sasaktUnapi cApyapUpAn||19||  
+
yavaudanaM rUkShamathApi vATyamadyAt sasaktUnapi cApyapUpAn||19||  
    
mudgAdiyUShairatha tiktashAkaiH purANashAlyodanamAdadIta|  
 
mudgAdiyUShairatha tiktashAkaiH purANashAlyodanamAdadIta|  
 +
 
dantI~ggudItailayutaM pramehI tathA~atasIsarShapatailayuktam||20||  
 
dantI~ggudItailayutaM pramehI tathA~atasIsarShapatailayuktam||20||  
    
saShaShTikaM syAttRuNadhAnyamannaM yavapradhAnastu bhavet pramehI|  
 
saShaShTikaM syAttRuNadhAnyamannaM yavapradhAnastu bhavet pramehI|  
 +
 
yavasya bhakShyAn vividhAMstathA~adyAt kaphapramehI madhusamprayuktAn||21||  
 
yavasya bhakShyAn vividhAMstathA~adyAt kaphapramehI madhusamprayuktAn||21||  
    
nishisthitAnAM triphalAkaShAye syustarpaNAH kShaudrayutA yavAnAm|  
 
nishisthitAnAM triphalAkaShAye syustarpaNAH kShaudrayutA yavAnAm|  
 +
 
tAn sIdhuyuktAn prapibet pramehI prAyogikAnMehavadhArthameva||22||  
 
tAn sIdhuyuktAn prapibet pramehI prAyogikAnMehavadhArthameva||22||  
    
ye shleShmamehe vihitAH kaShAyAstairbhAvitAnAM ca pRuthagyavAnAm|  
 
ye shleShmamehe vihitAH kaShAyAstairbhAvitAnAM ca pRuthagyavAnAm|  
saktUnapUpAn saguDAn sadhAnAn bhakShyAMstathA~anyAn vividhAMshca
+
 
khAdet||23||  
+
saktUnapUpAn saguDAn sadhAnAn bhakShyAMstathA~anyAn vividhAMshca khAdet||23||  
    
kharAshvagohaMsapRuShadbhRutAnAM tathA yavAnAM vividhAshca bhakShyAH| deyAstathA veNuyavA yavAnAM kalpena godhUmamayAshca bhakShyAH||24||
 
kharAshvagohaMsapRuShadbhRutAnAM tathA yavAnAM vividhAshca bhakShyAH| deyAstathA veNuyavA yavAnAM kalpena godhUmamayAshca bhakShyAH||24||
Line 359: Line 403:  
   
 
   
 
संशोधनोल्लेखनलङ्घनानि काले प्रयुक्तानि कफप्रमेहान्|  
 
संशोधनोल्लेखनलङ्घनानि काले प्रयुक्तानि कफप्रमेहान्|  
 +
 
जयन्ति पित्तप्रभवान् विरेकः सन्तर्पणः संशमनो विधिश्च||२५||
 
जयन्ति पित्तप्रभवान् विरेकः सन्तर्पणः संशमनो विधिश्च||२५||
    
saṁśōdhanōllēkhanalaṅghanāni kālē prayuktāni kaphapramēhān|  
 
saṁśōdhanōllēkhanalaṅghanāni kālē prayuktāni kaphapramēhān|  
 +
 
jayanti pittaprabhavān virēkaḥ santarpaṇaḥ saṁśamanō vidhiśca||25||
 
jayanti pittaprabhavān virēkaḥ santarpaṇaḥ saṁśamanō vidhiśca||25||
    
saMshodhanollekhanala~gghanAni kAle prayuktAni kaphaPramehan|  
 
saMshodhanollekhanala~gghanAni kAle prayuktAni kaphaPramehan|  
 +
 
jayanti pittaprabhavAn virekaH santarpaNaH saMshamano vidhishca||25||
 
jayanti pittaprabhavAn virekaH santarpaNaH saMshamano vidhishca||25||
   Line 372: Line 419:     
दार्वीं सुराह्वां त्रिफलां समुस्तां कषायमुत्क्वाथ्य पिबेत् प्रमेही|
 
दार्वीं सुराह्वां त्रिफलां समुस्तां कषायमुत्क्वाथ्य पिबेत् प्रमेही|
क्षौद्रेण युक्तामथवा हरिद्रां  
+
 
पिबेद्रसेनामलकीफलानाम्||२६||
+
क्षौद्रेण युक्तामथवा हरिद्रां पिबेद्रसेनामलकीफलानाम्||२६||
    
dārvīṁ surāhvāṁ triphalāṁ samustāṁ kaṣāyamutkvāthya pibēt pramēhī|  
 
dārvīṁ surāhvāṁ triphalāṁ samustāṁ kaṣāyamutkvāthya pibēt pramēhī|  
 +
 
kṣaudrēṇa yuktāmathavā haridrāṁ pibēdrasēnāmalakīphalānām||26||  
 
kṣaudrēṇa yuktāmathavā haridrāṁ pibēdrasēnāmalakīphalānām||26||  
    
dArvIM surAhvAM triphalAM samustAM kaShAyamutkvAthya pibet pramehI|  
 
dArvIM surAhvAM triphalAM samustAM kaShAyamutkvAthya pibet pramehI|  
kShaudreNa
+
 
yuktAmathavA haridrAM pibedrasenAmalakIphalAnAm||26||
+
kShaudreNa yuktAmathavA haridrAM pibedrasenAmalakIphalAnAm||26||
    
The patient suffering from ''prameha'' should take the decoction of ''darvi, surahva, triphala'' and ''musta'' mixed with honey. He may also take ''haridra'' along with the juice of ''amalaki''. [26]
 
The patient suffering from ''prameha'' should take the decoction of ''darvi, surahva, triphala'' and ''musta'' mixed with honey. He may also take ''haridra'' along with the juice of ''amalaki''. [26]
Line 387: Line 435:     
हरीतकीकट्फलमुस्तलोध्रं पाठाविडङ्गार्जुनधन्वनाश्च|
 
हरीतकीकट्फलमुस्तलोध्रं पाठाविडङ्गार्जुनधन्वनाश्च|
 +
 
उभे हरिद्रे तगरं विडङ्गं कदम्बशालार्जुनदीप्यकाश्च||२७||
 
उभे हरिद्रे तगरं विडङ्गं कदम्बशालार्जुनदीप्यकाश्च||२७||
    
दार्वी विडङ्गं खदिरो धवश्च सुराह्वकुष्ठागुरुचन्दनानि|  
 
दार्वी विडङ्गं खदिरो धवश्च सुराह्वकुष्ठागुरुचन्दनानि|  
 +
 
दार्व्यग्निमन्थौ त्रिफला सपाठा पाठा च मूर्वा च तथा श्वदंष्ट्रा||२८||
 
दार्व्यग्निमन्थौ त्रिफला सपाठा पाठा च मूर्वा च तथा श्वदंष्ट्रा||२८||
    
यवान्युशीराण्यभयागुडूचीचव्याभयाचित्रकसप्तपर्णाः|  
 
यवान्युशीराण्यभयागुडूचीचव्याभयाचित्रकसप्तपर्णाः|  
 +
 
पादैः कषायाः कफमेहिनां ते दशोपदिष्टा मधुसम्प्रयुक्ताः||२९||
 
पादैः कषायाः कफमेहिनां ते दशोपदिष्टा मधुसम्प्रयुक्ताः||२९||
    
harītakīkaṭphalamustalōdhraṁ pāṭhāviḍaṅgārjunadhanvanāśca|  
 
harītakīkaṭphalamustalōdhraṁ pāṭhāviḍaṅgārjunadhanvanāśca|  
 +
 
ubhē haridrē tagaraṁ viḍaṅgaṁ kadambaśālārjunadīpyakāśca||27||  
 
ubhē haridrē tagaraṁ viḍaṅgaṁ kadambaśālārjunadīpyakāśca||27||  
    
dārvī viḍaṅgaṁ khadirō dhavaśca surāhvakuṣṭhāgurucandanāni|  
 
dārvī viḍaṅgaṁ khadirō dhavaśca surāhvakuṣṭhāgurucandanāni|  
 +
 
dārvyagnimanthau triphalā sapāṭhā pāṭhā ca mūrvā ca tathā śvadaṁṣṭrā||28||  
 
dārvyagnimanthau triphalā sapāṭhā pāṭhā ca mūrvā ca tathā śvadaṁṣṭrā||28||  
    
yavānyuśīrāṇyabhayāguḍūcīcavyābhayācitrakasaptaparṇāḥ|  
 
yavānyuśīrāṇyabhayāguḍūcīcavyābhayācitrakasaptaparṇāḥ|  
 +
 
pādaiḥ kaṣāyāḥ kaphamēhināṁ tē daśōpadiṣṭā madhusamprayuktāḥ||29||
 
pādaiḥ kaṣāyāḥ kaphamēhināṁ tē daśōpadiṣṭā madhusamprayuktāḥ||29||
   −
harItakIkaTphalamustalodhraM
+
harItakIkaTphalamustalodhraM pAThAviDa~ggArjunadhanvanAshca|
pAThAviDa~ggArjunadhanvanAshca|  
+
 
ubhe haridre tagaraM viDa~ggaM kadambashAlArjunadIpyakAshca||27||
 
ubhe haridre tagaraM viDa~ggaM kadambashAlArjunadIpyakAshca||27||
    
dArvI viDa~ggaM khadiro dhavashca surAhvakuShThAgurucandanAni|  
 
dArvI viDa~ggaM khadiro dhavashca surAhvakuShThAgurucandanAni|  
 +
 
dArvyagnimanthau triphalA sapAThA pAThA ca mUrvA ca tathA shvadaMShTrA||28||  
 
dArvyagnimanthau triphalA sapAThA pAThA ca mUrvA ca tathA shvadaMShTrA||28||  
    
yavAnyushIrANyabhayAguDUcIcavyAbhayAcitrakasaptaparNAH|  
 
yavAnyushIrANyabhayAguDUcIcavyAbhayAcitrakasaptaparNAH|  
 +
 
pAdaiH kaShAyAH kaphamehinAM te dashopadiShTA madhusamprayuktAH||29||
 
pAdaiH kaShAyAH kaphamehinAM te dashopadiShTA madhusamprayuktAH||29||
   Line 429: Line 485:     
उशीरलोध्राञ्जनचन्दनानामुशीरमुस्ता मलकाभयानाम्|  
 
उशीरलोध्राञ्जनचन्दनानामुशीरमुस्ता मलकाभयानाम्|  
पटोलनिम्बामलकामृतानां  
+
 
मुस्ताभयापद्मकवृक्षकाणाम्||३०||
+
पटोलनिम्बामलकामृतानां मुस्ताभयापद्मकवृक्षकाणाम्||३०||
    
लोध्राम्बुकालीयकधातकीनां निम्बार्जुनाम्रातनिशोत्पलानाम्|
 
लोध्राम्बुकालीयकधातकीनां निम्बार्जुनाम्रातनिशोत्पलानाम्|
 +
 
शिरीषसर्जार्जुनकेशराणां प्रियङ्गुपद्मोत्पलकिंशुकानाम्||३१||
 
शिरीषसर्जार्जुनकेशराणां प्रियङ्गुपद्मोत्पलकिंशुकानाम्||३१||
    
अश्वत्थपाठासनवेतसानां कटङ्कटेर्युत्पलमुस्तकानाम्|  
 
अश्वत्थपाठासनवेतसानां कटङ्कटेर्युत्पलमुस्तकानाम्|  
 +
 
पैत्तेषु मेहेषु दश प्रदिष्टाः पादैः कषाया मधुसम्प्रयुक्ताः||३२||
 
पैत्तेषु मेहेषु दश प्रदिष्टाः पादैः कषाया मधुसम्प्रयुक्ताः||३२||
    
uśīralōdhrāñjanacandanānāmuśīramustāmalakābhayānām|  
 
uśīralōdhrāñjanacandanānāmuśīramustāmalakābhayānām|  
 +
 
paṭōlanimbāmalakāmr̥tānāṁ mustābhayāpadmakavr̥kṣakāṇām||30||  
 
paṭōlanimbāmalakāmr̥tānāṁ mustābhayāpadmakavr̥kṣakāṇām||30||  
    
lōdhrāmbukālīyakadhātakīnāṁ nimbārjunāmrātaniśōtpalānām|  
 
lōdhrāmbukālīyakadhātakīnāṁ nimbārjunāmrātaniśōtpalānām|  
 +
 
śirīṣasarjārjunakēśarāṇāṁ priyaṅgupadmōtpalakiṁśukānām||31||  
 
śirīṣasarjārjunakēśarāṇāṁ priyaṅgupadmōtpalakiṁśukānām||31||  
    
aśvatthapāṭhāsanavētasānāṁ [11] kaṭaṅkaṭēryutpalamustakānām|  
 
aśvatthapāṭhāsanavētasānāṁ [11] kaṭaṅkaṭēryutpalamustakānām|  
 +
 
paittēṣu mēhēṣu daśa pradiṣṭāḥ pādaiḥ kaṣāyā madhusamprayuktāḥ||32||
 
paittēṣu mēhēṣu daśa pradiṣṭāḥ pādaiḥ kaṣāyā madhusamprayuktāḥ||32||
    
ushIralodhrA~jjanacandanAnAmushIramustAmalakAbhayAnAm|
 
ushIralodhrA~jjanacandanAnAmushIramustAmalakAbhayAnAm|
 +
 
paTolanimbAmalakAmRutAnAM mustAbhayApadmakavRukShakANAm||30||
 
paTolanimbAmalakAmRutAnAM mustAbhayApadmakavRukShakANAm||30||
    
lodhrAmbukAlIyakadhAtakInAM nimbArjunAmrAtanishotpalAnAm|  
 
lodhrAmbukAlIyakadhAtakInAM nimbArjunAmrAtanishotpalAnAm|  
shirIShasarjArjunakesharANAM
+
 
priya~ggupadmotpalakiMshukAnAm||31||  
+
shirIShasarjArjunakesharANAM priya~ggupadmotpalakiMshukAnAm||31||  
    
ashvatthapAThAsanavetasAnAM kaTa~gkaTeryutpalamustakAnAm|  
 
ashvatthapAThAsanavetasAnAM kaTa~gkaTeryutpalamustakAnAm|  
 +
 
paitteShu meheShu dasha pradiShTAH pAdaiH kaShAyA madhusamprayuktAH||32||
 
paitteShu meheShu dasha pradiShTAH pAdaiH kaShAyA madhusamprayuktAH||32||
   Line 472: Line 535:     
सर्वेषु मेहेषु मतौ तु पूर्वौ कषाययोगौ विहितास्तु सर्वे|  
 
सर्वेषु मेहेषु मतौ तु पूर्वौ कषाययोगौ विहितास्तु सर्वे|  
 +
 
मन्थस्य पाने यवभावनायां स्युर्भोजने पानविधौ पृथक् च||३३||  
 
मन्थस्य पाने यवभावनायां स्युर्भोजने पानविधौ पृथक् च||३३||  
    
सिद्धानि तैलानि घृतानि चैव देयानि मेहेष्वनिलात्मकेषु|  
 
सिद्धानि तैलानि घृतानि चैव देयानि मेहेष्वनिलात्मकेषु|  
 +
 
मेदः कफश्चैव कषाययोगैः स्नेहैश्च वायुः शममेति तेषाम्||३४||
 
मेदः कफश्चैव कषाययोगैः स्नेहैश्च वायुः शममेति तेषाम्||३४||
    
sarvēṣu mēhēṣu matau tu pūrvau kaṣāyayōgau vihitāstu sarvē|  
 
sarvēṣu mēhēṣu matau tu pūrvau kaṣāyayōgau vihitāstu sarvē|  
 +
 
manthasya pānē yavabhāvanāyāṁ syurbhōjanē pānavidhau pr̥thak ca||33||  
 
manthasya pānē yavabhāvanāyāṁ syurbhōjanē pānavidhau pr̥thak ca||33||  
    
siddhāni tailāni ghr̥tāni caiva dēyāni [12] mēhēṣvanilātmakēṣu|  
 
siddhāni tailāni ghr̥tāni caiva dēyāni [12] mēhēṣvanilātmakēṣu|  
 +
 
mēdaḥ kaphaścaiva kaṣāyayōgaiḥ snēhaiśca vāyuḥ śamamēti tēṣām||34||
 
mēdaḥ kaphaścaiva kaṣāyayōgaiḥ snēhaiśca vāyuḥ śamamēti tēṣām||34||
    
sarveShu meheShu matau tu pUrvau kaShAyayogau vihitAstu sarve|  
 
sarveShu meheShu matau tu pUrvau kaShAyayogau vihitAstu sarve|  
 +
 
manthasya pAne yavabhAvanAyAM syurbhojane pAnavidhau pRuthak ca||33||  
 
manthasya pAne yavabhAvanAyAM syurbhojane pAnavidhau pRuthak ca||33||  
    
siddhAni tailAni ghRutAni caiva deyAni meheShvanilAtmakeShu|  
 
siddhAni tailAni ghRutAni caiva deyAni meheShvanilAtmakeShu|  
 +
 
medaH kaphashcaiva kaShAyayogaiH snehaishca vAyuH shamameti teShAm||34||
 
medaH kaphashcaiva kaShAyayogaiH snehaishca vAyuH shamameti teShAm||34||
   Line 496: Line 565:     
कम्पिल्लसप्तच्छदशालजानि  बैभीतरौहीतककौटजानि|  
 
कम्पिल्लसप्तच्छदशालजानि  बैभीतरौहीतककौटजानि|  
 +
 
कपित्थपुष्पाणि च चूर्णितानि क्षौद्रेण लिह्यात् कफपित्तमेही||३५||  
 
कपित्थपुष्पाणि च चूर्णितानि क्षौद्रेण लिह्यात् कफपित्तमेही||३५||  
    
पिबेद्रसेनामलकस्य चापि कल्कीकृतान्यक्षसमानि काले|  
 
पिबेद्रसेनामलकस्य चापि कल्कीकृतान्यक्षसमानि काले|  
 +
 
जीर्णे च भुञ्जीत पुराणमन्नं मेही रसैर्जाङ्गलजैर्मनोज्ञैः||३६||
 
जीर्णे च भुञ्जीत पुराणमन्नं मेही रसैर्जाङ्गलजैर्मनोज्ञैः||३६||
    
kampillasaptacchadaśālajāni baibhītarauhītakakauṭajāni|  
 
kampillasaptacchadaśālajāni baibhītarauhītakakauṭajāni|  
 +
 
kapitthapuṣpāṇi ca cūrṇitāni kṣaudrēṇa lihyāt kaphapittamēhī||35||  
 
kapitthapuṣpāṇi ca cūrṇitāni kṣaudrēṇa lihyāt kaphapittamēhī||35||  
    
pibēdrasēnāmalakasya cāpi kalkīkr̥tānyakṣasamāni kālē|  
 
pibēdrasēnāmalakasya cāpi kalkīkr̥tānyakṣasamāni kālē|  
 +
 
jīrṇē ca bhuñjīta purāṇamannaṁ mēhī rasairjāṅgalajairmanōjñaiḥ||36||
 
jīrṇē ca bhuñjīta purāṇamannaṁ mēhī rasairjāṅgalajairmanōjñaiḥ||36||
   Line 512: Line 585:     
pibedrasenAmalakasya cApi kalkIkRutAnyakShasamAni kAle|  
 
pibedrasenAmalakasya cApi kalkIkRutAnyakShasamAni kAle|  
jIrNe ca
+
 
bhu~jjIta purANamannaM mehI
+
jIrNe ca bhu~jjIta purANamannaM mehI rasairjA~ggalajairmanoj~jaiH||36||
rasairjA~ggalajairmanoj~jaiH||36||
      
Powder of ''kampillaka'', barks of ''saptachchada, bibhitaka, rohitaka'' and ''kutaja'' and flower of ''kapittha'' should be added with honey, made to a linctus and taken by patients suffering from ''kaphaja'' and ''pittaja prameha''. One ''aksha'' of the paste of above mentioned drugs should be mixed with the juice of ''amalaki'' and given at the appropriate time to patients suffering from ''kaphaja'' and ''pittaja'' types of ''prameha''. After the digestion of this potion, the patient should be given to eat old rice cooked and mixed with the delicious soup of the meat of animals living in arid land.[35-36]
 
Powder of ''kampillaka'', barks of ''saptachchada, bibhitaka, rohitaka'' and ''kutaja'' and flower of ''kapittha'' should be added with honey, made to a linctus and taken by patients suffering from ''kaphaja'' and ''pittaja prameha''. One ''aksha'' of the paste of above mentioned drugs should be mixed with the juice of ''amalaki'' and given at the appropriate time to patients suffering from ''kaphaja'' and ''pittaja'' types of ''prameha''. After the digestion of this potion, the patient should be given to eat old rice cooked and mixed with the delicious soup of the meat of animals living in arid land.[35-36]
Line 521: Line 593:     
दृष्ट्वाऽनुबन्धं पवनात् कफस्य पित्तस्य वा स्नेहविधिर्विकल्प्यः|  
 
दृष्ट्वाऽनुबन्धं पवनात् कफस्य पित्तस्य वा स्नेहविधिर्विकल्प्यः|  
 +
 
तैलं कफे स्यात् स्वकषायसिद्धं पित्ते घृतं पित्तहरैः कषायैः||३७||  
 
तैलं कफे स्यात् स्वकषायसिद्धं पित्ते घृतं पित्तहरैः कषायैः||३७||  
    
त्रिकण्टकाश्मन्तकसोमवल्कैर्भल्लातकैः सातिविषैः सलोध्रैः|  
 
त्रिकण्टकाश्मन्तकसोमवल्कैर्भल्लातकैः सातिविषैः सलोध्रैः|  
 +
 
वचापटोलार्जुननिम्बमुस्तैर्हरिद्रया[१] पद्मकदीप्यकैश्च||३८||
 
वचापटोलार्जुननिम्बमुस्तैर्हरिद्रया[१] पद्मकदीप्यकैश्च||३८||
 
   
 
   
मञ्जिष्ठया चागुरुचन्दनैश्च  
+
मञ्जिष्ठया चागुरुचन्दनैश्च सर्वैः समस्तैः कफवातजेषु|  
सर्वैः समस्तैः कफवातजेषु|  
+
 
 
मेहेषु  तैलं विपचेद्, घृतं तु पैत्तेषु, मिश्रं त्रिषु लक्षणेषु||३९||  
 
मेहेषु  तैलं विपचेद्, घृतं तु पैत्तेषु, मिश्रं त्रिषु लक्षणेषु||३९||  
    
फलत्रिकं दारुनिशां विशालां मुस्तां च निःक्वाथ्य निशां सकल्काम्|  
 
फलत्रिकं दारुनिशां विशालां मुस्तां च निःक्वाथ्य निशां सकल्काम्|  
 +
 
पिबेत् कषायं मधुसम्प्रयुक्तं सर्वप्रमेहेषु समुद्धतेषु||४०||
 
पिबेत् कषायं मधुसम्प्रयुक्तं सर्वप्रमेहेषु समुद्धतेषु||४०||
    
dr̥ṣṭvā'nubandhaṁ pavanāt kaphasya pittasya vā snēhavidhirvikalpyaḥ|  
 
dr̥ṣṭvā'nubandhaṁ pavanāt kaphasya pittasya vā snēhavidhirvikalpyaḥ|  
 +
 
tailaṁ kaphē syāt svakaṣāyasiddhaṁ pittē ghr̥taṁ pittaharaiḥ kaṣāyaiḥ||37||  
 
tailaṁ kaphē syāt svakaṣāyasiddhaṁ pittē ghr̥taṁ pittaharaiḥ kaṣāyaiḥ||37||  
    
trikaṇṭakāśmantakasōmavalkairbhallātakaiḥ sātiviṣaiḥ salōdhraiḥ|  
 
trikaṇṭakāśmantakasōmavalkairbhallātakaiḥ sātiviṣaiḥ salōdhraiḥ|  
 +
 
vacāpaṭōlārjunanimbamustairharidrayā [13] padmakadīpyakaiśca||38||  
 
vacāpaṭōlārjunanimbamustairharidrayā [13] padmakadīpyakaiśca||38||  
    
mañjiṣṭhayā cāgurucandanaiśca sarvaiḥ samastaiḥ kaphavātajēṣu|  
 
mañjiṣṭhayā cāgurucandanaiśca sarvaiḥ samastaiḥ kaphavātajēṣu|  
 +
 
mēhēṣu tailaṁ vipacēd, ghr̥taṁ tu paittēṣu, miśraṁ triṣu lakṣaṇēṣu||39||  
 
mēhēṣu tailaṁ vipacēd, ghr̥taṁ tu paittēṣu, miśraṁ triṣu lakṣaṇēṣu||39||  
    
phalatrikaṁ dāruniśāṁ viśālāṁ mustāṁ ca niḥkvāthya niśāṁ sakalkām|  
 
phalatrikaṁ dāruniśāṁ viśālāṁ mustāṁ ca niḥkvāthya niśāṁ sakalkām|  
 +
 
pibēt kaṣāyaṁ madhusamprayuktaṁ sarvapramēhēṣu samuddhatēṣu||40||
 
pibēt kaṣāyaṁ madhusamprayuktaṁ sarvapramēhēṣu samuddhatēṣu||40||
    
dRuShTvA~anubandhaM pavanAt kaphasya pittasya vA snehavidhirvikalpyaH|  
 
dRuShTvA~anubandhaM pavanAt kaphasya pittasya vA snehavidhirvikalpyaH|  
tailaM
+
 
kaphe syAt svakaShAyasiddhaM pitte ghRutaM pittaharaiH kaShAyaiH||37||
+
tailaM kaphe syAt svakaShAyasiddhaM pitte ghRutaM pittaharaiH kaShAyaiH||37||
    
trikaNTakAshmantakasomavalkairbhallAtakaiH sAtiviShaiH salodhraiH|
 
trikaNTakAshmantakasomavalkairbhallAtakaiH sAtiviShaiH salodhraiH|
 +
 
vacApaTolArjunanimbamustairharidrayA१]  padmakadIpyakaishca||38||
 
vacApaTolArjunanimbamustairharidrayA१]  padmakadIpyakaishca||38||
    
ma~jjiShThayA cAgurucandanaishca sarvaiH samastaiH kaphavAtajeShu|  
 
ma~jjiShThayA cAgurucandanaishca sarvaiH samastaiH kaphavAtajeShu|  
 +
 
meheShu tailaM vipaced, ghRutaM tu paitteShu, mishraM triShu lakShaNeShu||39||  
 
meheShu tailaM vipaced, ghRutaM tu paitteShu, mishraM triShu lakShaNeShu||39||  
    
phalatrikaM dArunishAM vishAlAM mustAM ca niHkvAthya nishAM sakalkAm|  
 
phalatrikaM dArunishAM vishAlAM mustAM ca niHkvAthya nishAM sakalkAm|  
 +
 
pibet kaShAyaM madhusamprayuktaM sarvaprameheShu samuddhateShu||40||
 
pibet kaShAyaM madhusamprayuktaM sarvaprameheShu samuddhateShu||40||
  

Navigation menu