Changes

Jump to navigation Jump to search
68 bytes added ,  05:29, 14 March 2018
Line 134: Line 134:     
तदसाध्विति भद्रशौनकः कटुकं चातिबलघ्नमित्यपि||९||  
 
तदसाध्विति भद्रशौनकः कटुकं चातिबलघ्नमित्यपि||९||  
 +
 
tadasādhviti bhadraśaunakaḥ kaṭukaṁ cātibalaghnamityapi||9||  
 
tadasādhviti bhadraśaunakaḥ kaṭukaṁ cātibalaghnamityapi||9||  
 +
 
tadasAdhviti bhadrashaunakaH kaTukaM cAtibalaghnamityapi||9||  
 
tadasAdhviti bhadrashaunakaH kaTukaM cAtibalaghnamityapi||9||  
According to Bhadra Shaunaka, k ritavedhana is pungent and it reduces strength in excess so it is not best for the medicated enemas. (9)
+
 
Punarvasu Atreya’s final judgment regarding the best among the fruits for medicated enemas
+
According to Bhadra Shaunaka, ''kritavedhana'' is pungent and it reduces strength in excess so it is not best for the medicated enemas. (9)
 +
 
 +
===== Punarvasu Atreya’s final judgment regarding the best among the fruits for medicated enemas =====
 +
 
 
इति तद्वचनानि हेतुभिः सुविचित्राणि निशम्य बुद्धिमान् |  
 
इति तद्वचनानि हेतुभिः सुविचित्राणि निशम्य बुद्धिमान् |  
 
प्रशशंस फलेषु निश्चयं परमं चात्रिसुतोऽब्रवीदिदम्||१०||  
 
प्रशशंस फलेषु निश्चयं परमं चात्रिसुतोऽब्रवीदिदम्||१०||  
 +
 
फलदोषगुणान् सरस्वती प्रति सर्वैरपि सम्यगीरिता|  
 
फलदोषगुणान् सरस्वती प्रति सर्वैरपि सम्यगीरिता|  
 
न तु किञ्चिददोषनिर्गुणं गुणभूयस्त्वमतो विचिन्त्यते  ||११||  
 
न तु किञ्चिददोषनिर्गुणं गुणभूयस्त्वमतो विचिन्त्यते  ||११||  
 +
 
iti tadvacanāni hētubhiḥ suvicitrāṇi niśamya buddhimān |  
 
iti tadvacanāni hētubhiḥ suvicitrāṇi niśamya buddhimān |  
 
praśaśaṁsa phalēṣu niścayaṁ paramaṁ cātrisutō'bravīdidam||10||  
 
praśaśaṁsa phalēṣu niścayaṁ paramaṁ cātrisutō'bravīdidam||10||  
 +
 
phaladōṣaguṇān sarasvatī prati sarvairapi samyagīritā|  
 
phaladōṣaguṇān sarasvatī prati sarvairapi samyagīritā|  
 
na tu kiñcidadōṣanirguṇaṁ guṇabhūyastvamatō vicintyatē  ||11||  
 
na tu kiñcidadōṣanirguṇaṁ guṇabhūyastvamatō vicintyatē  ||11||  
 +
 
iti tadvacanAni hetubhiH suvicitrANi nishamya buddhimAn  |  
 
iti tadvacanAni hetubhiH suvicitrANi nishamya buddhimAn  |  
 
prashashaMsa phaleShu nishcayaM paramaM cAtrisuto~abravIdidam||10||  
 
prashashaMsa phaleShu nishcayaM paramaM cAtrisuto~abravIdidam||10||  
 +
 
phaladoShaguNAn sarasvatI prati sarvairapi samyagIritA|  
 
phaladoShaguNAn sarasvatI prati sarvairapi samyagIritA|  
 
na tu ki~jcidadoShanirguNaM guNabhUyastvamato vicintyate  ||11||  
 
na tu ki~jcidadoShanirguNaM guNabhUyastvamato vicintyate  ||11||  
After hearing interesting statements of the therapeutic properties of various drugs with reasoning, Punarvasu Atreya, Chairperson of the seminar admired them and delivered his final outcome regarding the best among the fruits of medicated enemas. According to Punarvasu Atreya, there is no drug which is entirely free from shortcomings or entirely free from good effects, so we should think about drug which posesses superior quality for medicated enemas. (10-11)
+
 
 +
After hearing interesting statements of the therapeutic properties of various drugs with reasoning, Punarvasu Atreya, the leader of the assemblage, acknowledged their views and delivered his final outcome regarding the best among the fruits of medicated enemas. According to Punarvasu Atreya, there is no drug which is entirely free from shortcomings or entirely free from good effects, so we should think about drug which possesses superior quality for medicated enemas. [10-11]
    
इह कुष्ठहिता गरागरी हितमिक्ष्वाकु तु मेहिने मतम्|  
 
इह कुष्ठहिता गरागरी हितमिक्ष्वाकु तु मेहिने मतम्|  
 
कुटजस्य फलं हृदामये प्रवरं कोठफलं च पाण्डुषु||१२||
 
कुटजस्य फलं हृदामये प्रवरं कोठफलं च पाण्डुषु||१२||
 +
 
उदरे कृतवेधनं हितं, मदनं सर्वगदाविरोधि तु|
 
उदरे कृतवेधनं हितं, मदनं सर्वगदाविरोधि तु|
 
मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णविज्जलम्||१३||  
 
मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णविज्जलम्||१३||  
 +
 
कफपित्तहृदाशुकारि चाप्यनपायं पवनानुलोमि च|  
 
कफपित्तहृदाशुकारि चाप्यनपायं पवनानुलोमि च|  
 
फलनाम विशेषतस्त्वतो लभतेऽन्येषु फलेषु सत्स्वपि||१४||  
 
फलनाम विशेषतस्त्वतो लभतेऽन्येषु फलेषु सत्स्वपि||१४||  
 +
 
iha kuṣṭhahitā garāgarī hitamikṣvāku tu mēhinē matam|  
 
iha kuṣṭhahitā garāgarī hitamikṣvāku tu mēhinē matam|  
 
kuṭajasya phalaṁ hr̥dāmayē pravaraṁ kōṭhaphalaṁ ca pāṇḍuṣu||12||  
 
kuṭajasya phalaṁ hr̥dāmayē pravaraṁ kōṭhaphalaṁ ca pāṇḍuṣu||12||  
 +
 
udarē kr̥tavēdhanaṁ hitaṁ, madanaṁ sarvagadāvirōdhi tu|  
 
udarē kr̥tavēdhanaṁ hitaṁ, madanaṁ sarvagadāvirōdhi tu|  
 
madhuraṁ sakaṣāyatiktakaṁ tadarūkṣaṁ sakaṭūṣṇavijjalam||13||  
 
madhuraṁ sakaṣāyatiktakaṁ tadarūkṣaṁ sakaṭūṣṇavijjalam||13||  
 +
 
kaphapittahr̥dāśukāri cāpyanapāyaṁ pavanānulōmi ca|  
 
kaphapittahr̥dāśukāri cāpyanapāyaṁ pavanānulōmi ca|  
 
phalanāma viśēṣatastvatō labhatē'nyēṣu phalēṣu satsvapi||14||
 
phalanāma viśēṣatastvatō labhatē'nyēṣu phalēṣu satsvapi||14||
 +
 
iha kuShThahitA garAgarI hitamikShvAku tu mehine matam|  
 
iha kuShThahitA garAgarI hitamikShvAku tu mehine matam|  
 
kuTajasya phalaM hRudAmaye pravaraM koThaphalaM ca pANDuShu||12||  
 
kuTajasya phalaM hRudAmaye pravaraM koThaphalaM ca pANDuShu||12||  
 +
 
udare kRutavedhanaM hitaM, madanaM sarvagadAvirodhi tu|  
 
udare kRutavedhanaM hitaM, madanaM sarvagadAvirodhi tu|  
 
madhuraM sakaShAyatiktakaM tadarUkShaM sakaTUShNavijjalam||13||  
 
madhuraM sakaShAyatiktakaM tadarUkShaM sakaTUShNavijjalam||13||  
 +
 
kaphapittahRudAshukAri cApyanapAyaM pavanAnulomi ca|  
 
kaphapittahRudAshukAri cApyanapAyaM pavanAnulomi ca|  
 
phalanAma visheShatastvato labhate~anyeShu phaleShu satsvapi||14||
 
phalanAma visheShatastvato labhate~anyeShu phaleShu satsvapi||14||
   −
According to Punarvasu Atreya, Jimutaka is useful for the treatment of kustha (skin diseases), katu tumbi is useful for treatment of meha (urinary disease including diabetes). Fruit of of kutaja is useful for heart diseases, dharmagava is useful for panduroga (anemia), kritavedhana is useful for udara roga (abdominal diseases including acites) and madana –phala is useful for all disease, because it is sweet, slightly astringent as well as bitter in taste, ununctuous and slightly pungent, hot and viscid. It eliminates kapha dosha and pitta dosha, eliminates doshas (three entities regulating function of the body and mind), is harmless and cause downwards movement of vata dosha. The term ‘phala’ specifically indicate madana-phala, even though there are several fruits which are used in the medicine.(12-14)
+
According to Punarvasu Atreya, ''jimutaka'' is useful for the treatment of ''kushtha'' (skin diseases), ''katu tumbi'' is useful for the treatment of ''meha'' (urinary disease including diabetes). Fruit of of kutaja is useful for heart diseases, dharmagava is useful for panduroga (anemia), kritavedhana is useful for udara roga (abdominal diseases including acites) and madana –phala is useful for all disease, because it is sweet, slightly astringent as well as bitter in taste, ununctuous and slightly pungent, hot and viscid. It eliminates kapha dosha and pitta dosha, eliminates doshas (three entities regulating function of the body and mind), is harmless and cause downwards movement of vata dosha. The term ‘phala’ specifically indicate madana-phala, even though there are several fruits which are used in the medicine.(12-14)
    
गुरुणेति वचस्युदाहृते मुनिसङ्घेन च पूजिते ततः  |  
 
गुरुणेति वचस्युदाहृते मुनिसङ्घेन च पूजिते ततः  |  

Navigation menu