Changes

Jump to navigation Jump to search
17 bytes added ,  05:46, 15 March 2018
Line 471: Line 471:  
==== Summary ====
 
==== Summary ====
   −
तत्र श्लोकः-  
+
तत्र श्लोकः-
 +
 
 
फलकर्म बस्तिवरता नेत्रं यद्बस्तयो गवादीनाम्|  
 
फलकर्म बस्तिवरता नेत्रं यद्बस्तयो गवादीनाम्|  
 
सततातुराश्च दिष्टाः फलमात्रायां हितं चैषाम्||३७||
 
सततातुराश्च दिष्टाः फलमात्रायां हितं चैषाम्||३७||
 +
 
tatra ślōkaḥ-  
 
tatra ślōkaḥ-  
 +
 
phalakarma bastivaratā nētraṁ yadbastayō gavādīnām|  
 
phalakarma bastivaratā nētraṁ yadbastayō gavādīnām|  
 
satatāturāśca diṣṭāḥ phalamātrāyāṁ hitaṁ caiṣām||37||  
 
satatāturāśca diṣṭāḥ phalamātrāyāṁ hitaṁ caiṣām||37||  
 +
 
tatra shlokaH-  
 
tatra shlokaH-  
 +
 
phalakarma bastivaratA netraM yadbastayo gavAdInAm|  
 
phalakarma bastivaratA netraM yadbastayo gavAdInAm|  
 
satatAturAshca diShTAH phalamAtrAyAM hitaM caiShAm||37||
 
satatAturAshca diShTAH phalamAtrAyAM hitaM caiShAm||37||
   −
Thus in this chapter entitled Phala matra-siddhi therapeutic efficacy of the various fruits used in medicated enemas for specific diseases, importance of the medicated enemas therapies, enemas receptacle, length of enema nozzles for different animals, enema recipes for cattles, categories of persons who are eternally sick and their treatment are discussed .(37)
+
Thus in this chapter entitled [[Phalamatra Siddhi]] therapeutic efficacy of the various fruits used in medicated enemas for specific diseases, importance of the medicated enemas therapies, enemas receptacle, length of enema nozzles for different animals, enema recipes for cattles, categories of persons who are eternally sick and their treatment are discussed .[37]
 +
 
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते  
 
सिद्धिस्थाने फलमात्रासिद्धिर्नामैकादशोऽध्यायः||११||  
 
सिद्धिस्थाने फलमात्रासिद्धिर्नामैकादशोऽध्यायः||११||  
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē'prāptē dr̥ḍhabalasampūritē  
 
siddhisthānē phalamātrāsiddhirnāmaikādaśō'dhyāyaḥ||11||
 
siddhisthānē phalamātrāsiddhirnāmaikādaśō'dhyāyaḥ||11||
 +
 
tyagniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite  
 
tyagniveshakRute tantre carakapratisaMskRute~aprApte dRuDhabalasampUrite  
 
siddhisthAne phalamAtrAsiddhirnAmaikAdasho~adhyAyaH||11||  
 
siddhisthAne phalamAtrAsiddhirnAmaikAdasho~adhyAyaH||11||  
Thus, ends the eleventh chapter of siddhi section entitled Phala matra-siddhi, Agnivesa work as redacted by Charak and because of its non-availability supplemented by Dridhabala.[11]
+
 
 +
Thus, ends the eleventh chapter of [[Siddhi Sthana]] entitled [[Phalamatra Siddhi]], Agnivesha work as redacted by Charaka and because of its non-availability supplemented by Dridhabala.[11]
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===

Navigation menu